ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [492]  Na  me  byākāsi  cakkhumāti  na  me  byākāsīti me 1-
na   ācikkhi   na   desesi   na  paññapesi  na  paṭṭhapesi  na  vivari  na
vibhaji  na  uttānīmakāsi  2-  na  pakāsesi  .  cakkhumāti  bhagavā  pañcahi
cakkhūhi    cakkhumā    maṃsacakkhunāpi    cakkhumā    dibbacakkhunāpi   cakkhumā
paññācakkhunāpi    cakkhumā    buddhacakkhunāpi    cakkhumā    samantacakkhunāpi
cakkhumā.
     {492.1}   Kathaṃ   bhagavā   maṃsacakkhunāpi   cakkhumā  .  maṃsacakkhumhi
bhagavato   pañca   vaṇṇā  saṃvijjanti  nīlo  ca  vaṇṇo  pītako  ca  vaṇṇo
lohitako  ca  vaṇṇo  kaṇho  ca  vaṇṇo  odāto  ca  vaṇṇo. Yattha ca
akkhilomāni   patiṭṭhitāni   taṃ   nīlaṃ   hoti  sunīlaṃ  pāsādikaṃ  dassaneyyaṃ
ummārapupphasamānaṃ  3-  .  tassa  parato  pītakaṃ  hoti  supītakaṃ  suvaṇṇavaṇṇaṃ
pāsādikaṃ    dassaneyyaṃ    kaṇṇikārapupphasamānaṃ   4-   .   ubhayato   ca
akkhikūpāni   5-   bhagavato  lohitakāni  honti  sulohitakāni  pāsādikāni
dassaneyyāni   indagopakasamānāni   .   majjhe   kaṇhaṃ   hoti   sukaṇhaṃ
alūkhaṃ  siniddhaṃ  pāsādikaṃ  dassaneyyaṃ  aḷāriṭṭhakasamānaṃ  6- . Tassa parato
odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ.
Tena      bhagavā     pakatimaṃsacakkhunā     7-     attabhāvapariyāpannena
purimasucaritakammābhinibbattena    samantā    yojanaṃ   passati   divā   ceva
@Footnote: 1 Ma. na me byākāsi. 2 Ma. uttānīakāsi. evamīdisesu padesu.
@3 Ma. umāpupphasamānaṃ. 4 Ma. kaṇikārapupphasamānaṃ. 5 Ma. akkhikūṭāni.
@6 Ma. addāriṭṭhakasamānaṃ. 7 Ma. pākatikena maṃsacakkhunā.
Rattiñca  .  yadāpi  1-  caturaṅgasamannāgato  andhakāro  hoti  suriyo ca
atthaṅgamito   2-   hoti   kāḷapakkho   ca  uposatho  hoti  tibbo  ca
vanasaṇḍo  hoti  mahā  ca  akālamegho  3-  abbhuṭṭhito  hoti  evarūpe
caturaṅgasamannāgate   andhakāre   samantā  yojanaṃ  passati  .  natthi  so
kūṭo  vā  kavāṭaṃ  4-  vā  pākāro  vā  pabbato vā gaccho vā latā
vā   āvaraṇaṃ   rūpānaṃ   dassanāya  .  ekañce  tilaphalaṃ  nimittaṃ  katvā
tilavāhe   pakkhipeyya   taññeva   tilaphalaṃ  uddhareyya  .  evaṃ  parisuddhaṃ
bhagavato pakatimaṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.
     {492.2}   Kathaṃ  bhagavā  dibbacakkhunāpi  cakkhumā  .  bhagavā dibbena
cakkhunā   visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte
pajānāti  .  ākaṅkhamāno  ca  bhagavā  ekampi lokadhātuṃ passeyya dvepi
lokadhātuyo    passeyya   tissopi   lokadhātuyo   passeyya   catassopi
lokadhātuyo    passeyya    pañcapi    lokadhātuyo    passeyya    dasapi
lokadhātuyo  passeyya  vīsampi  lokadhātuyo  passeyya  tiṃsampi lokadhātuyo
passeyya     cattāḷīsampi     lokadhātuyo     passeyya     paññāsampi
lokadhātuyo   passeyya  satampi  lokadhātuyo  passeyya  sahassimpi  cūḷanikaṃ
lokadhātuṃ    passeyya    dvisahassimpi    majjhimikaṃ   lokadhātuṃ   passeyya
tisahassimpi   lokadhātuṃ   passeyya  mahāsahassimpi  lokadhātuṃ  passeyya .
Yāvatakaṃ   vā   pana   ākaṅkheyya  tāvatakaṃ  passeyya  .  evaṃ  visuddhaṃ
bhagavato dibbacakkhu. Evaṃ bhagavā dibbacakkhunāpi cakkhumā.
@Footnote: 1 Ma. yadā hi. 2 Ma. atthaṅgato. 3 Ma. kāḷamegho. 4 Ma. kuṭṭo vā kavāṭo vā.
     {492.3}   Kathaṃ   bhagavā   paññācakkhunāpi   cakkhumā   .  bhagavā
mahāpañño      puthupañño     hāsapañño     javanapañño     tikkhapañño
nibbedhikapañño       paññappabhedakusalo       pabhinnañāṇo      adhigata-
paṭisambhido     1-    catuvesārajjappatto    dasabaladhārī    purisāsabho
purisasīho     purisanāgo    purisājañño    purisadhorayho    anantañāṇo
anantatejo   anantayaso   addho   mahaddhano   dhanavā   netā  vinetā
anunetā   saññāpetā  2-  nijjhāpetā  pekkhatā  3-  pasādetā .
So    hi   bhagavā   anuppannassa   maggassa   uppādetā   asañjātassa
maggassa     sañjāpetā    4-    anakkhātassa    maggassa    akkhātā
maggaññū   maggavidū   maggakovido   .   maggānugā   ca   pana   etarahi
sāvakā  viharanti  pacchā  samannāgatā  .  so  hi  bhagavā  jānaṃ jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā atthassa ninnetā amatassa dātā dhammasāmi 5- tathāgato.
     {492.4}  Natthi  tassa  bhagavato  añātaṃ  adiṭṭhaṃ  aviditaṃ  asacchikataṃ
aphusitaṃ   6-   paññāya   .   atītānāgatapaccuppannaṃ   upādāya   sabbe
dhammā   sabbākārena  buddhassa  bhagavato  ñāṇamukhe  āpāthamāgacchanti .
Yaṅkiñci   neyyaṃ   nāma   atthi  jānitabbaṃ  attattho  vā  parattho  vā
ubhayattho   vā   diṭṭhadhammiko   vā   attho   samparāyiko  vā  attho
uttāno  vā  attho  gambhīro  vā  attho  gūḷho vā attho paṭicchanno
vā  attho  neyyo  vā  attho  nīto  vā  attho anavajjo vā attho
nikkileso      vā      attho      vodāno      vā      attho
@Footnote: 1 Ma. adhigatapaṭisambhidappatto. 2 Ma. paññāpetā. 3 Ma. pekkhetā.
@4 Ma. sañjanetā. 5 Ma. dhammasāmī. 6 Ma. aphassitaṃ. evamuparipi.
Paramattho    vā    sabbantaṃ    antobuddhañāṇe   parivattati   .   sabbaṃ
kāyakammaṃ    buddhassa    bhagavato    ñāṇānuparivattati    sabbaṃ    vacīkammaṃ
ñāṇānuparivattati    sabbaṃ    manokammaṃ    ñāṇānuparivattati    .   atīte
buddhassa  bhagavato  appaṭihataṃ  ñāṇaṃ  anāgate  buddhassa  1-  bhagavato  1-
appaṭihataṃ   ñāṇaṃ   paccuppanne   buddhassa   1-  bhagavato  1-  appaṭihataṃ
ñāṇaṃ   .   yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ  yāvatakaṃ  ñāṇaṃ  tāvatakaṃ
neyyaṃ     neyyapariyantikaṃ    ñāṇaṃ    ñāṇapariyantikaṃ    neyyaṃ    neyyaṃ
atikkamitvā    ñāṇaṃ    nappavattati    ñāṇaṃ    atikkamitvā   neyyapatho
natthi aññamaññaṃ pariyantaṭṭhāyino 2- te dhammā.
     {492.5}   Yathā   dvinnaṃ   samuggapaṭalānaṃ  phusitānaṃ  3-  heṭṭhimaṃ
samuggapaṭalaṃ     uparimaṃ    nātivattati    uparimaṃ    samuggapaṭalaṃ    heṭṭhimaṃ
nātivattati     aññamaññaṃ     pariyantaṭṭhāyino     evameva     buddhassa
bhagavato      neyyañca      ñāṇañca     aññamaññaṃ     pariyantaṭṭhāyino
yāvatakaṃ   neyyaṃ   tāvatakaṃ   ñāṇaṃ   yāvatakaṃ   ñāṇaṃ   tāvatakaṃ   neyyaṃ
neyyapariyantikaṃ    ñāṇaṃ    ñāṇapariyantikaṃ   neyyaṃ   neyyaṃ   atikkamitvā
ñāṇaṃ   nappavattati   ñāṇaṃ   atikkamitvā   neyyapatho   natthi   aññamaññaṃ
pariyantaṭṭhāyino   te   dhammā  .  sabbadhammesu  buddhassa  bhagavato  ñāṇaṃ
pavattati    .   sabbe   dhammā   buddhassa   bhagavato   āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā.
     {492.6}   Sabbasattesu   buddhassa   bhagavato   ñāṇaṃ  pavattati .
Sabbesaṃ        sattānaṃ        bhagavā        āsayaṃ        jānāti
@Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. aññamaññapariyantaṭṭhāyino. evamuparipi.
@3 Ma. sammāphusitānaṃ.
Anusayaṃ  jānāti  caritaṃ  jānāti  adhimuttiṃ  jānāti apparajakkhe mahārajakkhe
tikkhindriye  mudindriye  svākāre  dvākāre  suviññāpaye  duviññāpaye
bhabbābhabbe   satte   pajānāti  .  sadevako  loko  samārako  [1]-
sabrahmako      [2]-     sassamaṇabrāhmaṇī     pajā     sadevamanussā
antobuddhañāṇe   parivattati   .   yathā  yekeci  macchakacchapā  antamaso
timitimiṅgalaṃ     upādāya    antomahāsamudde    parivattanti    evameva
sadevako    loko    samārako    sabrahmako   sassamaṇabrāhmaṇī   pajā
sadevamanussā antobuddhañāṇe parivattati.
     {492.7}  Yathā  yekeci  pakkhī antamaso garuḷaṃ venateyyaṃ upādāya
ākāsassa   padese   parivattanti   evameva   yepi  te  sārīputtasamā
paññāya   [3]-   tepi  buddhañāṇassa  padese  parivattanti  .  buddhañāṇaṃ
devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati.
     {492.8}     Yepi     te    khattiyapaṇḍitā    brāhmaṇapaṇḍitā
gahapatipaṇḍitā    samaṇapaṇḍitā    nipuṇā    kataparappavādā   vālavedhirūpā
te   bhindantā   4-   maññe   caranti   paññāgatena   diṭṭhigatāni  .
Te   pañhaṃ   5-   abhisaṅkharitvā   abhisaṅkharitvā  tathāgataṃ  upasaṅkamitvā
pucchanti  [6]-  .  kathitā  visajjitā  ca  te  pañhā  bhagavatā honti.
Niddiṭṭhakāraṇā    upakkhittakā    ca    te   bhagavato   sampajjanti  .
Athakho   bhagavā   tattha   ativirocati   yadidaṃ   paññāyāti   evaṃ  bhagavā
paññācakkhunāpi cakkhumā.
     {492.9}  Kathaṃ  bhagavā  buddhacakkhunāpi cakkhumā. Bhagavā buddhacakkhunā
@Footnote: 1-2 Ma. loko. evamuparipi. 3 Ma. samannāgatā. 4 Ma. vobhindantā.
@5 Ma. pañhe. 6 Ma. gūḷhāni ca paṭicchannāni.
Lokaṃ  volokento  addasa  satte  apparajakkhe  mahārajakkhe tikkhindriye
mudindriye     svākāre     dvākāre    suviññāpaye    duviññāpaye
appekacce   paralokavajjabhayadassāvino   viharante   .  seyyathāpi  nāma
uppaliniyaṃ   vā   paduminiyaṃ  vā  puṇḍarīkiniyaṃ  vā  appekaccāni  uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
udakānugatāni    antonimuggapositāni    1-    appekaccāni   uppalāni
vā   padumāni   vā  puṇḍarīkāni  vā  udake  jātāni  udake  saṃvaḍḍhāni
samodakaṇṭhitāni     appekaccāni    uppalāni    vā    padumāni    vā
puṇḍarīkāni   vā   udake  jātāni  udake  saṃvaḍḍhāni  udakā  accuggamma
tiṭṭhanti   anupalittāni   udakena   evameva   bhagavā  buddhacakkhunā  lokaṃ
volokento   addasa   satte   apparajakkhe   mahārajakkhe  tikkhindriye
mudindriye     svākāre     dvākāre    suviññāpaye    duviññāpaye
appekacce paralokavajjabhayadassāvino viharante.
     {492.10}  Jānāti  bhagavā  ayaṃ puggalo rāgacarito ayaṃ dosacarito
ayaṃ  mohacarito  ayaṃ  vitakkacarito  ayaṃ  saddhācarito  ayaṃ  ñāṇacaritoti.
Rāgacaritassa   bhagavā  puggalassa  asubhakathaṃ  katheti  .  dosacaritassa  bhagavā
puggalassa    mettābhāvanaṃ   ācikkhati   .   mohacaritaṃ   bhagavā   puggalaṃ
uddesaparipucchāya   2-   kālena   dhammassavane  kālena  dhammasākacchāya
garusaṃvāse  niveseti  .  vitakkacaritassa  bhagavā  puggalassa  ānāpānassatiṃ
ācikkhati     .     saddhācaritassa     bhagavā    puggalassa    pasādanīyaṃ
@Footnote: 1 Ma. antonimuggaposīni. 2 Ma. mohacaritassa bhagavā puggalassa
@uddese paripucchāya.
Nimittaṃ    ācikkhati    buddhasubodhiṃ   dhammasudhammataṃ   saṅghasupaṭipattiṃ   sīlāni
ca    attano    .   ñāṇacaritassa   bhagavā   puggalassa   vipassanānimittaṃ
ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.
                Sele yathā pabbatamuddhaniṭṭhito
                yathāpi passe janataṃ samantato
                tathūpamaṃ dhammamayaṃ sumedha
                pāsādamāruyha samantacakkhu
                sokāvakiṇṇaṃ 1- janatamapetasoko
                avekkhassu jātijarābhibhūtanti.
Evaṃ bhagavā buddhacakkhunāpi cakkhumā.
     {492.11}   Kathaṃ   bhagavā  samantacakkhunāpi  cakkhumā  .  samantacakkhu
vuccati     sabbaññutañāṇaṃ    .    bhagavā    sabbaññutañāṇena    upeto
samupeto upāgato samupāgato upapanno samupapanno samannāgato.
                Na tassa adiṭṭhamidhatthi kiñci
                atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhūti.
Evaṃ bhagavā samantacakkhunāpi cakkhumāti na me byākāsi cakkhumā.



             The Pali Tipitaka in Roman Character Volume 30 page 236-242. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=492&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=492&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=492&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=492&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=492              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :