ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
     [510]  Maccurājā  na  passatīti  [4]- māropi maccurājā maraṇampi
maccurājā  .  na  passatīti  maccurājā  na  passati  na  dakkhati nādhigacchati
na    vindati    na    paṭilabhati   .   vuttañhetaṃ   bhagavatā   seyyathāpi
bhikkhave   āraññako   5-   migo  araññe  pavane  caramāno  vissattho
gacchati    vissattho    tiṭṭhati    vissattho   nisīdati   vissattho   seyyaṃ
kappeti   taṃ   kissa   hetu   anāpāthagato  bhikkhave  luddassa  evameva
kho   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ    vuccati    bhikkhave   bhikkhu   andhamakāsi   māraṃ   apadaṃ   vadhitvā
@Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā.
@5 Ma. araññiko.
Māracakkhuadassanaṃ   1-   gato   pāpimato   puna   caparaṃ   bhikkhave  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ  jhānaṃ  tatiyaṃ  jhānaṃ  catutthaṃ
jhānaṃ   upasampajja   viharati  ayaṃ  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ
vadhitvā    māracakkhuadassanaṃ    gato   pāpimato   puna   caparaṃ   bhikkhave
sabbaso      rūpasaññānaṃ     samatikkamā     paṭighasaññānaṃ     atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu   andhamakāsi  māraṃ
apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato
     {510.1}   puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati     sabbaso    viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    viharati    sabbaso
nevasaññānāsaññāyatanaṃ    samatikkamma    saññāvedayitanirodhaṃ    upasampajja
viharati   paññāya   cassa  disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati
bhikkhave   bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuadassanaṃ  gato
pāpimato   tiṇṇo   loke   visattikaṃ   so  vissattho  gacchati  vissattho
tiṭṭhati   vissattho   nisīdati   vissattho  seyyaṃ  kappeti  taṃ  kissa  hetu
anāpāthagato bhikkhave pāpimatoti maccurājā na passati.
     {510.2} Tenāha bhagavā
@Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.
         Suññato lokaṃ avekkhassu       mogharāja sadā sato
         attānudiṭṭhiṃ ūhacca              evaṃ maccuttaro siyā
         evaṃ lokaṃ avekkhantaṃ              maccurājā na passatīti.
Saha    gāthāpariyosānā    .pe.    satthā    me    bhante   bhagavā
sāvakohamasmīti.
              Mogharājamāṇavakapañhāniddeso paṇṇarasamo.
                    --------------
                  Piṅgiyamāṇavakapañhāniddeso



             The Pali Tipitaka in Roman Character Volume 30 page 255-258. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=510&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=510&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=510&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=510&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=510              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :