ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Catutthaṃ ekapupphiyattherāpadānaṃ (284)
     [286] |286.16| Dakkhiṇamhi duvāramhi  pisāco āsahantadā
                        addasaṃ virajaṃ buddhaṃ            pītaraṃsīva bhāṇumaṃ.
      |286.17| Vipassissa naraggassa          sabbalokahitesino
                        ekapupphaṃ mayā dinnaṃ        dipadindassa tādino.
      |286.18| Ekanavute ito kappe         yaṃ pupphamadadiṃ tadā
                        duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
@Footnote: 1 Ma. paccuggamane idaṃ phalaṃ. 2 sattatiṃse. 3 Ma. Yu. saparivāroti.

--------------------------------------------------------------------------------------------- page366.

|286.19| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti. Ekapupphiyattherassa apadānaṃ samattaṃ. Pañcamaṃ maghavapupphiyattherāpadānaṃ (285) [287] |287.20| Nammadānadiyā tīre sayambhū aparājito samādhiṃ so samāpanno vippasanno anāvilo. |287.21| Disvā pasanno sumano sambuddhaṃ aparājitaṃ tāhaṃ maghavapupphena sayambhuṃ pūjayiṃ tadā. |287.22| Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |287.23| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti. Maghavapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page367.

Chaṭṭhaṃ upaṭṭhāyikattherāpadānaṃ (286) [288] |288.24| Rathiyaṃ paṭipajjantaṃ āhutīnaṃ paṭiggahaṃ dipadindaṃ mahānāgaṃ lokajeṭṭhaṃ narāsabhaṃ. |288.25| Pakkosāpiyatassāhaṃ sabbalokahitesino upaṭṭhāko mayā dinno siddhatthassa mahesino. |288.26| Paṭiggahetvāna sambuddho niyyātesi 1- mahāmuni uṭṭhāya āsanā tamhā pakkāmi pācināmukho. |288.27| Catunavute ito kappe upaṭṭhākamadaṃ tadā duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |288.28| Sattapaññāsito kappe balasenasanāmako sattaratanasampanno cakkavatti mahabbalo. |288.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upaṭṭhāyiko thero imā gāthāyo abhāsitthāti. Upaṭṭhāyikattherassa apadānaṃ samattaṃ. Sattamaṃ apadāniyattherāpadānaṃ (287) [289] |289.30| Apadānaṃ sugatānaṃ kittayiṃhaṃ 2- mahesinaṃ pāde ca sirasā vandiṃ pasanno sehi pāṇihi. @Footnote: 1 Ma. niyyādesi. 2 Po. Yu. kittayissaṃ.

--------------------------------------------------------------------------------------------- page368.

|289.31| Dvenavute ito kappe apadānaṃ pakittayiṃ duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. |289.32| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti. Apadāniyattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ sattāhapabbajitattherāpadānaṃ (288) [290] |290.33| Vipassissa bhagavato saṅgho sakkatamānito byasanaṃ me anuppattaṃ ñātibhedo pure ahu. |290.34| Pabbajjaṃ upagantvāna byasanupasamāyahaṃ sattāhābhirato tattha satthusāsanakamyatā. |290.35| Ekanavute ito kappe yamahaṃ pabbajiṃ tadā duggatiṃ nābhijānāmi pabbajjāya idaṃ phalaṃ. |290.36| Sattasaṭṭhimhito kappe satta āsuṃ mahīpatī sunekkhammāti ñāyanti cakkavattī mahabbalā. |290.37| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.

--------------------------------------------------------------------------------------------- page369.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti. Sattāhapabbajitattherassa apadānaṃ samattaṃ. Navamaṃ buddhupaṭṭhāyikattherāpadānaṃ (289) [291] |291.38| Vedhambhinīti 1- me nāmaṃ pitu santaṃ mamaṃ tadā mama hatthaṃ gahetvāna upānayi mahāmuniṃ. |291.39| Ime maṃ uddisiyanti buddhā lokagganāyakā tehaṃ upaṭṭhi 2- sakkaccaṃ pasanno sehi pāṇihi. |291.40| Ekattiṃse ito kappe buddhe paricariṃ 3- tadā duggatiṃ nābhijānāmi upaṭṭhānassidaṃ phalaṃ. |291.41| Tevīsamhi ito kappe caturo āsu khattiyā samaṇupaṭṭhakā nāma cakkavattī mahabbalā. |291.42| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti. Buddhupaṭṭhāyikattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. veṭambhinīti ---. Yu. veṭambarīti me nāma. 2 Po. Ma. upaṭṭhiṃ. @Yu. upaṭṭhahiṃ. 3 Ma. upaṭṭhahiṃ.

--------------------------------------------------------------------------------------------- page370.

Dasamaṃ pubbaṅgamaniyattherāpadānaṃ (290) [292] |292.43| Cullāsītisahassāni pabbajimha akiñcanā tesaṃ pubbaṅgamo āsiṃ uttamatthassa pattiyā. |292.44| Sarāgā samohā 1- cete vippasannamanāvilaṃ 2- upaṭṭhahiṃsu sakkaccaṃ pasannā sehi pāṇihi. |292.45| Khīṇāsavā vantadosā katakiccā anāsavā phariṃsu mettacittena sayambhū aparājitā. |292.46| Tesaṃ upaṭṭhahitvāna sambuddhānaṃ paṭissato maraṇañca anuppattā 3- devattañca agamhase. |292.47| Catunavute ito kappe yaṃ sīlamanupālayiṃ duggatiṃ nābhijānāmi saññamassa idaṃ phalaṃ. |292.48| Paṭisambhidā catasso vimokkhāpica aṭṭhime. Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā pubbaṅgamaniyo thero imā gāthāyo abhāsitthāti. Pubbaṅgamaniyattherassa apadānaṃ samattaṃ. Uddānaṃ paṇṇaṃ phalaṃ uggamiyo ekapupphī ca māghavo @Footnote: 1 Ma. -- sabhavā ---. Yu. --- sabhavā loke. 2 Ma. vippasannamanāvilā. @3 Ma. Yu. anupatto.

--------------------------------------------------------------------------------------------- page371.

Upaṭṭhākopadānañca pabbajjā ca upaṭṭhitaṃ. Pubbaṅgamo ca gāthāyo aṭṭhatāḷīsa kittitā. Paṇṇadāyakavaggo ekūnatiṃso. ------


             The Pali Tipitaka in Roman Character Volume 32 page 365-371. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=286&items=7&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=286&items=7&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=286&items=7&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=286&items=7&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=286              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5095              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5095              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :