ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [337] |337.39| Vipassī nāma sambuddho    lokajeṭṭho narāsabho
                       khīṇāsavehi sahito              saṅghārāme vasī tadā.
      |337.40| Ārāmadvārā nikkhamma      vipassī lokanāyako
                       saha satasahassehi               aṭṭhakhīṇāsavehi so.
      |337.41| Ajinena nivatthohaṃ              vākacīradharopi ca
                       kusumbhodakamādāya 1-      sambuddhaṃ upasaṅkamiṃ.
      |337.42| Sakaṃ cittaṃ pasādetvā         vedajāto katañjalī
                       kusumbhodakamādāya 2-      buddhamabbhukiriṃ 3- ahaṃ.
      |337.43| Tena kammena sambuddho       jalajuttamanāmako
                       mama kammaṃ pakittetvā        agamā yena patthitaṃ.
      |337.44| Phussitā pañcasahassā        yehi pūjesahaṃ jinaṃ
                       aḍḍhateyyasahassehi         devarajjamakārayiṃ.
      |337.45| Aḍḍhateyyasahassehi         cakkavatti ahosahaṃ
                       avasesena kammena             arahattaṃ apāpuṇiṃ.
      |337.46| Devarājā yadāhosiṃ 4-       manujādhipati tadā 5-
                       taṃyeva nāmadheyyaṃ me           phussito nāmahosahaṃ 6-.
      |337.47| Devabhūtassa santassa           athāpi mānusassa vā
                       samantā byāmato mayhaṃ    phussitaṃpi 7- pavassati.
@Footnote: 1-2 Ma. kusumodakamādāya. 3 Ma. Yu. buddhamabbhukkiriṃ. 4 Ma. Yu. yathā homi.
@5 Ma. yadā. Yu. yathā. 6 Ma. Yu. nāmahomahaṃ. 7 Ma. Yu. phussitaṃva.
      |337.48| Bhavā ugghāṭitā mayhaṃ       kilesā jhāpitā mama
                       sabbāsavaparikkhīṇo           phussitassa idaṃ phalaṃ.
      |337.49| Candanasseva me vasso 1-   tathā gandho pavāyati
                       sārīrako 2- mama gandho      aḍḍhakose pavāyati.
      |337.50| Dibbagandhaṃ sampavantaṃ        puññakammasamaṅginaṃ
                       gandhaṃ ghatvāna jānanti       phussito āgato idha.
      |337.51| Sākhā palāsakaṭṭhāni         tiṇānipica sabbaso
                       mama saṅkappamaññāya       gandho sampajjate khaṇe.
      |337.52| Satasahasse ito kappe       candanaṃ abhipūjayiṃ
                       duggatiṃ nābhijānāmi          phussitadassidaṃ phalaṃ.
      |337.53| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā phussitakammiyo thero imā gāthāyo
abhāsitthāti.
                            Phussitakammiyattherassa apadānaṃ samattaṃ.
                             Chaṭṭhaṃ pabhaṅkarattherāpadānaṃ (336)



             The Pali Tipitaka in Roman Character Volume 32 page 416-417. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=337&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=337&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=337&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=337&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=337              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :