ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
           Dasamaṃ pubbakammapiloti nāma buddhāpadānaṃ (390)
     [392] |392.64| Anotattasarāsanne    ramaṇīye silātale
                        nānāratanapajjote           nānāgandhavanantare.
      |392.65| Mahatā bhikkhusaṅghena           pareto lokanāyako
                        āsīno byākari tattha       pubbakammāni attano.
      |392.66| Suṇātha bhikkhave mayhaṃ          yaṃ kammaṃ pakataṃ mayā
                        ekaṃ araññikaṃ bhikkhuṃ         disvā dinnaṃ pilotikaṃ.
      |392.67| Patthitaṃ paṭhamaṃ buddhaṃ             buddhattāya mayā tadā
                        pilotiyassa kammassa         buddhattepi vipaccati.
      |392.68| Gopālako pure āsiṃ           gāviṃ pājeti gocaraṃ
                        pivantiṃ udakaṃ āvilaṃ           gāviṃ disvā nivārayiṃ.
      |392.69| Tena kammavipākena             idha pacchimake bhave
                        pipāsito yathicchakaṃ             na hi pātuṃ labhāmahaṃ.
@Footnote: 1 Yu. koṭivisoti so soṇo.

--------------------------------------------------------------------------------------------- page472.

|392.70| Punāli nāmahaṃ dhutto pubbe aññāsu jātisu paccekabuddhaṃ surabhiṃ abbhācikkhiṃ adūsakaṃ. |392.71| Tena kammavipākena niraye saṃsariṃ ciraṃ bahū vassasahassāni dukkhaṃ vedesi vedanaṃ. |392.72| Tena kammāvasesena idha pacchimake bhave abbhakkhānaṃ mayā laddhaṃ sundarikāya kāraṇā. |392.73| Sabbābhibhussa buddhassa nando nāmāsi sāvako taṃ abbhācikkhāya 1- niraye ciraṃ saṃsaritaṃ mayā. |392.74| Dasavassasahassāni niraye saṃsariṃ ciraṃ manussalābhaṃ 2- laddhāhaṃ abbhakkhānaṃ bahuṃ labhiṃ. |392.75| Tena kammāvasesena ciñcamānavikā mamaṃ abbhācikkhi abhūtena janakāyassa āgatā 3-. |392.76| Brāhmaṇo sutavā āsiṃ ahaṃ sakkatapūjito mahāvane pañcasate mante vācemi māṇave. |392.77| Tatthāgato isībhimo 4- pañcābhiñño mahiddhiko tañcāhaṃ āgataṃ disvā abbhācikkhiṃ adūsakaṃ. |392.78| Tatohaṃ avacaṃ sisse kāmabhogī ayaṃ isi mayhaṃpi bhāsamānassa anumodiṃsu māṇavā. |392.79| Tato māṇavakā sabbe bhikkhamānā kule kule mahājanassa āhaṃsu kāmabhogī ayaṃ isi. @Footnote: 1 Ma. yu ... abbhakkhāya .... 2 Ma. Yu. manussabhāvaṃ. 3 Ma. Yu. aggato. @4 Ma. isibhimo. Yu. isigaṇo.

--------------------------------------------------------------------------------------------- page473.

|392.80| Tena kammavipākena pañcabhikkhusatā ime abbhakkhānaṃ labhuṃ sabbe sundarikāya kāraṇā. |392.81| Vemātu 1- bhātaraṃ pubbe dhanahetu haniṃ ahaṃ pakkhipiṃ gariduggesu silāya ca apiṃsayiṃ. |392.82| Tena kammavipākena devadatto silaṃ khipi aṅguṭṭhaṃ piṃsayi pāde mama pāsāṇasakkharā. |392.83| Purehaṃ dārako hutvā kīḷamāno mahāpathe paccekabuddhaṃ disvāna magge sakalikaṃ dahiṃ 2-. |392.84| Tena kammavipākena idha pacchimake bhave vadhatthaṃ maṃ devadatto atimāre payojayi. |392.85| Hatthāroho pure āsiṃ paccekamunimuttamaṃ piṇḍāya vicarantaṃpi 3- āsādesiṃ gajenahaṃ. |392.86| Tena kammavipākena bhanto nāḷāgirī gajo giribbaje puravare dāruṇo samupāgami. |392.87| Rājāhaṃ pattiko 4- āsiṃ sattiyā purise 5- haniṃ tena kammavipākena niraye paccisaṃ bhusaṃ. |392.88| Kammuno tassa sesena so 6- dāni sakalaṃ mama pāde chaviṃ pakappesi na hi kammaṃ vinassati. |392.89| Ahaṃ kevaṭṭagāmasmiṃ ahu kevaṭṭadārako macchopaghātake 7- disvā janayiṃ somanassakaṃ. @Footnote: 1 Yu. dve mātā bhātaro pubbe. 2 Ma. khapiṃ. 3 Ma. Yu. vicarantaṃ taṃ. @4 Ma. Yu. patthivo. 5 Ma. Yu. purisaṃ. 6 Ma. idāni ... Yu. cādiṇṇaṃ .... @7 Ma. Yu. macchakoghātite disvā.

--------------------------------------------------------------------------------------------- page474.

|392.90| Tena kammavipākena sīsadukkhaṃ ahu mama sakkesu haññamānesu yadā hani viṭaṭubho 1-. |392.91| Phussassāhaṃ pāvacane sāvake paribhāsayiṃ yavaṃ khādatha bhuñjatha mā ca bhuñjatha sāliyo. |392.92| Tena kammavipākena temāsaṃ khāditaṃ yavaṃ nimantito brāhmaṇena verañjāyaṃ vasiṃ tadā. |392.93| Nibbuddhe vattamānamhi mallaputtaṃ nisedhayiṃ 2- tena kammavipākena piṭṭhidukkhaṃ ahu mama. |392.94| Tikicchako ahaṃ āsiṃ seṭṭhiputtaṃ virecayiṃ tena kammavipākena hoti pakkhandikaṃ mama. |392.95| Avacāhaṃ jotipālo sugataṃ kassapaṃ tadā kuto nu bodhimaṇḍassa bodhi paramadullabhā. |392.96| Tena kammavipākena acariṃ dukkaraṃ bahuṃ chabbassānuruvelāyaṃ tato bodhiṃ apāpuṇiṃ. |392.97| Nāhaṃ etena maggena pāpuṇiṃ bodhimuttamaṃ kumaggena gavesissaṃ pubbakammena codito 3-. |392.98| Puññapāpaparikkhīṇo sabbasantāpavajjito asoko anupāyāso nibbāyissaṃ anāsavo. |392.99| Evaṃ jino viyākāsi bhikkhusaṅghassa atthato 4- sabbābhiññābalappatto anotatte mahāsareti. @Footnote: 1 Po. Ma. viṭṭubho. Yu. viḍūḍabho. 2 Ma. viheṭhayiṃ. 3 Ma. vārito. @Yu. kārito. 4 Ma. Yu. aggato.

--------------------------------------------------------------------------------------------- page475.

Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ pubbakammapilotiṃ 1- nāma buddhāpadānaṃ dhammapariyāyaṃ abhāsitthāti. Pubbakammapiloti nāma buddhāpadānaṃ samattaṃ. Uddānaṃ ambaṭaṃ abujañceva udumbaramilakkhu ca phāruvallī ca kadali panaso koṭivisako. Pubbakammapiloti ca apadānaṃ mahesino gāthāyo ekanavuti gaṇitāyo vibhāvihi. Ambaṭaphalavaggo ekūnacattāḷīso. Cuddasamaṃ bhāṇavāraṃ. ---------- @Footnote: 1 Ma. Yu. kammapilotikaṃ nāma.


             The Pali Tipitaka in Roman Character Volume 32 page 471-475. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=392&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=392&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=392&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=392&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=392              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5280              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :