ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                          Pañcamaṃ padumakūṭāgārikattherāpadānaṃ (395)
     [397] |397.357| Piyadassī nāma bhagavā        sayambhū lokanāyako
                           vivekakāmo sambuddho    samādhikusalo muni.
      |397.358| Vanasaṇḍaṃ samoggayha      piyadassī mahāmuni
                           paṃsukūlaṃ pattharitvā         nisīdi purisuttamo.
      |397.359| Migaluddho pure āsiṃ         irine 1- kānane ahaṃ
                           pasadaṃ migamesanto         āhiṇḍāmi ahaṃ tadā.
      |397.360| Tatthaddasāsiṃ sambuddhaṃ    oghatiṇṇaṃ anāsavaṃ
                           pupphitaṃ sālarājaṃva         sataraṃsīva uggataṃ.
      |397.361| Disvānāhaṃ devadevaṃ        piyadassiṃ mahāyasaṃ
                           jātassaraṃ samoggayha     padumaṃ āhariṃ tadā.
      |397.362| Āharitvāna padumaṃ          satapattaṃ manoramaṃ
                           kūṭāgāraṃ karitvāna        chādayiṃ padumenahaṃ.
      |397.363| Anukampako kāruṇiko      piyadassī mahāmuni
                           satta rattindive buddho  kūṭāgāre vasī jino.
      |397.364| Purāṇaṃ chaḍḍayitvāna      navena chādayiṃ ahaṃ
                           añjaliṃ paggahetvāna    aṭṭhāsiṃ tāvade ahaṃ.
      |397.365| Vuṭṭhahitvā samādhimhā    piyadassī mahāmuni
                           disā 2- anuvilokento nisīdi lokanāyako.
@Footnote: 1 Ma. araññe. 2 Ma. disaṃ.
      |397.366| Tadā sudassano nāma       upaṭṭhāko mahiddhiko
                           cittamaññāya buddhassa piyadassissa satthuno.
      |397.367| Asītiyā sahassehi          bhikkhūhi parivārito
                           vanante sukhamāsīnaṃ         upesi lokanāyakaṃ.
      |397.368| Yāvatā vanasaṇḍamhi       adhivatthā ca devatā
                           buddhassa cittamaññāya sabbe sannipatuṃ tadā.
      |397.369| Samāgatesu yakkhesu          kumbhaṇḍe saharakkhase
                           bhikkhusaṅghe ca sampatte  gāthā sabyāharī 1- jino.
      |397.370| Yo maṃ sattāhaṃ pūjesi       āvāsañca akāsi me
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |397.371| Sududdasaṃ sunipuṇaṃ            gambhīraṃ suppakāsitaṃ
                           ñāṇena kittayissāmi   suṇātha mama bhāsato.
      |397.372| Catuddasāni kappāni       devarajjaṃ karissati
                           kūṭāgāraṃ brahantassa 2- padumapupphehi 3- chāditaṃ.
      |397.373| Ākāse dhārayissanti      pubbakammassidaṃ phalaṃ
                           catuddase 4- kappasate  vokiṇṇaṃ saṃsarissati.
      |397.374| Tattha pupphamayaṃ byamhaṃ     ākāse dhārayissati
                           yathā padumapattamhi      toyaṃ na upalimpati.
      |397.375| Tathevimassa ñāṇamhi      kilesā nopalimpare
                           manasā vinivaṭṭetvā     pañcanīvaraṇe ayaṃ.
@Footnote: 1 Ma. pabyāharī. Yu. mabyāharī. 2 Ma. mahantassa. 3 Ma. padmapupphehi.
@4 Ma. Yu. catubbīse.
      |397.376| Cittaṃ janetvā nikkhamme   agārā pabbajissati
                           tato pupphamayaṃ 1- byamhaṃ dhārentaṃ nikkhamissati.
      |397.377| Rukkhamūle vasantassa         nipakassa satīmato
                           tattha pupphamayaṃ byamhaṃ   matthake dhārayissati.
      |397.378| Cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                           daditvā bhikkhusaṅghassa    nibbāyissatināsavo.
      |397.379| Kūṭāgārena carite 2-      pabbajjaṃ abhinikkhami 3-
                           rukkhamūle vasantaṃpi         kūṭāgāraṃ dharīyati.
      |397.380| Cīvare piṇḍapāte ca        cetanā me na vijjati
                           puññakammena saṃyutto  labhāmi pariniṭṭhitaṃ.
      |397.381| Gaṇanāto asaṅjeyyā     kappakoṭī bahū mama
                           rittakā te atikkantā  sumuttā 4- lokanāyakā.
      |397.382| Aṭṭhārase kappasate        piyadassī vināyako
                           tamahaṃ payirupāsitvā      imaṃ yoniṃ 5- upāgato.
      |397.383| Tamaddasāmi 6- sambuddhaṃ anomaṃ nāma cakkhumaṃ
                           tamahaṃ upagantvāna       pabbajiṃ anagāriyaṃ.
      |397.384| Dukkhassantaṃ karo buddho   saddhamme 7- desayī jino
                           tassa dhammaṃ suṇitvāna    pattomhi acalaṃ padaṃ.
      |397.385| Tosayitvāna sambuddhaṃ      gotamaṃ sakyapuṅgavaṃ
                           sabbāsave pariññāya   viharāmi anāsavo.
@Footnote: 1 Ma. tato pupphamaye byamhe dhārente nikkhamissati. 2 Ma. caratā. Yu. caraṇā.
@3 Ma. Yu. abhinikkhamiṃ. 4 Ma. pamuttā. Yu. pavuttā lokanāyinā.
@5 Po. jhānaṃ. 6 Ma. idha passāmi. 7 Ma. Yu. maggaṃ ....
      |397.386| Aṭṭhārase kappasate        yaṃ buddhamabhipūjayiṃ
                           duggatiṃ nābhijānāmi      buddhapūjāyidaṃ phalaṃ.
      |397.387| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthidāni punabbhavo.
      |397.388| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā 1-  kataṃ buddhassa sāsanaṃ.
      |397.389| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā padumakūṭāgāriko thero imā gāthāyo
abhāsitthāti.
                           Padumakūṭāgārikattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 513-516. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=397&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=397&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=397&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=397              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :