ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [399] |399.423| Bhariyā me kālaṃ katā    putto sīvathikaṃ gato
                           mātā 1- pitā ca bhātā ca  ekacitamhi 2- ḍayhare.
      |399.424| Tena sokena santatto      kiso paṇḍu ahosahaṃ
                           cittukkhepañca 3- me āsi  tena sokena aḍḍito.
      |399.425| Sokasallaparetopi 4-       vanantaṃ upasaṅkamiṃ
                           pavattaphalaṃ bhuñjitvā      rukkhamūle vasāmahaṃ.
      |399.426| Sumedho nāma sambuddho     dukkhassantaṃ karo jino
                           mamuddharitukāmo so        āgañchi mama santike 5-.
      |399.427| Padasaddaṃ suṇitvāna         sumedhassa mahesino
                           paggahetvānahaṃ sīsaṃ        olokesiṃ mahāmuniṃ.
      |399.428| Upagañchi 6- mahāvīro       pīti me upapajjatha
                           tadāsi mekaggamano        disvā taṃ lokanāyakaṃ.
      |399.429| Satiṃ paṭilabhitvāna            paṇṇamuṭṭhiṃ adāsahaṃ
                           nisīdi bhagavā tattha          anukampāya cakkhumā.
@Footnote: 1 Ma. mātā pitā matā bhātā. 2 Yu. ekacitakamhi .... 3 Ma. cittakkhepo ca ....
@4 Ma. Yu. sokasallaparetohaṃ. 5 Ma. santikaṃ. 6 Ma. upāgate mahāvīre.

--------------------------------------------------------------------------------------------- page521.

|399.430| Nisajja tattha bhagavā sumedho lokanāyako dhammaṃ me kathayi buddho sokasallavinodanaṃ. |399.431| Anavhatā 1- tato āgā 2- nānuññātā ito gatā yathā gatā tathā gatā tattha kā paridevanā. |399.432| Yathāpi pattikā 3- sattā vassamānāya vuṭṭhiyā sabhatte 4- upagacchanti vassāya 5- patanāya te. |399.433| Vasseva 6- te oramite sampayanti yadicchakaṃ evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.434| Āgantukā pāhunakā caliteditakampikā 7- evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. |399.435| Yathāpi urago jiṇṇaṃ hitvā gacchati santanuṃ 8- evaṃ mātā pitā tuyhaṃ santanuṃ idha hiyyare. |399.436| Buddhassa giramaññāya sokasallaṃ vivajjayiṃ pāmujjaṃ janayitvāna buddhaseṭṭhaṃ avandahaṃ. |399.437| Vanditvāna mahānāgaṃ girimañjari 9- pūjayī dibbagandhena sampannaṃ sumedhaṃ lokanāyakaṃ. |399.438| Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. |399.439| Vitiṇṇosi 10- mahāvīra sabbaññū lokanāyako sabbe satte uddharesi ñāṇena tvaṃ mahāmune. @Footnote: 1 Ma. anavhitā. 2 Ma. Yu. āguṃ. 3 Ma. Yu. pathikā. 4 Ma. Yu. sabhaṇḍā. @5 Ma. Yu. vassassāpatanāya .... 6 Yu. vasse ete. 7 Ma. Yu. caliteritakampitā. @8 Ma. saṃ tacaṃ .... 9 Yu. girapañjaliṃ. 10 Ma. Yu. nittiṇṇosi.

--------------------------------------------------------------------------------------------- page522.

|399.440| Vimatiṃ dveḷhakaṃ vāpi sañchindasi mahāmune paṭipādesi me maggaṃ tava ñāṇena cakkhuma. |399.441| Arahā siddhipattā 1- ca chaḷabhiññā mahiddhikā antalikkhacarā dhīrā parivārenti tāvade. |399.442| Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā. Sūrodayeva padumā pupphanti tava sāvakā. |399.443| Mahāsamuddo vakkhobbho atulopi duruttaro evaṃ ñāṇena sampanno appameyyosi cakkhuma. |399.444| Vanditvāhaṃ lokajinaṃ cakkhumantaṃ mahāyasaṃ catuddisā 2- namassanto paṭikuṭiko agañchahaṃ. |399.445| Devalokā cavitvāna sampajāno paṭissato okkamiṃ mātuyā kucchiṃ sandhāvanto bhavābhave. |399.446| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ ātāpī nipako cāpi paṭisallānagocaro. |399.447| Padhānaṃ padahitvāna tosayitvā mahāmuniṃ candovabbhaghanā mutto vicarāmi ahaṃ sadā 3-. |399.448| Vivekamanuyuttomhi upasanto nirūpadhi sabbāsave pariññāya viharāmi anāsavo. |399.449| Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. ... vasipattā ca. 2 Ma. Yu. puthudisā. 3 Yu. tadā.

--------------------------------------------------------------------------------------------- page523.

|399.450| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthidāni punabbhavo. |399.451| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |399.452| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā girimānando thero imā gāthāyo abhāsitthāti. Girimānandattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ salaḷamaṇḍapiyattherāpadānaṃ (398)


             The Pali Tipitaka in Roman Character Volume 32 page 520-523. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=399&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=399&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=399&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=399              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5375              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5375              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :