ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [401] |401.460| Mahāsamuddamoggayha  bhavanaṃ me sunimmitaṃ
                           sunimmitā pokkharaṇī      cakkavākupakujjitā 1-.
      |401.461| Mandālakehi sañchannā   padumuppalakehi ca
                           nadī ca sandate tattha       supatitthā manoramā.
      |401.462| Macchakacchapasañchannā      nānāmigasamotthaṭā 2-
                           mayūrakoñcābhirudā        kokilādīhi vagguhi.
      |401.463| Pārevatā ravihaṃsā           cakkavākā nadīcarā
                         dindibhā sālikā cettha    cappakā 3- jīvajīvakā.
@Footnote: 1 Ma. Yu. cakkavākapakujjitā. 2 Ma. nānādijasamotthaṭā. 3 Ma. pammakā.
@Yu. pampakā.
      |401.464| Haṃsā koñcābhinadikā 1- kosiyā 2- siṅgalā bahū
                         sattaratanasampannā         maṇimuttikavālukā.
      |401.465| Sabbasoṇṇamayā 3- rukkhā    nānāgandhasameritā
                         ujjotenti divā rattiṃ      bhavanaṃ sabbakālikaṃ.
      |401.466| Saṭṭhī turiyasahassāni         sāyaṃ pāto pavajjare
                         soḷasitthīsahassāni          parivārenti maṃ sadā.
      |401.467| Abhinikkhamma bhavanā          sumedhaṃ lokanāyakaṃ
                         pasannacitto sumano         vandiya 4- taṃ mahāyasaṃ.
      |401.468| Sambuddhaṃ abhivādetvā     sasissantaṃ nimantayiṃ
                         adhivāsesi so dhīro            sumedho lokanāyako.
      |401.469| Mama dhammakathaṃ katvā         uyyojesi mahāmuni
                         sambuddhaṃ abhivādetvā      bhavanaṃ me upāgamiṃ.
      |401.470| Āmantayiṃ parijanaṃ             sabbe sannipatātha vo
                         pubbaṇhasamayaṃ buddho      bhavanaṃ āgamissati.
      |401.471| Lābhā amhaṃ suladdhā no   ye vasāma tavantike
                         mayaṃpi buddhaseṭṭhassa         pūjaṃ kassāma satthuno.
      |401.472| Annapānaṃ paṭṭhapetvā     kālaṃ ārocayiṃ ahaṃ
                         vasīsatasahassehi               upesi lokanāyako.
      |401.473| Saṅgītehi 5- turiyehi         paccuggamanakāsahaṃ
                         sabbasoṇṇamaye pīṭhe      nisīdi purisuttamo.
@Footnote: 1 Ma. ... koñcāpinaditā. Yu. koñcābhināditā. 2 Ma. kosiyā piṅgalā bahū.
@Yu. kosikā .... 3 Po. Yu. sabbe sovaṇṇayā rukkhā. 4 Ma. vandayiṃ. Yu.
@vandissaṃ. 5 Ma. pañcaṅgikehi .... Yu. sataṅgikehi tūriyehi.
      |401.474| Uparicchadanaṃ āsi 1-       sabbasoṇṇamayaṃ tadā
                           vījaniyo pavāyanti         bhikkhusaṅghassa antare.
      |401.475| Pahūtenannapānena         bhikkhusaṅghaṃ atappayiṃ
                           paccekadussayugale        bhikkhusaṅghassadāsahaṃ.
      |401.476| Yaṃ vadanti sumedhoti          lokāhutipaṭiggaho 2-
                           bhikkhusaṅghe nisīditvā     imā gāthā abhāsatha.
      |401.477| Yo me annañca 3- pānañca  sabbametena tappayi 4-
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |401.478| Aṭṭhārase kappasate        devaloke ramissati
                           sahassakkhattuṃ rājā ca    cakkavatti bhavissati.
      |401.479| Upapajjati yaṃ yoniṃ            devattaṃ atha mānusaṃ
                           sabbadā sabbasovaṇṇaṃ  chadanaṃ dhārayissati.
      |401.480| Tiṃsakappasahassamhi          okkākakulasambhavo
                           gotamo nāma nāmena     satthā loke bhavissati.
      |401.481| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya    nibbāyissatināsavo.
      |401.482| Bhikkhusaṅghe nisīditvā       sīhanādaṃ nadissati
                           citake chattaṃ dhārenti      heṭṭhāchattamhi ḍayhatha.
      |401.483| Sāmaññaṃ me anuppattaṃ   kilesā jhāpitā mayā
                           maṇḍape rukkhamūle vā    santāpo me na vijjati.
@Footnote: 1 Yu. kāsiṃ. 2 Ma. Yu. lokāhutapaṭiggahaṃ. 3 Ma. annena pānena.
@4 Ma. ... tappayiṃ. Yu. saṅghaṃ etena tappayiṃ.
      |401.484| Tiṃsakappasahassamhi          yaṃ dānamadadintadā
                         duggatiṃ nābhijānāmi        sabbadānassidaṃ phalaṃ.
      |401.485| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
      |401.486| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |401.487| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo
abhāsitthāti.
                            Sabbadāyakattherassa apadānaṃ samattaṃ.
                              Dasamaṃ ajitattherāpadānaṃ (400)



             The Pali Tipitaka in Roman Character Volume 32 page 524-527. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=401&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=401&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=401&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=401&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=401              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :