Dasamaṃ ajitattherāpadānaṃ (400)
[402] |402.488| Padumuttaro nāma jino sabbadhammāna pāragū
ajjhogahetvā himavantaṃ nisīdi lokanāyako.
|402.489| Nāhaṃ addakkhi 1- sambuddhaṃ napi saddaṃ suṇomahaṃ
mama bhikkhaṃ 2- gavesanto āhiṇḍāmi vane ahaṃ.
|402.490| Tatthaddassāmi sambuddhaṃ dvattiṃsavaralakkhaṇaṃ
disvāna cittamāpajjiṃ 3- satto ko nāmayaṃ bhave.
@Footnote: 1 Ma. Yu. addakkhiṃ. 2 Ma. bhakkhaṃ. 3 Ma. vittimāpajjiṃ.
|402.491| Lakkhaṇāni viloketvā mama vijjaṃ anussariṃ
sutaṃ hi metaṃ buddhānaṃ paṇḍitānaṃ subhāsitaṃ.
|402.492| Tesaṃ yathā 1- taṃ vacanaṃ ayaṃ buddho bhavissati
yannūna 2- taṃ sakkareyyaṃ gatiṃ me sodhayissati.
|402.493| Khippaṃ assamamāgantvā madhutelaṃ 3- gahiṃ ahaṃ
kolambakaṃ gahetvāna upagañchiṃ vināyakaṃ.
|402.494| Tidaṇḍake gahetvāna abbhokāse ṭhapesahaṃ
padīpaṃ pajjalitvāna aṭṭhakkhattuṃ avandahaṃ.
|402.495| Sattarattindivaṃ buddho nisīdi purisuttamo
tato ratyā vivasane vuṭṭhāsi lokanāyako.
|402.496| Pasannacitto sumano sabbarattindivaṃ ahaṃ
dīpaṃ buddhassa pādāsiṃ pasanno sehi pāṇibhi.
|402.497| Sabbe gandhā 4- vanamayā pabbate gandhamādane
buddhassa ānubhāvena āgañchuṃ buddhasantike.
|402.498| Yekeci pupphagandhā se pupphitā dharaṇīruhā
buddhassa ānubhāvena sabbe sannipatuṃ tadā.
|402.499| Yāvatā himavantamhi nāgā ca garuḷā ubho
dhammañca sotukāmā te āgañchuṃ buddhasantike.
|402.500| Devalo nāma samaṇo buddhassa aggasāvako
vasīsatasahassehi buddhasantikupāgami.
@Footnote: 1 Yu. tathā. 2 Ma. Yu. yannūnāhaṃ. 3 Po. Yu. dumatelaṃ. 4 Ma. ... vanā gandhamayā.
|402.501| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
|402.502| Yo me dīpaṃ padīpesi pasanno sehi pāṇibhi
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|402.503| Saṭṭhī kappasahassāni devaloke ramissati
sahassakkhattuṃ rājā ca cakkavatti bhavissati.
Soḷasamaṃ bhāṇavāraṃ.
|402.504| Chattiṃsakkhattuṃ devindo devarajjaṃ karissati
paṭhaviyaṃ sattasataṃ vipulaṃ rajjaṃ karissati.
|402.505| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ
iminā dīpadānena dibbacakkhu bhavissati.
|402.506| Samantato aḍḍhakosaṃ passissati ayaṃ sadā
devalokā cavantassa nibbattantassa jantuno.
|402.507| Divā vā yadivā rattiṃ padīpaṃ dhārayissati
jāyamānassa santassa puññakammasamaṅgino.
|402.508| Yāvatā nagaraṃ āsi tāvatā jotayissati
upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ.
|402.509| Asseva dīpadānassa aṭṭhadīpaphalena ca 1-
upaṭṭhissantimaṃ 2- jantuṃ dīpadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. hi. 2 Ma. Yu. na cajissantimaṃ jantuṃ.
|402.510| Kappasatasahassamhi okkākakulasambhavo
gotamo nāma nāmena satthā loke bhavissati.
|402.511| Tassa dhammesu dāyādo oraso dhammanimmito
sabbāsave pariññāya nibbāyissatināsavo.
|402.512| Tosayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ
ajito nāma nāmena hessati satthusāvako.
|402.513| Saṭṭhikappasahassāni devaloke ramiṃ ahaṃ
tatrāpi me dīpasataṃ jotate 1- niccakālikaṃ.
|402.514| Devaloke manusse vā niddhāvanti pabhā mama
buddhaseṭṭhaṃ saritvāna bhiyyo hāsaṃ janesahaṃ.
|402.515| Tusitāhaṃ cavitvāna okkamiṃ mātukucchiyā
jāyamānassa santassa āloko vipulo ahu.
|402.516| Agārā abhinikkhamma pabbajiṃ anagāriyaṃ
bāvariṃ upasaṅkamma sissattaṃ ajjhupāgamiṃ.
|402.517| Himavante vasantohaṃ assosiṃ lokanāyakaṃ
uttamatthaṃ gavesanto upagañchiṃ vināyakaṃ.
|402.518| Danto buddho dametāpi 2- oghatiṇṇo nirūpadhi
nibbānaṃ kathayi buddho sabbadukkhā pamocanaṃ.
|402.519| Tamme āgamanaṃ siddhaṃ tositohaṃ mahāmuniṃ
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Yu. jotare. 2 Ma. dametāvī. yu ... ca medhāvī.
|402.520| Satasahasse ito kappe yaṃ dīpaṃ adadintadā
duggatiṃ nābhijānāmi dīpadānassidaṃ phalaṃ.
|402.521| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|402.522| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|402.523| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo
abhāsitthāti.
Ajitattherassa apadānaṃ samattaṃ.
Uddānaṃ
pilindavaccho selo ca sabbakittamadhūdado
kūṭāgārī bakulo ca girisalaḷasavhayo.
Sabbado ajito ceva gāthāyo gaṇitā visā
satāni pañca gāthānaṃ vīsati ca taduttari.
Pilindavaggo cattāḷīso.
Atha vagguddānaṃ
padumārakkhado ceva ummā gandhodakena ca
ekappadasaddasaññī mandāraṃ bodhivandako.
Ambaṭañca pilindī ca gāthāyo gaṇitāpica
catusattati gāthāyo ekādasasatāni ca.
Padumavaggadasakaṃ.
Catutthaṃ satakaṃ samattaṃ.
---------
The Pali Tipitaka in Roman Character Volume 32 page 527-532.
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=402&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=402&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=402&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=402&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=402
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com