ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [409] |409.184| Pabbhārakūṭaṃ nissāya         anomo nāma tāpaso
                          assamaṃ sukataṃ katvā        paṇṇasāle vasiṃ tadā.
      |409.185| Siddhaṃ tassa tapokammaṃ      siddhipatto sake bale
                          sakaṃsāmaññavikkanto    ātāpī nipako muni.
      |409.186| Visārado sasamaye            paravāde ca kovido
                          paṭṭho bhūmantalikkhasmiṃ    uppādamhi ca kovido.
      |409.187| Vītasoko nirārambho         appāhāro alolupo
                          lābhālābhena santuṭṭho  jhāyī jhānarato muni.
      |409.188| Piyadassī nāma sambuddho  aggo kāruṇiko muni
                          satte tāretukāmo so    karuṇāya phari tadā.
      |409.189| Bodhaneyyaṃ janaṃ disvā      piyadassī mahāmuni
                          cakkavāḷasahassamhi        gantvā ovādako 1- muni.
      |409.190| Mamuddharitukāmo so          mamassamamupāgami
                          na diṭṭho me jino pubbe  na sutopi ca kassaci.
      |409.191| Uppādā 2- supinā mayhaṃ    lakkhaṇā suppakāsitā
                          paṭṭho bhūmantalikkhasmiṃ    nakkhattapadakovido.
      |409.192| Sohaṃ buddhassa sutvāna     tattha cittaṃ pasādayiṃ
                          tiṭṭhanto 3- vā nisinno vā sarāmi niccakālikaṃ.
@Footnote: 1 Ma. Yu. ovadate. 2 Ma. uppātā. 3 Yu. bhuñjanto.
      |409.193| Mama evaṃ sarantassa 1-     bhagavāpi anussari
                          buddhaṃ anussarantassa      pīti me hoti tāvade.
      |409.194| Kālañca punarāgamma       maṃ upesi mahāmuni
                          sampattepi 2- na jānāmi    ayaṃ buddho mahāmuni.
      |409.195| Anukampako kāruṇiko      piyadassī mahāmuni
                          sañjānāpesi attānaṃ   ahaṃ buddho sadevake.
      |409.196| Sañjānitvāna sambuddhaṃ  piyadassiṃ mahāmuniṃ
                          sakaṃ cittaṃ pasādetvā     idaṃ vacanamabraviṃ.
      |409.197| Sabbe 3- pīṭhe ca pallaṅke  āsandīsu nisīdare
                          tuvaṃpi sabbadayāvī 4-      nisīda rucirāsane 5-.
      |409.198| Sabbaratanamayaṃ pīṭhaṃ           nimminitvāna tāvade
                          piyadassissa munino        āsanaṃ iddhinimmitaṃ.
      |409.199| Rataneva 6- nisinnassa      pīṭhake iddhinimmite
                          kumbhamattaṃ jambuphalaṃ       adāsiṃ tāvade ahaṃ.
      |409.200| Mama hāsaṃ janetvāna       paribhuñji mahāmuni
                          tadā cittaṃ pasādetvā   satthāraṃ abhivādayiṃ.
      |409.201| Piyadassī tu bhagavā           lokajeṭṭho narāsabho
                          ratanāsanamāsinno        imā gāthā abhāsatha.
      |409.202| Yo me ratanamayaṃ pīṭhaṃ         amatañca phalaṃ adā
                          tamahaṃ kittayissāmi        suṇātha mama bhāsato.
@Footnote: 1 Ma. Yu. sarantamhi. 2 Yu. sampattopi. 3 Ma. Yu. aññe. 4 Ma. tuvampi
@sabbadassāvī. Yu. tuvaṃsi .... 5 Ma. Yu. ratanāsane. 6 Ma. Yu. ratane ca.
      |409.203| Sattasattati kappāni      devaloke ramissati
                          pañcasattatikkhattuñca   cakkavatti bhavissati.
      |409.204| Dvattiṃsakkhattuṃ devindo  devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhayaṃ.
      |409.205| Sovaṇṇamayaṃ rucimayaṃ 1-    pallaṅkaṃ sukataṃ bahuṃ
                          lohitaṅkamayañceva         lacchati ratanāmayaṃ.
      |409.206| Caṅkamantaṃpi manuññaṃ 2-  puññakammasamaṅginaṃ
                          pallaṅkāni anekāni      parivārissare sadā.
      |409.207| Kūṭāgārā ca pāsādā     sayanañca mahārahaṃ
                          imassa cittamaññāya     nibbattissanti tāvade.
      |409.208| Saṭṭhī nāgasahassāni        sabbālaṅkārabhūsitā
                          suvaṇṇakacchā mātaṅgā   hemakappanivāsasā 3-
      |409.209| āruḷhā gāmaṇīyebhi       tomaraṃkusapāṇibhi
                          tepimaṃ paricarissanti         ratanapīṭhassidaṃ phalaṃ.
      |409.210| Saṭṭhī assasahassāni        sabbālaṅkārabhūsitā
                          ājāniyā ca jātiyā      sindhavā sīghabāhanā.
      |409.211| Āruḷhā gāmaṇīyebhi      cāpahatthehi cammibhi 4-
                          tepimaṃ paricarissanti        ratanapīṭhassidaṃ phalaṃ.
      |409.212| Saṭṭhī rathasahassāni          sabbālaṅkārabhūsitā
                          dīpā athopi veyyagghā   sannaddhā ussitaddhajā.
@Footnote: 1 Ma. Yu. rūpimayaṃ. 2 Ma. Yu. manujaṃ. 3 Ma. Yu. hemakappanavāsasā. 4 Ma. illiyā
@cāpadhāribhi. Yu. cāpahatthehi vammibhi.
      |409.213| Āruḷhā gāmaṇīyebhi      cāpahatthehi cammibhi 1-
                          parivāressantimaṃ niccaṃ     ratanapīṭhassidaṃ phalaṃ.
      |409.214| Saṭṭhī dhenusahassāni        gāvī supuṅgavūsabhā 2-
                          vacchake janayissanti        ratanapīṭhassidaṃ phalaṃ.
      |409.215| Soḷasitthīsahassāni         sabbālaṅkārabhūsitā
                          vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
      |409.216| Āḷāramukhā 3- hasulā    susaññā tanumajjhimā
                          parivāressantimaṃ niccaṃ     ratanapīṭhassidaṃ phalaṃ.
      |409.217| Aṭṭhārase kappasate        gotamo nāma cakkhumā
                          tamandhakāraṃ vidhaṃsetvā 4-    buddho loke bhavissati.
      |409.218| Tassa dassanamāgamma       pabbajissatikiñcano
                          tosayitvāna satthāraṃ       sāsanebhiramissati.
      |409.219| Tassa dhammaṃ suṇitvāna      kilese jhāpayissati 5-
                          sabbāsave pariññāya    nibbāyissatināsavo.
      |409.220| Viriyaṃ me dhuradhorayhaṃ          yogakkhemādhivāhanaṃ
                          uttamatthaṃ paṭṭhayāno    sāsane viharāmahaṃ.
      |409.221| Idaṃ pacchimakaṃ mayhaṃ         carimo vattate bhavo
                          sabbāsavaparikkhīṇo 6-   natthi dāni punabbhavo.
       |409.222| Kilesā jhāpitā mayhaṃ    bhavā sabbe samūhatā
                          nāgova bandhanaṃ chetvā    viharāmi anāsavo.
@Footnote: 1 Ma. Yu. vammibhi. 2 Ma. dohaññā puṅgavūsabhe. Yu. rohaññā puṅgavūsabhā.
@3 Ma. Yu. āḷārapamhā. 4 Ma. Yu. vidhametvā. 5 Ma. ghātayissati.
@6 Ma. sabbāsavā parikkhīṇā.
      |409.223| Svāgataṃ vata me āsi        mama buddhassa santike
                          tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |409.224| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā     kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā hemako thero imā gāthāyo
abhāsitthāti.
                              Hemakattherassa apadānaṃ samattaṃ.
                                 Aṭṭhārasamaṃ bhāṇavāraṃ.
              Aṭṭhamaṃ todeyyattherāpadānaṃ  (408)



             The Pali Tipitaka in Roman Character Volume 32 page 553-557. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=409&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=409&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=409&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=409&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=409              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5446              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5446              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :