ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
     [411] |411.277| Nagare haṃsavatiyā       seṭṭhiputto ahosahaṃ
                        samappito kāmaguṇehi 1-  parivāremahaṃ tadā.
      |411.278| Tato pāsādamāruyha       mahābhoge valañjako
                          tattha naccehi gītehi        parivāremahaṃ tadā.
      |411.279| Turiyā āhatā mayhaṃ        sammatālasamāhitā
                          rañjantī 2- itthiyo sabbā   harantiyeva me mano.
      |411.280| Celāvakā vāmanikā 3-     kuñjavā sīhimajjhitā 4-
                          laṅghikā sokajjhāyī ca     parivārenti maṃ sadā.
      |411.281| Vetāḷino kumbhathūni          naṭā ca naccakā bahū
                          naṭakā nāṭakā ceva         parivārenti maṃ sadā.
      |411.282| Kappakā nhāpakā sūdā  mālākārā supāsakā 5-
                          jallā mallā ca te sabbe   parivārenti maṃ sadā.
      |411.283| Etesu kīḷamānesu           sikkhite katupāsane
                          rattindivaṃ na jānāmi       indova tidase pure 6-.
      |411.284| Addhikā kapaṇā 7- sabbe   yācakā carakā bahū
                          upagacchanti te niccaṃ       bhikkhayantā mamaṃ gharaṃ.
      |411.285| Samaṇā brāhmaṇā ceva   puññakkhettā anuttarā
                          vaḍḍhayantā mamaṃ puññaṃ  āgacchanti mamaṃ gharaṃ.
       |411.286| Paṭakā 8- laṭukā sabbe  niganthā pupphasāṭakā
@Footnote: 1 Ma. Yu. kāmaguṇe. 2 Ma. Yu. naccantā. 3 Ma. celāpikā lāmaṇikā. Yu.
@velāmikā vāmanikā. 4 Ma. kuñjavāsī timajjhikā. 5 Yu. sumāsakā.
@6 Ma. Yu. tidasaṅgaṇe. 7 Ma. Yu. pathikā. 8 Ma. paṭagā. Yu. padakā.

--------------------------------------------------------------------------------------------- page564.

Tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. |411.287| Ājīvikā viluttāvī gotamā 1- devadhammikā rajojalladharā ete āgacchanti mamaṃ gharaṃ. |411.288| Parivattakā siddhipattā 2- kodhapugganikā 3- bahū tapasī vanacārī ca āgacchanti mamaṃ gharaṃ. |411.289| Andhakā 4- damilā ceva sākuḷā malayāḷakā 5- savarā yonakā ceva āgacchanti mamaṃ gharaṃ. |411.290| Gandhakā 6- muṇḍakā sabbe kuṭṭhalā sānuvindakā 7- ārāva cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. |411.291| Alasandakā pallavakā pabbatānaggamāruhā 8- bāhikā 9- cetaputtā ca āgacchanti mamaṃ gharaṃ. |411.292| Madhurakā kosalakā kāsikā 10- hatthiporikā isindā makkalā 11- ceva āgacchanti mamaṃ gharaṃ. |411.293| Celāvakā ārambā ca 12- obhāsā meghalā bahū khuddakā suddakā ceva āgacchanti mamaṃ gharaṃ. |411.294| Rohakā 13- sindhavā ceva cittakā 14- ekakaṇṇikā suraṭṭhā aparantā ca āgacchanti mamaṃ gharaṃ. |411.295| Suppārakā kumārā 15- ca malayā 16- soṇṇabhūmikā vajjihārā 17- ca te sabbe āgacchanti mamaṃ gharaṃ. @Footnote: 1 Ma. godhammā. 2 Ma. parittakā santipattā. 3 Yu. koṇḍapuggalikā bahū. @4 Ma. Yu. oḍḍakā. 5 Ma. malavāḷakā. 6 Ma. Yu. andhakā. 7 Ma. koṭalā @hanuvindakā. Yu. kolakā .... 8 Ma. dhammarāniggamānusā. Yu. pabbarābhaggakārusā. @9 Ma. gehitā. 10 Ma. kaliṅgā. 11 Yu. matthalā. 12 Ma. ārabbhā ca oghuṭaṭhā. Yu. @velāvakā arammā okkalā mekalā. 13 Ma. Yu. rohanā. 14 Yu. cittāva. @15 Yu. suppārikā kikumārā ca. 16 Ma. mallasovaṇṇabhūmikā. 17 Ma. vajjītaṅgā.

--------------------------------------------------------------------------------------------- page565.

|411.296| Naḷakārā pesakārā cammakārā ca tacchakā kammakārā 1- kumbhakārā āgacchanti mamaṃ gharaṃ. |411.297| Maṇikārā lohakārā soṇṇakārā ca dussikā tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ. |411.298| Usukārā 2- bhamakārā pesakārā ca gandhikā rajakā tunnavāyā ca āgacchanti mamaṃ gharaṃ. |411.299| Telikā kaṭṭhahārā ca udahārā ca pesikā supikā saradakkhā ca 3- āgacchanti mamaṃ gharaṃ. |411.300| Dovārikā anīkatthā ganthikā 4- pupphachaḍḍakā hatthārohā hatthipālā āgacchanti mamaṃ gharaṃ. |411.301| Ānandassa nāma rañño samaggassa 5- adāsahaṃ sattavaṇṇena ratanena ūnattaṃ pūrayāmahaṃ. |411.302| Ye mayā kittitā sabbe nānāvaṇṇā bahū janā tesāhaṃ cittamaññāya tappayiṃ ratanenapi 6-. |411.303| Vaggūsu bhāsamānesu vajjamānāsu bherisu saṅkhesu dhamayantesu sakagehe ramāmahaṃ. |411.304| Bhagavā tamhi samaye padumuttaranāmako 7- saha 8- satasahassehi parikkhīṇāsavehi so. |411.305| Bhikkhūhi sahito vīthiṃ paṭipajjittha cakkhumā obhāsento disā sabbā dīparukkhova jotati. @Footnote: 1 Ma. Yu. kammārā. 2 Yu. cāpakārā. 3 Ma. sūpikā sūparakkhā ca. Yu. ... @rūdasakkā ca. 4 Ma. bandhikā. Yu. santhikā. 5 Ma. mamattassa .... Yu. @pamattassa. 6 Ma. Yu. ratanenahaṃ. 7 Ma. Yu. ... nāyako. 8 Ma. vasī.

--------------------------------------------------------------------------------------------- page566.

|411.306| Vajjanti bheriyo sabbā gacchante lokanāyake pabhā niddhāvate tassa sataraṃsīva uggato. |411.307| Kavāṭantarikāyāpi paviṭṭhena ca rasminā antogharesu vipulo āloko āsi tāvade. |411.308| Pabhaṃ disvāna buddhassa pārisajje avocahaṃ nissaṃsayaṃ buddhaseṭṭho imaṃ vīthimupāgato. |411.309| Khippaṃ oruyha pāsādā agamiṃ antarāpathaṃ 1- sambuddhaṃ abhivādento 2- idaṃ vacanamabraviṃ. |411.310| Anukampatu me buddho jalajuttamanāmako 3- vasīsatasahassehi adhivāsesi so muni. |411.311| Nimantayitvāna sambuddhaṃ abhinesiṃ sakaṃ gharaṃ tattha annena pānena santappesiṃ mahāmuniṃ. |411.312| Bhuttāvīkālamaññāya buddhaseṭṭhassa tādino saṅgītena 4- turiyena buddhaseṭṭhaṃ upaṭṭhahiṃ. |411.313| Padumuttaro lokavidū āhutīnaṃ paṭiggaho antoghare nisīditvā imā gāthā abhāsatha. |411.314| Yo maṃ turiyenupaṭṭhāsi annapānañcadāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |411.315| Pahūtabhakkho hutvāna sahirañño sabhojano catuddīpe ekarajjaṃ kārayissatiyaṃ naro. @Footnote: 1 Ma. Yu. antarāpaṇaṃ. 2 Ma. abhivādetvā. 3 Ma. Yu. ... nāyako. @4 Ma. Yu. sataṅgikena.

--------------------------------------------------------------------------------------------- page567.

|411.316| Pañcasīle samādāya dasakammapathe rato 1- samādāya pavattanto parisaṃ sikkhapessati. |411.317| Turiyasatasahassāni nāriyo 2- samalaṅkatā vajjayissantimaṃ niccaṃ upaṭṭhānassidaṃ phalaṃ. |411.318| Tiṃsakappasahassāni devaloke ramissati catusaṭṭhikhattuṃ devindo devarajjaṃ karissati. |411.319| Catusattatikkhattuṃ 3- ca cakkavatti bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |411.320| Kappasatasahassamhi okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |411.321| Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ anūnabhogo hutvāna manussattaṃ gamissati. |411.322| Ajjhāyako bhavitvāna tiṇṇaṃ vedāna pāragū uttamatthaṃ gavesanto carissati mahiṃ tadā 4-. |411.323| So ca pacchā pabbajitvā sukkamūlena codito gotamassa bhagavato sāsanebhiramissati. |411.324| Ārādhayitvāna sambuddhaṃ gotamaṃ sakyapuṅgavaṃ kilese jhāpayitvāna arahāyaṃ bhavissati. |411.325| Pavane byaggharājāva migarājāva kesarī abhīto viharāmajja sakyaputtassa sāsane. @Footnote: 1 Ma. Yu. tato. 2 Ma. bheriyo. 3 Ma. catusaṭṭhikkhattuṃ. 4 Ma. Yu. imaṃ.

--------------------------------------------------------------------------------------------- page568.

|411.326| Devaloke manusse vā dalidde duggatimhi vā nibbattiṃ me na passāmi upaṭṭhānassidaṃ phalaṃ. |411.327| Vivekamanuyuttomhi upasanto nirūpadhi nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.328| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |411.329| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |411.330| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā jatukaṇṇiko thero imā gāthāyo abhāsitthāti. Jatukaṇṇikattherassa apadānaṃ samattaṃ. Dasamaṃ udenattherāpadānaṃ (410)


             The Pali Tipitaka in Roman Character Volume 32 page 563-568. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=411&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=411&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=411&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=411&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=411              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5466              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5466              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :