Dasamaṃ udenattherāpadānaṃ (410)
[412] |412.331| Himavantassa avidūre padumo nāma pabbato
assamo sukato mayhaṃ paṇṇasālā sumāpitā.
|412.332| Nadiyo sandare 1- tattha supatitthā manoramā
acchodakā sītajalā sandare 2- nadiyo sadā.
@Footnote: 1-2 Yu. sundarī.
|412.333| Pāṭhīnā pāvusā macchā valajā 1- muñjarohitā
sobhanti nadiyo ete vasanti nadiyā tadā.
|412.334| Ambajambūhi sañchannā kareritilakā tathā
uddālakā pāṭaliyo sobhanti mama assamaṃ.
|412.335| Aṅkolakā 2- bimbijālā māyāharā 3- ca pupphitā
gandhena upavāyantā 4- sobhanti mama assamaṃ.
|412.336| Adhimuttā sattalikā nāgā sālā ca pupphitā
dibbā gandhā 5- sampavantā sobhanti mama assamaṃ.
|412.337| Kosumbhā salaḷā nīpā hatthapātā 6- ca pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.338| Harītakā āmalakā ambā jambū vibhedakā
kolā bhallātakā bellā phalāni bahu assame.
|412.339| Kalambā kadalī tattha pupphanti mama assame
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.340| Asokapiṇḍī ca varī 7- nimbarukkhā 8- ca pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.341| Puṇṇāvā giripuṇṇāvā 9- timirā tattha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.342| Nigguṇḍī sirinigguṇḍī camparukkhettha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
@Footnote: 1 Yu. jalajā. 2 Yu. ākolakā. 3 Ma. māyākārī. Yu. māyācārā.
@4-5 Yu. dibbagandhasamāpannā. ito paraṃ īdisameva. 6 Ma. aṭṭhaṅgāpi.
@Yu. kaṭṭhaṅgā ca supupphitā. 7 Ma. asokāpiṇḍivārī ca. 8 Yu. nīparukkhā.
@9 Ma. Yu. punnāgā giripunnāgā.
|412.343| Avidūre pokkharaṇī cakkavākupakujjitā
mandālakehi sañchannā padumuppalakehi ca.
|412.344| Acchodakā sītajalā supatitthā manoramā
acchā phalikasamānā sobhanti mama assamaṃ.
|412.345| Padumā pupphare tattha puṇḍarīkā ca uppalā
mandālakehi sañchannā sobhanti mama assamaṃ.
|412.346| Pāṭhīnā pāvusā macchā balajā muñjarohitā
vicarantāva te tattha sobhanti mama assamaṃ.
|412.347| Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū
ogahā 1- ajagarā ca sobhanti mama assamaṃ.
|412.348| Pārevatā ravihaṃsā cakkavākā nadīcarā
dindibhā 2- sālikā ceva sobhanti mama assamaṃ.
|412.349| Nayitā ambagandhī ca ketakā tattha pupphitā
dibbā gandhā sampavantā sobhanti mama assamaṃ.
|412.350| Sīhā byagghā ca dīpī ca acchakokataracchayo
anusañcarantā pavane sobhanti mama assamaṃ.
|412.351| Jaṭābhārena bharitā ajinuttaravāsino
anusañcarantā pavane sobhanti mama assamaṃ.
|412.352| Ajināni dharā eke 3- nipakā santavuttino
appāhārā ca te sabbe sobhanti mama assamaṃ.
@Footnote: 1 Yu. oguhā. 2 Ma. candibhā. 3 Ma. Yu. ete.
|412.353| Khārikājaṃ 1- gahetvāna ajjhogayha vanaṃ tadā
mūlaphalāni bhuñjantā vasanti assame tadā.
|412.354| Na te dāruṃ āharanti udakaṃ pādadhovanaṃ
sabbesaṃ ānubhāvena sayamevāharīyati.
|412.355| Cullāsītisahassāni isayo tattha samāgatā
sabbeva jhāyino ete uttamatthaṃ gavesino.
|412.356| Tapassino brahmacārī codento appanāva te
ambarāvacarā sabbe vasanti assame tadā.
|412.357| Pañcāhaṃ sannipatanti ekaggā santavuttino
aññamaññaṃ 2- abhivādetvā pakkamanti disāmukhā.
|412.358| Padumuttaro nāma jino sabbadhammāna pāragū
tamandhakāraṃ vidhamaṃ uppajji tāvade jino.
|412.359| Mama assamasāmantā yakkho āsi mahiddhiko
so me saṃsittha sambuddhaṃ jalajuttamanāmakaṃ 3-.
|412.360| Esa buddho samuppanno padumuttaro mahāmuni
khippaṃ gantvāna sambuddhaṃ payirupāsassu 4- mārisa 5-.
|412.361| Yakkhassa vacanaṃ sutvā vippasannena cetasā
assamaṃ saṃsāmetvāna nikkhamiṃ pavanā tadā.
|412.362| Celeva ḍayhamānamhi nikkhamitvāna assamā
ekarattiṃ nivāsitvā upagañchiṃ vināyakaṃ.
@Footnote: 1 Ma. Yu. khāribhāraṃ. 2 Ma. Yu. aññoññaṃ. 3 Ma. Yu. ... nāyakaṃ.
@4 Ma. payirupāsa. 5 Yu. payirupāsassu taṃ muni.
|412.363| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
catusaccaṃ pakāsento desesi amataṃ padaṃ.
|412.364| Suphullaṃ padumaṃ gayha upagantvā mahesino
pasannacitto sumano buddhassa abhivādayiṃ 1-.
|412.365| Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ.
|412.366| Yena ñāṇena sambuddho vasatīha anāsavo
taṃ ñāṇaṃ kittayissāmi suṇātha mama bhāsato.
|412.367| Saṃsārasotaṃ chinditvā tāresi sabbapāṇinaṃ
tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te.
|412.368| Tuvaṃ satthā ca ketuva 2- dhajo yūpova 3- pāṇinaṃ
parāyano patiṭṭhāsi dīpo ca dipaduttamo 4-.
|412.369| Yāvatā gaṇino loke satthavāhā pavuccare
tuvaṃ aggosi sappañño tava antogadhāva te.
|412.370| Tava ñāṇena sappañño 5- tāresi janataṃ bahuṃ
tava dassanamāgamma dukkhassantaṃ karissare.
|412.371| Yekecime gandhajātā loke vāyanti cakkhuma
tava gandhasamo natthi puññakkhette mahāmuni.
|412.372| Tiracchānayoniṃ nirayaṃ parimocehi 6- cakkhumā
asaṅkhataṃ padaṃ santaṃ desesi tvaṃ mahāmuni.
@Footnote: 1 Ma. Yu. abhiropayiṃ. 2-3 Ma. Yu. ca. 4 Ma. Yu. dipaduttama.
@5 Ma. tuvaṃ aggosi sabbaññū. Yu. tuvaṃ aggosi sappañño. 6 Ma. Yu. parimocesi.
|412.373| Padumuttaro lokavidū āhutīnaṃ paṭiggaho
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha.
|412.374| Yo me ñāṇaṃ apūjesi pasanno sehi pāṇihi
tamahaṃ kittayissāmi suṇātha mama bhāsato.
|412.375| Tiṃsa kappasahassāni devaloke ramissati
sahassakkhattuṃ rājā ca cakkavatti bhavissati.
|412.376| Suladdhalābho 1- laddhomhi tosayitvāna subbataṃ
sabbāsave pariññāya viharāmi anāsavo.
|412.377| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā
nāgova bandhanaṃ chetvā viharāmi anāsavo.
|412.378| Svāgataṃ vata me āsi mama buddhassa santike
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
|412.379| Paṭisambhidā catasso vimokkhāpica aṭṭhime
chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
Itthaṃ sudaṃ āyasmā udeno thero imā gāthāyo
abhāsitthāti.
Udenattherassa apadānaṃ samattaṃ.
Uddānaṃ
metteyyo puṇṇako thero mettagū dhotakopica
@Footnote: 1 Ma. Yu. suladdhalābhaṃ.
Upasīvo ca nando ca hemako sattamo tahiṃ.
Todeyyo jatukaṇṇī ca udeno ca mahāyaso
tīṇi gāthāsatānettha asīti tīṇi cuttariṃ.
Metteyyavaggo ekacattāḷīsamo.
The Pali Tipitaka in Roman Character Volume 32 page 568-574.
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=412&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=412&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=412&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=32&item=412&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=32&i=412
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5471
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5471
Contents of The Tipitaka Volume 32
http://84000.org/tipitaka/read/?index_32
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com