ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page467.

Aṭṭhamo padumabuddhavaṃso [9] |9.1| Anomadassissa aparena sambuddho dipaduttamo padumo nāma nāmena asamo appaṭipuggalo. |9.2| Tassāpi asamaṃ sīlaṃ samādhipi anantako 1- asaṅkheyyaṃ ñāṇavaraṃ vimuttipi anūpamā. |9.3| Tassāpi atulatejassa dhammacakkappavattane abhisamayā tayo āsuṃ mahātama pavāhanā. |9.4| Paṭhamābhisamaye buddho koṭisatamabodhayi dutiyābhisamaye dhīro navutikoṭimabodhayi. |9.5| Yadā ca padumo buddho ovadi sakamatrajaṃ tadā asītikoṭīnaṃ tatiyābhisamayo ahu. |9.6| Sannipātā tayo āsuṃ padumassa mahesino koṭi satasahassānaṃ paṭhamo āsi samāgamo. |9.7| Kaṭhinatthārasamaye uppanne kaṭhinacīvare dhammasenāpatitthāya 2- bhikkhū sibbiṃsu cīvaraṃ. |9.8| Tadā te vimalā bhikkhū chaḷabhiññā mahiddhikā tīṇi satasahassāni samiṃsu aparājitā. |9.9| Punāparaṃ so naravusabho 3- pavane vāsaṃ upāgami tadā samāgamo āsi dvinnaṃ satasahassānaṃ. |9.10| Ahantena samayena sīho āsiṃ migābhibhū @Footnote: 1 Yu. anantakā. 2 Yu. ... patatthāya. 3 Ma. Yu. narāsabho.

--------------------------------------------------------------------------------------------- page468.

Vivekamanubrūhantaṃ pavane addasaṃ jinaṃ. |9.11| Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ tikkhattuṃ abhināditvā 1- sattāhaṃ jinamupaṭṭhahiṃ. |9.12| Sattāhaṃ varasamāpattiyā vuṭṭhahitvā tathāgato manasā cintayitvāna koṭibhikkhū samānayi. |9.13| Tadāpi so mahāvīro tesaṃ majjhe viyākari aparimeyye ito kappe ayaṃ buddho bhavissati. |9.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |9.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |9.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyatta varamaggena bodhimūlamhi ehiti. |9.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |9.18| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |9.19| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. @Footnote: 1 Yu. abhinanditvā.

--------------------------------------------------------------------------------------------- page469.

|9.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |9.21| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |9.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |9.23| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |9.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |9.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |9.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ. |9.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |9.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |9.29| Campakaṃ nāma nagaraṃ asamo nāma khattiyo asamā nāma janikā padumassa mahesino. |9.30| Dasavassasahassāni agāraṃ ajjhāvasi so

--------------------------------------------------------------------------------------------- page470.

Nando vasu yasattaro 1- tayo pāsāda muttamā. |9.31| Tettiṃsa [2]- sahassāni nāriyo samalaṅkatā uttarā nāma sā nārī rammo nāmāsi atrajo. |9.32| Nimitte caturo disvā ratha yānena nikkhami anūna 3- aṭṭhamāsāni padhānaṃ padahī jino. |9.33| Brahmunā yācito santo padumo lokanāyako vattacakko mahāvīro dhanañjuyyānamuttame. |9.34| Sālo ca upasālo ca ahesuṃ aggasāvakā varuṇo nāmupaṭṭhāko padumassa mahesino. |9.35| Rādhā ceva surādhā ca ahesuṃ aggasāvikā bodhi tassa bhagavato mahāsoṇoti vuccati. |9.36| Sabhiyo 4- ceva asamo ca ahesuṃ aggupaṭṭhakā ruci ca nandimārā ca ahesuṃ aggupaṭṭhikā. |9.37| Aṭṭhapaṇṇāsaratanaṃ accuggato mahāmuni pabhā niddhāvatī tassa asamā sabbato 5- disā. |9.38| Candappabhā suriyappabhā ratanagghimaṇippabhā sabbāpi tā hatā honti patvā jinappabhuttamaṃ. |9.39| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. @Footnote: 1 Po. yasuttaro. Ma. nandāvasu yasuttarā. Yu. nandā ca suyasā uttarā. @2 Ma. ca. Yu. ... sata .... 3 Yu. anūnakaṃ aḍḍhamāsaṃ. 4 Ma. Yu. bhiyo. @5 Ma. Yu. sabbaso.

--------------------------------------------------------------------------------------------- page471.

|9.40| Paripakkamānase satte bodhayitvā asesato sesaññe 1- anusāsetvā nibbuto so sasāvako. |9.41| Uragova tacaṃ jiṇṇaṃ vuḍḍha 2- pattaṃva pādapo jahitvā sabbasaṅkhāre nibbuto so yathā sikhīti. |9.42| Padumo jinavaro satthā dhammārāmamhi nibbuto dhātuvitthārikaṃ āsi tesu tesu padesatoti. Padumabuddhavaṃso aṭṭhamo.


             The Pali Tipitaka in Roman Character Volume 33 page 467-471. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=189&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=189&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=189&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=189&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5760              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5760              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :