ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [47] |47.37| Aṅgārajātā paṭhavī       kukkuḷānugatā mahi
                       padumuttaro bhagavā            abbhokāsamhi caṅkami.
         |47.38| Paṇḍaraṃ chattamādāya        addhānaṃ patipajjahaṃ
                       tattha disvāna sambuddhaṃ     cittaṃ 1- me upapajjatha.
         |47.39| Marīcimophunā 2- bhūmi         aṅgārāva mahī ayaṃ
                       upaṭṭhanti 3- mahāvātā  sarīrakāyukhepanā 4-.
         |47.40| Sītaṃ uṇhaṃ vihanati 5-        vātātapanivāraṇaṃ
                       paṭiggaṇha imaṃ chattaṃ        phassayissāmi nibbutiṃ.
         |47.41| Anukampako kāruṇiko       padumuttaro mahāyaso
                       mama saṅkappamaññāya       paṭiggaṇhi tadā jino.
         |47.42| Tiṃsakappāni devindo        devarajjamakārayiṃ
                       satānaṃ pañcakkhattuṃ ca       cakkavatti ahosahaṃ.
         |47.43| Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
                       anubhomi sakaṃ kammaṃ            pubbe sukatamattano.
         |47.44| Ayaṃ me pacchimā jāti         carimo vattate bhavo
                       ajjāpi setachattaṃ me        sabbakālaṃ dharīyati.
         |47.45| Satasahasse ito kappe      yaṃ chattamadadiṃ tadā
                       duggatiṃ nābhijānāmi         chattadānassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. vitti. 2 Ma. marīciyotthaṭā. Yu. marīcivophuṭā. 3 Ma. upahanti.
@Yu. upavāyanti. 4 Ma. sarīrassāsukhepanā. Yu. sarīrassānukhepanā. 5 Ma. vihanantaṃ.
@Yu. viharanti.
         |47.46| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā      viharāmi anāsavo.
         |47.47| Svāgataṃ vata me āsi         mama buddhassa santike
                       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
         |47.48| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
   Itthaṃ sudaṃ āyasmā ekachattiyo thero imā gāthāyo abhāsitthāti.
                           Ekachattiyattherassa apadānaṃ samattaṃ.
                         Aṭṭhamaṃ jātipupphiyattherāpadānaṃ (458)



             The Pali Tipitaka in Roman Character Volume 33 page 72-73. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=47&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=47&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=47&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=47&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=47              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :