ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [1115]    Pañcannaṃ    khandhānaṃ   kati   upādinnupādāniyā   kati
anupādinnupādāniyā    kati    anupādinnaanupādāniyā   .pe.   sattannaṃ
cittānaṃ    kati    upādinnupādāniyā   kati   anupādinnupādāniyā   kati
anupādinnaanupādāniyā   .   rūpakkhandho  siyā  upādinnupādāniyo  siyā
Anupādinnupādāniyo   cattāro   khandhā  siyā  upādinnupādāniyā  siyā
anupādinnupādāniyā    siyā   anupādinnaanupādāniyā   .   pañcāyatanā
upādinnupādāniyā    saddāyatanaṃ    anupādinnupādāniyaṃ    cattārāyatanā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    dve
āyatanā   siyā   upādinnupādāniyā   siyā  anupādinnupādāniyā  siyā
anupādinnaanupādāniyā.
     {1115.1}    Dasa    dhātuyo    upādinnupādāniyā    saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Samudayasaccaṃ     anupādinnupādāniyaṃ     dve     saccā     anupādinna-
anupādāniyā      dukkhasaccaṃ     siyā     upādinnupādāniyaṃ     siyā
anupādinnupādāniyaṃ       .       navindriyā       upādinnupādāniyā
domanassindriyaṃ      anupādinnupādāniyaṃ      tīṇindriyā     anupādinna-
anupādāniyā     navindriyā     siyā     upādinnupādāniyā    siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
     {1115.2}  Tayo  akusalahetū  anupādinnupādāniyā  tayo kusalahetū
siyā    anupādinnupādāniyā    siyā    anupādinnaanupādāniyā    tayo
abyākatahetū    siyā   upādinnupādāniyā   siyā   anupādinnupādāniyā
siyā    anupādinnaanupādāniyā    .    kabaḷiṅkāro   āhāro   siyā
upādinnupādāniyo    siyā    anupādinnupādāniyo    tayo    āhārā
siyā     upādinnupādāniyā     siyā     anupādinnupādāniyā    siyā
Anupādinnaanupādāniyā     .     pañca    phassā    upādinnupādāniyā
manodhātusamphasso   siyā   upādinnupādāniyo  siyā  anupādinnupādāniyo
manoviññāṇadhātusamphasso       siyā      upādinnupādāniyo      siyā
anupādinnupādāniyo     siyā     anupādinnaanupādāniyo    .    pañca
vedanā   pañca  saññā  pañca  cetanā  pañca  cittā  upādinnupādāniyā
manodhātu    siyā    upādinnupādāniyā    siyā    anupādinnupādāniyā
manoviññāṇadhātu         siyā        upādinnupādāniyā        siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.



             The Pali Tipitaka in Roman Character Volume 35 page 583-585. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1115&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1115&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1115&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1115&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1115              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :