[1115] Pañcannaṃ khandhānaṃ kati upādinnupādāniyā kati
anupādinnupādāniyā kati anupādinnaanupādāniyā .pe. sattannaṃ
cittānaṃ kati upādinnupādāniyā kati anupādinnupādāniyā kati
anupādinnaanupādāniyā . rūpakkhandho siyā upādinnupādāniyo siyā
Anupādinnupādāniyo cattāro khandhā siyā upādinnupādāniyā siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā . pañcāyatanā
upādinnupādāniyā saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā
siyā upādinnupādāniyā siyā anupādinnupādāniyā dve
āyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā
anupādinnaanupādāniyā.
{1115.1} Dasa dhātuyo upādinnupādāniyā saddadhātu
anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā .
Samudayasaccaṃ anupādinnupādāniyaṃ dve saccā anupādinna-
anupādāniyā dukkhasaccaṃ siyā upādinnupādāniyaṃ siyā
anupādinnupādāniyaṃ . navindriyā upādinnupādāniyā
domanassindriyaṃ anupādinnupādāniyaṃ tīṇindriyā anupādinna-
anupādāniyā navindriyā siyā upādinnupādāniyā siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
{1115.2} Tayo akusalahetū anupādinnupādāniyā tayo kusalahetū
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā tayo
abyākatahetū siyā upādinnupādāniyā siyā anupādinnupādāniyā
siyā anupādinnaanupādāniyā . kabaḷiṅkāro āhāro siyā
upādinnupādāniyo siyā anupādinnupādāniyo tayo āhārā
siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā
Anupādinnaanupādāniyā . pañca phassā upādinnupādāniyā
manodhātusamphasso siyā upādinnupādāniyo siyā anupādinnupādāniyo
manoviññāṇadhātusamphasso siyā upādinnupādāniyo siyā
anupādinnupādāniyo siyā anupādinnaanupādāniyo . pañca
vedanā pañca saññā pañca cetanā pañca cittā upādinnupādāniyā
manodhātu siyā upādinnupādāniyā siyā anupādinnupādāniyā
manoviññāṇadhātu siyā upādinnupādāniyā siyā
anupādinnupādāniyā siyā anupādinnaanupādāniyā.
The Pali Tipitaka in Roman Character Volume 35 page 583-585.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1115&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=1115&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=1115&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=1115&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=1115
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]