ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [130]   Tattha  katamā  manodhātu  cakkhuviññāṇadhātuyā  uppajjitvā
niruddhasamanantarā    uppajjati    cittaṃ    mano   mānasaṃ   hadayaṃ   paṇḍaraṃ
mano     manāyatanaṃ    manindriyaṃ    viññāṇaṃ    viññāṇakkhandho    tajjā
manodhātu    sotaviññāṇadhātuyā    .pe.    ghānaviññāṇadhātuyā   .pe.
Jivhāviññāṇadhātuyā      .pe.     kāyaviññāṇadhātuyā     uppajjitvā
niruddhasamanantarā    uppajjati    cittaṃ    mano   mānasaṃ   hadayaṃ   paṇḍaraṃ
mano   manāyatanaṃ   manindriyaṃ   viññāṇaṃ  viññāṇakkhandho  tajjā  manodhātu
sabbadhammesu vā pana paṭhamasamannāhāro ayaṃ vuccati manodhātu.
     {130.1}   Tattha  katamā  dhammadhātu  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   yañca   rūpaṃ   anidassanaṃ   appaṭighaṃ   dhammāyatanapariyāpannaṃ
asaṅkhatā  ca  dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
Phassasampayutto   .   duvidhena   vedanākkhandho   atthi   sahetuko  atthi
ahetuko   .   tividhena   vedanākkhandho   atthi  kusalo  atthi  akusalo
atthi   abyākato   .pe.   evaṃ   bahuvidhena   vedanākkhandho  .  ayaṃ
vuccati vedanākkhandho.
     {130.2}  Tattha   katamo  saññākkhandho. Ekavidhena saññākkhandho
phassasampayutto   .   duvidhena   saññākkhandho   atthi   sahetuko   atthi
ahetuko  .  tividhena  saññākkhandho  atthi  kusalo  atthi  akusalo  atthi
abyākato   .pe.   evaṃ   bahuvidhena   saññākkhandho   .  ayaṃ  vuccati
saññākkhandho.
     {130.3}  Tattha  katamo  saṅkhārakkhandho  ekavidhena saṅkhārakkhandho
cittasampayutto  .  duvidhena  saṅkhārakkhandho  atthi  hetu  atthi na hetu.
Tividhena   saṅkhārakkhandho  atthi  kusalo  atthi  akusalo  atthi  abyākato
.pe. Evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho.
     {130.4}  Tattha  katamaṃ  rūpaṃ  anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
itthindriyaṃ   .pe.   kabaḷiṅkāro  āhāro  idaṃ  vuccati  rūpaṃ  anidassanaṃ
appaṭighaṃ dhammāyatanapariyāpannaṃ.
     {130.5}   Tattha  katamā  asaṅkhatā  dhātu  rāgakkhayo  dosakkhayo
mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.
     {130.6}   Tattha   katamā   manoviññāṇadhātu   cakkhuviññāṇadhātuyā
uppajjitvā    niruddhasamanantarā    uppajjati    manodhātu   manodhātuyāpi
uppajjitvā  niruddhasamanantarā  uppajjati  cittaṃ  mano  mānasaṃ .pe. Tajjā
manoviññāṇadhātu     sotaviññāṇadhātuyā     .pe.    ghānaviññāṇadhātuyā
.pe.       Jivhāviññāṇadhātuyā       .pe.      kāyaviññāṇadhātuyā
uppajjitvā    niruddhasamanantarā    uppajjati    manodhātu   manodhātuyāpi
uppajjitvā   niruddhasamanantarā   uppajjati   cittaṃ   mano  mānasaṃ  .pe.
Tajjā    manoviññāṇadhātu    manañca    paṭicca   dhamme   ca   uppajjati
cittaṃ    mano    mānasaṃ   hadayaṃ   paṇḍaraṃ   mano   manāyatanaṃ   manindriyaṃ
viññāṇaṃ    viññāṇakkhandho    tajjā    manoviññāṇadhātu    ayaṃ   vuccati
manoviññāṇadhātu.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 110-112. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=130&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=130&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=130&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=130&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=130              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :