[130] Tattha katamā manodhātu cakkhuviññāṇadhātuyā uppajjitvā
niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ
mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā
manodhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā .pe.
Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā uppajjitvā
niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ
mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manodhātu
sabbadhammesu vā pana paṭhamasamannāhāro ayaṃ vuccati manodhātu.
{130.1} Tattha katamā dhammadhātu vedanākkhandho saññākkhandho
saṅkhārakkhandho yañca rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
asaṅkhatā ca dhātu. Tattha katamo vedanākkhandho ekavidhena vedanākkhandho
Phassasampayutto . duvidhena vedanākkhandho atthi sahetuko atthi
ahetuko . tividhena vedanākkhandho atthi kusalo atthi akusalo
atthi abyākato .pe. evaṃ bahuvidhena vedanākkhandho . ayaṃ
vuccati vedanākkhandho.
{130.2} Tattha katamo saññākkhandho. Ekavidhena saññākkhandho
phassasampayutto . duvidhena saññākkhandho atthi sahetuko atthi
ahetuko . tividhena saññākkhandho atthi kusalo atthi akusalo atthi
abyākato .pe. evaṃ bahuvidhena saññākkhandho . ayaṃ vuccati
saññākkhandho.
{130.3} Tattha katamo saṅkhārakkhandho ekavidhena saṅkhārakkhandho
cittasampayutto . duvidhena saṅkhārakkhandho atthi hetu atthi na hetu.
Tividhena saṅkhārakkhandho atthi kusalo atthi akusalo atthi abyākato
.pe. Evaṃ bahuvidhena saṅkhārakkhandho ayaṃ vuccati saṅkhārakkhandho.
{130.4} Tattha katamaṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ
itthindriyaṃ .pe. kabaḷiṅkāro āhāro idaṃ vuccati rūpaṃ anidassanaṃ
appaṭighaṃ dhammāyatanapariyāpannaṃ.
{130.5} Tattha katamā asaṅkhatā dhātu rāgakkhayo dosakkhayo
mohakkhayo ayaṃ vuccati asaṅkhatā dhātu. Ayaṃ vuccati dhammadhātu.
{130.6} Tattha katamā manoviññāṇadhātu cakkhuviññāṇadhātuyā
uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi
uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe. Tajjā
manoviññāṇadhātu sotaviññāṇadhātuyā .pe. ghānaviññāṇadhātuyā
.pe. Jivhāviññāṇadhātuyā .pe. kāyaviññāṇadhātuyā
uppajjitvā niruddhasamanantarā uppajjati manodhātu manodhātuyāpi
uppajjitvā niruddhasamanantarā uppajjati cittaṃ mano mānasaṃ .pe.
Tajjā manoviññāṇadhātu manañca paṭicca dhamme ca uppajjati
cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ
viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ vuccati
manoviññāṇadhātu.
Abhidhammabhājanīyaṃ.
The Pali Tipitaka in Roman Character Volume 35 page 110-112.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=130&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=130&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=130&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=130&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=130
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1921
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1921
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]