[131] Aṭṭhārasa dhātuyo cakkhudhātu rūpadhātu cakkhuviññāṇadhātu
sotadhātu saddadhātu sotaviññāṇadhātu ghānadhātu gandhadhātu
ghānaviññāṇadhātu jivhādhātu rasadhātu jivhāviññāṇadhātu
kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu manodhātu dhammadhātu
manoviññāṇadhātu . aṭṭhārasannaṃ dhātūnaṃ kati kusalā kati akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
[132] Soḷasa dhātuyo abyākatā dve dhātuyo siyā kusalā
siyā akusalā siyā abyākatā . dasa dhātuyo na vattabbā
sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi pañca dhātuyo adukkhamasukhāya
vedanāya sampayuttā kāyaviññāṇadhātu siyā sukhāya vedanāya
sampayuttā siyā dukkhāya vedanāya sampayuttā manoviññāṇadhātu
Siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā
siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya
vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā
adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya
vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi.
{132.1} Dasa dhātuyo nevavipākanavipākadhammadhammā pañca dhātuyo
vipākā manodhātu siyā vipākā siyā nevavipākanavipākadhammadhammā
dve dhātuyo siyā vipākā siyā vipākadhammadhammā siyā nevavipāka-
navipākadhammadhammā . dasa dhātuyo upādinnupādāniyā saddadhātu
anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā
siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā .
Soḷasa dhātuyo asaṅkiliṭṭhasaṅkilesikā dve dhātuyo siyā saṅkiliṭṭha-
saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
{132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā
manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi . dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi
Upekkhāsahagatātipi pañca dhātuyo upekkhāsahagatā kāyaviññāṇadhātu
na pītisahagatā siyā sukhasahagatā na upekkhāsahagatā siyā na vattabbā
sukhasahagatāti dve dhātuyo siyā pītisahagatā siyā sukhasahagatā siyā
upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi
upekkhāsahagatātipi . soḷasa dhātuyo nevadassanenanabhāvanāyapahātabbā
dve dhātuyo siyā dassanena pahātabbā siyā bhāvanāya pahātabbā
siyā nevadassanenanabhāvanāyapahātabbā . soḷasa dhātuyo
nevadassanenanabhāvanāyapahātabbahetukā dve dhātuyo siyā
dassanena pahātabbahetukā siyā bhāvanāya pahātabbahetukā siyā
nevadassanenanabhāvanāyapahātabbahetukā.
{132.3} Soḷasa dhātuyo nevaācayagāminonaapacayagāmino
dve dhātuyo siyā ācayagāmino siyā apacayagāmino siyā
nevaācayagāminonaapacayagāmino . soḷasa dhātuyo
nevasekkhānāsekkhā dve dhātuyo siyā sekkhā siyā asekkhā
siyā nevasekkhānāsekkhā . soḷasa dhātuyo parittā dve
dhātuyo siyā parittā siyā mahaggatā siyā appamāṇā . dasa
dhātuyo anārammaṇā cha dhātuyo parittārammaṇā dve dhātuyo
siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā
siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi
appamāṇārammaṇātipi . soḷasa dhātuyo majjhimā dve dhātuyo
siyā hīnā siyā majjhimā siyā paṇītā . soḷasa dhātuyo aniyatā
Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
{132.4} Dasa dhātuyo anārammaṇā cha dhātuyo na vattabbā
maggārammaṇātipi maggahetukātipi maggādhipatinotipi dve dhātuyo
siyā maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā
na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi .
Dasa dhātuyo siyā uppannā siyā uppādino na vattabbā anuppannāti
saddadhātu siyā uppannā siyā anuppannā na vattabbā uppādinīti
cha dhātuyo siyā uppannā siyā anuppannā siyā uppādino dhammadhātu
siyā uppannā siyā anuppannā siyā uppādinī siyā na vattabbā
uppannātipi anuppannātipi uppādinītipi . sattarasa dhātuyo siyā
atītā siyā anāgatā siyā paccuppannā dhammadhātu siyā atītā
siyā anāgatā siyā paccuppannā siyā na vattabbā atītātipi
anāgatātipi paccuppannātipi.
{132.5} Dasa dhātuyo anārammaṇā cha dhātuyo paccuppannārammaṇā
dve dhātuyo siyā atītārammaṇā siyā anāgatārammaṇā siyā
paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi
anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā
bahiddhā siyā ajjhattabahiddhā . dasa dhātuyo anārammaṇā cha
dhātuyo siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā
ajjhattabahiddhārammaṇā dve dhātuyo siyā ajjhattārammaṇā
siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā
Siyā na vattabbā ajjhattārammaṇātipi bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi . rūpadhātu sanidassanasappaṭighā nava
dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā.
[133] Sattarasa dhātuyo na hetū dhammadhātu siyā hetu siyā na
hetu . soḷasa dhātuyo ahetukā dve dhātuyo siyā sahetukā siyā
ahetukā . soḷasa dhātuyo hetuvippayuttā dve dhātuyo siyā
hetusampayuttā siyā hetuvippayuttā . soḷasa dhātuyo na vattabbā hetū
ceva sahetukā cātipi sahetukā ceva na ca hetūtipi manoviññāṇadhātu
na vattabbā hetu ceva sahetukā cātipi siyā sahetukā ceva na ca hetu
siyā na vattabbā sahetukā ceva na ca hetūti dhammadhātu siyā hetu
ceva sahetukā ca siyā sahetukā ceva na ca hetu siyā na vattabbā
hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi.
{133.1} Soḷasa dhātuyo na vattabbā hetu ceva hetusampayuttā
cātipi hetusampayuttā ceva na ca hetūtipi manoviññāṇadhātu na
vattabbā hetu ceva hetusampayuttā cāti siyā hetusampayuttā
ceva na ca hetu siyā na vattabbā hetusampayuttā ceva na ca hetūti
dhammadhātu siyā hetu ceva hetusampayuttā ca siyā hetusampayuttā
ceva na ca hetu siyā na vattabbā hetu ceva hetusampayuttā cātipi
hetusampayuttā ceva na ca hetūtipi . soḷasa dhātuyo na hetu
ahetukā manoviññāṇadhātu siyā na hetu sahetukā siyā
na hetu ahetukā dhammadhātu siyā na hetu sahetukā
Siyā na hetu ahetukā siyā na vattabbā na hetu sahetukātipi
na hetu ahetukātipi.
[134] Sattarasa dhātuyo sappaccayā dhammadhātu siyā sappaccayā
siyā appaccayā . sattarasa dhātuyo saṅkhatā dhammadhātu siyā
saṅkhatā siyā asaṅkhatā . sattarasa dhātuyo anidassanā rūpadhātu
sanidassanā . dasa dhātuyo sappaṭighā aṭṭha dhātuyo appaṭighā .
Dasa dhātuyo rūpā satta dhātuyo arūpā dhammadhātu siyā rūpaṃ siyā
arūpaṃ . soḷasa dhātuyo lokiyā dve dhātuyo siyā lokiyā siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
[135] Sattarasa dhātuyo no āsavā dhammadhātu siyā āsavo
siyā no āsavo . soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā
siyā anāsavā . soḷasa dhātuyo āsavavippayuttā dve dhātuyo siyā
āsavasampayuttā siyā āsavavippayuttā . soḷasa dhātuyo na vattabbā
āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā manoviññāṇadhātu
na vattabbā āsavo ceva sāsavā cāti siyā sāsavā ceva no ca
āsavo siyā na vattabbā sāsavā ceva no ca āsavoti dhammadhātu
siyā āsavo ceva sāsavā ca siyā sāsavā ceva no ca āsavo siyā
na vattabbā āsavo ceva sāsavā cātipi sāsavā ceva no ca āsavotipi.
Soḷasa dhātuyo na vattabbā āsavā ceva āsavasampayuttā cātipi
āsavasampayuttā ceva no ca āsavātipi manoviññāṇadhātu
Na vattabbā āsavo ceva āsavasampayuttā cāti siyā āsavasampayuttā
yuttā ceva no ca āsavo siyā na vattabbā āsavasampayuttā ceva
no ca āsavoti dhammadhātu siyā āsavo ceva āsavasampayuttā ca
siyā āsavasampayuttā ceva no ca āsavo siyā na vattabbā
āsavo ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca
āsavotipi . soḷasa dhātuyo āsavavippayuttasāsavā dve dhātuyo
siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā siyā
na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
[136] Sattarasa dhātuyo no saññojanā dhammadhātu siyā
saññojanaṃ siyā no saññojanaṃ . soḷasa dhātuyo saññojaniyā
dve dhātuyo siyā saññojaniyā siyā asaññojaniyā . soḷasa
dhātuyo saññojanavippayuttā dve dhātuyo siyā saññojanasampayuttā
siyā saññojanavippayuttā . soḷasa dhātuyo na vattabbā
saññojanā ceva saññojaniyā cāti saññojaniyā ceva no ca
saññojanā manoviññāṇadhātu na vattabbā saññojanañceva
saññojaniyā cāti siyā saññojaniyā ceva no ca saññojanaṃ siyā na
vattabbā saññojaniyā ceva no ca saññojananti dhammadhātu siyā
saññojanañceva saññojaniyā ca siyā saññojaniyā ceva no ca
saññojanaṃ siyā na vattabbā saññojanañceva saññojaniyā cātipi
saññojaniyā ceva no ca saññojanantipi . soḷasa dhātuyo na vattabbā
Saññojanā ceva saññojanasampayuttā cātipi saññojanasampayuttā
ceva no ca saññojanātipi manoviññāṇadhātu na vattabbā
saññojanañceva saññojanasampayuttā cāti siyā saññojanasampayuttā
ceva no ca saññojanaṃ siyā na vattabbā saññojanasampayuttā ceva
no ca saññojananti dhammadhātu siyā saññojanañceva saññojana-
sampayuttā ca siyā saññojanasampayuttā ceva no ca saññojanaṃ
siyā na vattabbā saññojanañceva saññojanasampayuttā cātipi
saññojanasampayuttā ceva no ca saññojanantipi . soḷasa dhātuyo
saññojanavippayuttasaññojaniyā dve dhātuyo siyā saññojana-
vippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā
siyā na vattabbā saññojanavippayuttasaññojaniyātipi saññojana-
vippayuttaasaññojaniyātipi.
[137] Sattarasa dhātuyo no ganthā dhammadhātu siyā gantho siyā
no gantho . soḷasa dhātuyo ganthaniyā dve dhātuyo siyā ganthaniyā
siyā aganthaniyā . soḷasa dhātuyo ganthavippayuttā dve dhātuyo
siyā ganthasampayuttā siyā ganthavippayuttā . soḷasa dhātuyo na
vattabbā ganthā ceva ganthaniyā cāti ganthaniyā ceva no ca ganthā
manoviññāṇadhātu na vattabbā gantho ceva ganthaniyā cāti siyā
ganthaniyā ceva no ca gantho siyā na vattabbā ganthaniyā ceva no ca
ganthoti dhammadhātu siyā gantho ceva ganthaniyā ca siyā ganthaniyā
Ceva no ca gantho siyā na vattabbā gantho ceva ganthaniyā cātipi
ganthaniyā ceva no ca ganthotipi . soḷasa dhātuyo na vattabbā ganthā
ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi
manoviññāṇadhātu na vattabbā gantho ceva ganthasampayuttā cāti
siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā ganthasampayuttā
ceva no ca ganthoti dhammadhātu siyā gantho ceva ganthasampayuttā
ca siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā
gantho ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca
ganthotipi . soḷasa dhātuyo ganthavippayuttaganthaniyā dve dhātuyo siyā
ganthavippayuttaganthaniyā siyā ganthavippayuttaaganthaniyā siyā na
vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
[138] Sattarasa dhātuyo no oghā .pe. No yogā .pe. No
nīvaraṇā dhammadhātu siyā nīvaraṇaṃ siyā no nīvaraṇaṃ . soḷasa dhātuyo
nīvaraṇiyā dve dhātuyo siyā nīvaraṇiyā siyā anīvaraṇiyā . soḷasa
dhātuyo nīvaraṇavippayuttā dve dhātuyo siyā nīvaraṇasampayuttā siyā
nīvaraṇavippayuttā . soḷasa dhātuyo na vattabbā nīvaraṇā ceva
nīvaraṇiyā cāti nīvaraṇiyā ceva no ca nīvaraṇā manoviññāṇadhātu na
vattabbā nīvaraṇañceva nīvaraṇiyā cāti siyā nīvaraṇiyā ceva no
ca nīvaraṇaṃ siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇanti dhammadhātu
siyā nīvaraṇañceva nīvaraṇiyā ca siyā nīvaraṇiyā ceva no ca
Nīvaraṇaṃ siyā na vattabbā nīvaraṇañceva nīvaraṇiyā cātipi nīvaraṇiyā
ceva no ca nīvaraṇantipi . soḷasa dhātuyo na vattabbā nīvaraṇā ceva
nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi
manoviññāṇadhātu na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cāti
siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ siyā na vattabbā
nīvaraṇasampayuttā ceva no ca nīvaraṇanti dhammadhātu siyā nīvaraṇañceva
nīvaraṇasampayuttā ca siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ
siyā na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cātipi
nīvaraṇasampayuttā ceva no ca nīvaraṇantipi . soḷasa dhātuyo
nīvaraṇavippayuttanīvaraṇiyā dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā
siyā nīvaraṇavippayuttaanīvaraṇiyā siyā na vattabbā nīvaraṇa-
vippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
[139] Sattarasa dhātuyo no parāmāsā dhammadhātu siyā
parāmāso siyā no parāmāso . soḷasa dhātuyo parāmaṭṭhā dve
dhātuyo siyā parāmaṭṭhā siyā aparāmaṭṭhā . soḷasa dhātuyo
parāmāsavippayuttā manoviññāṇadhātu siyā parāmāsasampayuttā siyā
parāmāsavippayuttā dhammadhātu siyā parāmāsasampayuttā siyā
parāmāsavippayuttā siyā na vattabbā parāmāsasampayuttātipi
parāmāsavippayuttātipi . soḷasa dhātuyo na vattabbā parāmāsā ceva
parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā manoviññāṇadhātu
Na vattabbā parāmāsā ceva parāmaṭṭhā cāti siyā parāmaṭṭhā
ceva no ca parāmāso siyā na vattabbā parāmaṭṭhā ceva no ca
parāmāsoti dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca siyā
parāmaṭṭhā ceva no ca parāmāso siyā na vattabbā parāmāso ceva
parāmaṭṭhā cātipi parāmaṭṭhā ceva no ca parāmāsotipi . soḷasa
dhātuyo parāmāsavippayuttaparāmaṭṭhā dve dhātuyo siyā parāmāsa-
vippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā siyā na
vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayutta-
aparāmaṭṭhātipi.
[140] Dasa dhātuyo anārammaṇā satta dhātuyo sārammaṇā
dhammadhātu siyā sārammaṇā siyā anārammaṇā . ekādasa dhātuyo
no cittā satta dhātuyo cittā. Sattarasa dhātuyo acetasikā dhammadhātu
siyā cetasikā siyā acetasikā . dasa dhātuyo cittavippayuttā
dhammadhātu siyā cittasampayuttā siyā cittavippayuttā satta dhātuyo
na vattabbā cittena sampayuttātipi cittena vippayuttātipi . dasa
dhātuyo cittavisaṃsaṭṭhā dhammadhātu siyā cittasaṃsaṭṭhā siyā cittavisaṃsaṭṭhā
satta dhātuyo na vattabbā cittena saṃsaṭṭhātipi cittena visaṃsaṭṭhātipi.
Dvādasa dhātuyo no cittasamuṭṭhānā cha dhātuyo siyā cittasamuṭṭhānā
siyā no cittasamuṭṭhānā . sattarasa dhātuyo no cittasahabhuno
dhammadhātu siyā cittasahabhū siyā no cittasahabhū . sattarasa dhātuyo
No cittānuparivattino dhammadhātu siyā cittānuparivatti siyā no
cittānuparivatti . sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā dhammadhātu
siyā cittasaṃsaṭṭhasamuṭṭhānā siyā no cittasaṃsaṭṭhasamuṭṭhānā .
Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammadhātu siyā
cittasaṃsaṭṭhasamuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū .
Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammadhātu
siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti siyā no cittasaṃsaṭṭha-
samuṭṭhānānuparivatti . dvādasa dhātuyo ajjhattikā cha dhātuyo
bāhirā . nava dhātuyo upādā aṭṭha dhātuyo nupādā dhammadhātu siyā
upādā siyā nupādā . dasa dhātuyo upādinnā saddadhātu
anupādinnā satta dhātuyo siyā upādinnā siyā anupādinnā.
[141] Sattarasa dhātuyo nupādānā dhammadhātu siyā upādānaṃ
siyā nupādānaṃ . soḷasa dhātuyo upādāniyā dve dhātuyo siyā
upādāniyā siyā anupādāniyā . soḷasa dhātuyo upādānavippayuttā
dve dhātuyo siyā upādānasampayuttā siyā upādānavippayuttā .
Dānavippayuttā . soḷasa dhātuyo na vattabbā upādānā ceva
upādāniyā cāti upādāniyā ceva no ca upādānā manoviññāṇadhātu
na vattabbā upādānañceva upādāniyā cāti siyā upādāniyā ceva
no ca upādānaṃ siyā na vattabbā upādāniyā ceva no ca upādānanti
dhammadhātu siyā upādānañceva upādāniyā ca siyā upādāniyā
Ceva no ca upādānaṃ siyā na vattabbā upādānañceva upādāniyā
cātipi upādāniyā ceva no ca upādānantipi . soḷasa dhātuyo na
vattabbā upādānā ceva upādānasampayuttā cātipi
upādānasampayuttā ceva no ca upādānantipi manoviññāṇadhātu na
vattabbā upādānañceva upādānasampayuttā cāti siyā
upādānasampayuttā ceva no ca upādānaṃ siyā na vattabbā
upādānasampayuttā ceva no ca upādānanti dhammadhātu siyā
upādānañceva upādānasampayuttā ca siyā upādānasampayuttā
ceva no ca upādānaṃ siyā na vattabbā upādānañceva
upādānasampayuttā cātipi upādānasampayuttā ceva no ca
upādānantipi . soḷasa dhātuyo upādānavippayuttaupādāniyā
dve dhātuyo siyā upādānavippayuttaupādāniyā siyā upādāna-
vippayuttaanupādāniyā siyā na vattabbā upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
[142] Sattarasa dhātuyo no kilesā dhammadhātu siyā kileso
siyā no kileso . soḷasa dhātuyo saṅkilesikā dve dhātuyo
siyā saṅkilesikā siyā asaṅkilesikā . soḷasa dhātuyo asaṅkiliṭṭhā
dve dhātuyo siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . soḷasa
dhātuyo kilesavippayuttā dve dhātuyo siyā kilesasampayuttā
siyā kilesavippayuttā . soḷasa dhātuyo na vattabbā kilesā
Ceva saṅkilesikā cāti saṅkilesikā ceva no ca kilesā manoviññāṇadhātu
na vattabbā kilesā ceva saṅkilesikā cāti siyā saṅkilesikā ceva
no ca kileso siyā na vattabbā saṅkilesikā ceva no ca kilesoti
dhammadhātu siyā kileso ceva saṅkilesikā ca siyā saṅkilesikā ceva
no ca kileso siyā na vattabbā kileso ceva saṅkilesikā cātipi
saṅkilesikā ceva no ca kilesotipi.
{142.1} Soḷasa dhātuyo na vattabbā kilesā ceva saṅkiliṭṭhā
cātipi saṅkiliṭṭhā ceva no ca kilesātipi manoviññāṇadhātu na
vattabbā kileso ceva saṅkiliṭṭhā cāti siyā saṅkiliṭṭhā ceva no ca
kileso siyā na vattabbā saṅkiliṭṭhā ceva no ca kilesoti dhammadhātu
siyā kileso ceva saṅkiliṭṭhā ca siyā saṅkiliṭṭhā ceva no ca kileso
siyā na vattabbā kileso ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva
no ca kilesotipi.
{142.2} Soḷasa dhātuyo na vattabbā kileso ceva kilesasampayuttā
cātipi kilesasampayuttā ceva no ca kilesātipi manoviññāṇadhātu na
vattabbā kileso ceva kilesasampayuttā cāti siyā kilesasampayuttā
ceva no ca kileso siyā na vattabbā kilesasampayuttā ceva
no ca kilesoti dhammadhātu siyā kileso ceva kilesasampayuttā
ca siyā kilesasampayuttā ceva no ca kileso siyā na vattabbā
kileso ceva kilesasampayuttā cātipi kilesasampayuttā ceva no
Ca kilesotipi . soḷasa dhātuyo kilesavippayuttasaṅkilesikā dve dhātuyo
siyā kilesavippayuttasaṅkilesikā siyā kilesavippayuttaasaṅkilesikā
siyā na vattabbā kilesavippayuttasaṅkilesikātipi kilesavippayutta-
asaṅkilesikātipi.
[143] Soḷasa dhātuyo na dassanena pahātabbā dve dhātuyo
siyā dassanena pahātabbā siyā na dassanena pahātabbā .
Soḷasa dhātuyo na bhāvanāya pahātabbā dve dhātuyo siyā bhāvanāya
pahātabbā siyā na bhāvanāya pahātabbā . soḷasa dhātuyo na
dassanena pahātabbahetukā dve dhātuyo siyā dassanena pahātabbahetukā
siyā na dassanena pahātabbahetukā . soḷasa dhātuyo na bhāvanāya
pahātabbahetukā dve dhātuyo siyā bhāvanāya pahātabbahetukā
siyā na bhāvanāya pahātabbahetukā . paṇṇarasa dhātuyo avitakkā
manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā.
{143.1} Paṇṇarasa dhātuyo avicārā manodhātu savicārā dve
dhātuyo siyā savicārā siyā avicārā . soḷasa dhātuyo appītikā
dve dhātuyo siyā sappītikā siyā appītikā . soḷasa dhātuyo na
pītisahagatā dve dhātuyo siyā pītisahagatā siyā na pītisahagatā .
Paṇṇarasa dhātuyo na sukhasahagatā tisso dhātuyo siyā sukhasahagatā
siyā na sukhasahagatā . ekādasa dhātuyo na upekkhāsahagatā
pañca dhātuyo upekkhāsahagatā dve dhātuyo
Siyā upekkhāsahagatā siyā na upekkhāsahagatā . soḷasa dhātuyo
kāmāvacarā dve dhātuyo siyā kāmāvacarā siyā na kāmāvacarā.
Soḷasa dhātuyo na rūpāvacarā dve dhātuyo siyā rūpāvacarā siyā na
rūpāvacarā . soḷasa dhātuyo na arūpāvacarā dve dhātuyo siyā
arūpāvacarā siyā na arūpāvacarā . soḷasa dhātuyo pariyāpannā
dve dhātuyo siyā pariyāpannā siyā apariyāpannā . Soḷasa dhātuyo
aniyyānikā dve dhātuyo siyā niyyānikā siyā aniyyānikā .
Soḷasa dhātuyo aniyatā dve dhātuyo siyā niyatā siyā aniyatā.
Soḷasa dhātuyo sauttarā dve dhātuyo siyā sauttarā siyā anuttarā.
Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti.
Pañhāpucchakaṃ.
Dhātuvibhaṅgo samatto.
-------
Saccavibhaṅgo
The Pali Tipitaka in Roman Character Volume 35 page 112-127.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=131&items=13&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=131&items=13&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=131
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2064
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2064
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]