ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [131]   Aṭṭhārasa   dhātuyo  cakkhudhātu  rūpadhātu  cakkhuviññāṇadhātu
sotadhātu     saddadhātu     sotaviññāṇadhātu     ghānadhātu     gandhadhātu
ghānaviññāṇadhātu       jivhādhātu       rasadhātu      jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu   .   aṭṭhārasannaṃ   dhātūnaṃ   kati  kusalā  kati  akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
     [132]  Soḷasa  dhātuyo  abyākatā  dve  dhātuyo  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasa   dhātuyo  na  vattabbā
sukhāya    vedanāya   sampayuttātipi   dukkhāya   vedanāya   sampayuttātipi
adukkhamasukhāya   vedanāya   sampayuttātipi   pañca   dhātuyo  adukkhamasukhāya
vedanāya    sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya
sampayuttā    siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu
Siyā  sukhāya  vedanāya  sampayuttā  siyā  dukkhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   dhammadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya    vedanāya   sampayuttā   siyā   na   vattabbā   sukhāya
vedanāya     sampayuttātipi     dukkhāya     vedanāya     sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi.
     {132.1}  Dasa  dhātuyo  nevavipākanavipākadhammadhammā  pañca dhātuyo
vipākā   manodhātu   siyā   vipākā   siyā  nevavipākanavipākadhammadhammā
dve  dhātuyo  siyā  vipākā  siyā  vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   dasa   dhātuyo   upādinnupādāniyā   saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Soḷasa   dhātuyo  asaṅkiliṭṭhasaṅkilesikā  dve  dhātuyo  siyā  saṅkiliṭṭha-
saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
     {132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā
manoviññāṇadhātu    siyā   savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi  .  dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi
Upekkhāsahagatātipi   pañca   dhātuyo   upekkhāsahagatā   kāyaviññāṇadhātu
na  pītisahagatā  siyā  sukhasahagatā  na  upekkhāsahagatā  siyā  na vattabbā
sukhasahagatāti   dve   dhātuyo  siyā  pītisahagatā  siyā  sukhasahagatā  siyā
upekkhāsahagatā    siyā   na   vattabbā   pītisahagatātipi   sukhasahagatātipi
upekkhāsahagatātipi   .  soḷasa  dhātuyo  nevadassanenanabhāvanāyapahātabbā
dve   dhātuyo  siyā  dassanena  pahātabbā  siyā  bhāvanāya  pahātabbā
siyā     nevadassanenanabhāvanāyapahātabbā     .     soḷasa    dhātuyo
nevadassanenanabhāvanāyapahātabbahetukā      dve      dhātuyo     siyā
dassanena   pahātabbahetukā   siyā   bhāvanāya   pahātabbahetukā   siyā
nevadassanenanabhāvanāyapahātabbahetukā.
     {132.3}    Soḷasa    dhātuyo    nevaācayagāminonaapacayagāmino
dve    dhātuyo    siyā   ācayagāmino   siyā   apacayagāmino   siyā
nevaācayagāminonaapacayagāmino        .        soḷasa       dhātuyo
nevasekkhānāsekkhā   dve   dhātuyo   siyā  sekkhā  siyā  asekkhā
siyā    nevasekkhānāsekkhā   .   soḷasa   dhātuyo   parittā   dve
dhātuyo   siyā   parittā   siyā   mahaggatā  siyā  appamāṇā  .  dasa
dhātuyo   anārammaṇā   cha   dhātuyo   parittārammaṇā   dve   dhātuyo
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi   .   soḷasa   dhātuyo   majjhimā   dve   dhātuyo
siyā   hīnā  siyā  majjhimā  siyā  paṇītā  .  soḷasa  dhātuyo  aniyatā
Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {132.4}   Dasa  dhātuyo  anārammaṇā  cha  dhātuyo  na  vattabbā
maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi    dve   dhātuyo
siyā   maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino  siyā
na   vattabbā   maggārammaṇātipi   maggahetukātipi   maggādhipatinotipi  .
Dasa  dhātuyo  siyā  uppannā  siyā  uppādino  na vattabbā anuppannāti
saddadhātu   siyā   uppannā  siyā  anuppannā  na  vattabbā  uppādinīti
cha  dhātuyo  siyā  uppannā  siyā  anuppannā  siyā uppādino dhammadhātu
siyā   uppannā  siyā  anuppannā  siyā  uppādinī  siyā  na  vattabbā
uppannātipi   anuppannātipi   uppādinītipi   .   sattarasa  dhātuyo  siyā
atītā   siyā   anāgatā   siyā   paccuppannā  dhammadhātu  siyā  atītā
siyā   anāgatā   siyā   paccuppannā   siyā   na  vattabbā  atītātipi
anāgatātipi paccuppannātipi.
     {132.5}  Dasa  dhātuyo  anārammaṇā cha dhātuyo paccuppannārammaṇā
dve   dhātuyo   siyā   atītārammaṇā   siyā   anāgatārammaṇā   siyā
paccuppannārammaṇā      siyā     na     vattabbā     atītārammaṇātipi
anāgatārammaṇātipi    paccuppannārammaṇātipi    siyā    ajjhattā   siyā
bahiddhā   siyā   ajjhattabahiddhā   .   dasa   dhātuyo   anārammaṇā  cha
dhātuyo    siyā    ajjhattārammaṇā    siyā    bahiddhārammaṇā    siyā
ajjhattabahiddhārammaṇā     dve     dhātuyo    siyā    ajjhattārammaṇā
siyā        bahiddhārammaṇā        siyā        ajjhattabahiddhārammaṇā
Siyā     na     vattabbā     ajjhattārammaṇātipi     bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi     .     rūpadhātu    sanidassanasappaṭighā    nava
dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā.
     [133]  Sattarasa  dhātuyo  na  hetū  dhammadhātu  siyā hetu siyā na
hetu  .  soḷasa  dhātuyo  ahetukā  dve  dhātuyo  siyā sahetukā siyā
ahetukā   .   soḷasa   dhātuyo   hetuvippayuttā  dve  dhātuyo  siyā
hetusampayuttā  siyā  hetuvippayuttā  .  soḷasa dhātuyo na vattabbā hetū
ceva  sahetukā  cātipi  sahetukā  ceva  na  ca  hetūtipi manoviññāṇadhātu
na  vattabbā  hetu  ceva  sahetukā cātipi siyā sahetukā ceva na ca hetu
siyā  na  vattabbā  sahetukā  ceva  na  ca  hetūti  dhammadhātu siyā hetu
ceva  sahetukā  ca  siyā  sahetukā  ceva  na  ca hetu siyā na vattabbā
hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi.
     {133.1}  Soḷasa  dhātuyo  na  vattabbā hetu ceva hetusampayuttā
cātipi   hetusampayuttā   ceva   na   ca   hetūtipi  manoviññāṇadhātu  na
vattabbā   hetu   ceva   hetusampayuttā   cāti   siyā  hetusampayuttā
ceva  na  ca  hetu  siyā  na  vattabbā  hetusampayuttā ceva na ca hetūti
dhammadhātu   siyā   hetu  ceva  hetusampayuttā  ca  siyā  hetusampayuttā
ceva  na  ca  hetu  siyā  na  vattabbā  hetu ceva hetusampayuttā cātipi
hetusampayuttā   ceva   na   ca  hetūtipi  .  soḷasa  dhātuyo  na  hetu
ahetukā    manoviññāṇadhātu    siyā    na    hetu   sahetukā   siyā
na    hetu    ahetukā    dhammadhātu    siyā    na   hetu   sahetukā
Siyā   na   hetu  ahetukā  siyā  na  vattabbā  na  hetu  sahetukātipi
na hetu ahetukātipi.
     [134]  Sattarasa  dhātuyo  sappaccayā  dhammadhātu  siyā  sappaccayā
siyā   appaccayā   .   sattarasa   dhātuyo   saṅkhatā   dhammadhātu  siyā
saṅkhatā   siyā   asaṅkhatā   .   sattarasa  dhātuyo  anidassanā  rūpadhātu
sanidassanā   .   dasa   dhātuyo  sappaṭighā  aṭṭha  dhātuyo  appaṭighā .
Dasa   dhātuyo  rūpā  satta  dhātuyo  arūpā  dhammadhātu  siyā  rūpaṃ  siyā
arūpaṃ  .  soḷasa  dhātuyo  lokiyā  dve  dhātuyo  siyā  lokiyā  siyā
lokuttarā. Kenaci viññeyyā kenaci na viññeyyā.
     [135]  Sattarasa  dhātuyo  no  āsavā  dhammadhātu  siyā  āsavo
siyā  no  āsavo  .  soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā
siyā  anāsavā  .  soḷasa  dhātuyo  āsavavippayuttā  dve dhātuyo siyā
āsavasampayuttā  siyā  āsavavippayuttā  .  soḷasa  dhātuyo  na vattabbā
āsavā  ceva  sāsavā  cāti sāsavā ceva no ca āsavā manoviññāṇadhātu
na  vattabbā  āsavo  ceva  sāsavā  cāti  siyā  sāsavā  ceva no ca
āsavo  siyā  na  vattabbā  sāsavā  ceva  no  ca  āsavoti dhammadhātu
siyā  āsavo  ceva  sāsavā  ca  siyā sāsavā ceva no ca āsavo siyā
na  vattabbā āsavo ceva sāsavā cātipi sāsavā ceva no ca āsavotipi.
Soḷasa   dhātuyo   na  vattabbā  āsavā  ceva  āsavasampayuttā  cātipi
āsavasampayuttā    ceva    no    ca    āsavātipi    manoviññāṇadhātu
Na  vattabbā  āsavo  ceva  āsavasampayuttā  cāti siyā āsavasampayuttā
yuttā  ceva  no  ca  āsavo  siyā  na  vattabbā āsavasampayuttā ceva
no   ca  āsavoti  dhammadhātu  siyā  āsavo  ceva  āsavasampayuttā  ca
siyā   āsavasampayuttā   ceva   no   ca  āsavo  siyā  na  vattabbā
āsavo   ceva  āsavasampayuttā  cātipi  āsavasampayuttā  ceva  no  ca
āsavotipi   .   soḷasa   dhātuyo  āsavavippayuttasāsavā  dve  dhātuyo
siyā    āsavavippayuttasāsavā    siyā    āsavavippayuttaanāsavā   siyā
na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi.
     [136]   Sattarasa   dhātuyo   no   saññojanā   dhammadhātu  siyā
saññojanaṃ   siyā   no   saññojanaṃ   .   soḷasa   dhātuyo  saññojaniyā
dve   dhātuyo   siyā   saññojaniyā   siyā   asaññojaniyā  .  soḷasa
dhātuyo   saññojanavippayuttā   dve   dhātuyo  siyā  saññojanasampayuttā
siyā    saññojanavippayuttā    .    soḷasa    dhātuyo   na   vattabbā
saññojanā   ceva   saññojaniyā    cāti   saññojaniyā   ceva  no  ca
saññojanā     manoviññāṇadhātu     na     vattabbā     saññojanañceva
saññojaniyā  cāti  siyā  saññojaniyā  ceva  no  ca  saññojanaṃ  siyā na
vattabbā   saññojaniyā   ceva   no   ca  saññojananti  dhammadhātu  siyā
saññojanañceva   saññojaniyā   ca   siyā   saññojaniyā   ceva  no  ca
saññojanaṃ   siyā   na   vattabbā   saññojanañceva   saññojaniyā  cātipi
saññojaniyā  ceva  no  ca  saññojanantipi  .  soḷasa dhātuyo na vattabbā
Saññojanā    ceva    saññojanasampayuttā    cātipi   saññojanasampayuttā
ceva    no    ca    saññojanātipi    manoviññāṇadhātu   na   vattabbā
saññojanañceva    saññojanasampayuttā   cāti   siyā   saññojanasampayuttā
ceva   no  ca  saññojanaṃ  siyā  na  vattabbā  saññojanasampayuttā  ceva
no   ca   saññojananti   dhammadhātu   siyā   saññojanañceva   saññojana-
sampayuttā   ca   siyā   saññojanasampayuttā   ceva  no  ca  saññojanaṃ
siyā    na    vattabbā    saññojanañceva   saññojanasampayuttā   cātipi
saññojanasampayuttā   ceva   no   ca  saññojanantipi  .  soḷasa  dhātuyo
saññojanavippayuttasaññojaniyā     dve    dhātuyo    siyā    saññojana-
vippayuttasaññojaniyā        siyā        saññojanavippayuttaasaññojaniyā
siyā    na    vattabbā    saññojanavippayuttasaññojaniyātipi    saññojana-
vippayuttaasaññojaniyātipi.
     [137]  Sattarasa  dhātuyo  no  ganthā  dhammadhātu siyā gantho siyā
no  gantho  .  soḷasa  dhātuyo  ganthaniyā  dve  dhātuyo siyā ganthaniyā
siyā   aganthaniyā   .   soḷasa  dhātuyo  ganthavippayuttā  dve  dhātuyo
siyā   ganthasampayuttā   siyā   ganthavippayuttā   .  soḷasa  dhātuyo  na
vattabbā  ganthā  ceva  ganthaniyā  cāti  ganthaniyā  ceva  no  ca ganthā
manoviññāṇadhātu   na   vattabbā   gantho   ceva  ganthaniyā  cāti  siyā
ganthaniyā  ceva  no  ca  gantho  siyā  na vattabbā ganthaniyā ceva no ca
ganthoti   dhammadhātu   siyā  gantho  ceva  ganthaniyā  ca  siyā  ganthaniyā
Ceva  no  ca  gantho  siyā  na  vattabbā  gantho  ceva ganthaniyā cātipi
ganthaniyā  ceva  no  ca  ganthotipi  .  soḷasa dhātuyo na vattabbā ganthā
ceva   ganthasampayuttā   cātipi  ganthasampayuttā  ceva  no  ca  ganthātipi
manoviññāṇadhātu   na   vattabbā   gantho   ceva   ganthasampayuttā  cāti
siyā  ganthasampayuttā  ceva  no ca gantho siyā na vattabbā ganthasampayuttā
ceva   no   ca  ganthoti  dhammadhātu  siyā  gantho  ceva  ganthasampayuttā
ca   siyā   ganthasampayuttā   ceva  no  ca  gantho  siyā  na  vattabbā
gantho   ceva   ganthasampayuttā   cātipi   ganthasampayuttā  ceva  no  ca
ganthotipi  .  soḷasa  dhātuyo  ganthavippayuttaganthaniyā  dve  dhātuyo siyā
ganthavippayuttaganthaniyā     siyā    ganthavippayuttaaganthaniyā    siyā    na
vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi.
     [138]  Sattarasa  dhātuyo  no  oghā .pe. No yogā .pe. No
nīvaraṇā  dhammadhātu  siyā  nīvaraṇaṃ  siyā  no  nīvaraṇaṃ  .  soḷasa  dhātuyo
nīvaraṇiyā   dve  dhātuyo  siyā  nīvaraṇiyā  siyā  anīvaraṇiyā  .  soḷasa
dhātuyo   nīvaraṇavippayuttā   dve  dhātuyo  siyā  nīvaraṇasampayuttā  siyā
nīvaraṇavippayuttā   .   soḷasa   dhātuyo   na   vattabbā  nīvaraṇā  ceva
nīvaraṇiyā   cāti  nīvaraṇiyā  ceva  no  ca  nīvaraṇā  manoviññāṇadhātu  na
vattabbā   nīvaraṇañceva   nīvaraṇiyā   cāti   siyā  nīvaraṇiyā  ceva  no
ca  nīvaraṇaṃ  siyā  na  vattabbā  nīvaraṇiyā  ceva no ca nīvaraṇanti dhammadhātu
siyā   nīvaraṇañceva   nīvaraṇiyā   ca   siyā   nīvaraṇiyā   ceva  no  ca
Nīvaraṇaṃ   siyā   na   vattabbā  nīvaraṇañceva  nīvaraṇiyā  cātipi  nīvaraṇiyā
ceva  no  ca  nīvaraṇantipi  .  soḷasa  dhātuyo  na vattabbā nīvaraṇā ceva
nīvaraṇasampayuttā   cātipi   nīvaraṇasampayuttā   ceva   no  ca  nīvaraṇātipi
manoviññāṇadhātu   na   vattabbā   nīvaraṇañceva   nīvaraṇasampayuttā   cāti
siyā   nīvaraṇasampayuttā   ceva   no   ca   nīvaraṇaṃ  siyā  na  vattabbā
nīvaraṇasampayuttā   ceva  no  ca  nīvaraṇanti  dhammadhātu  siyā  nīvaraṇañceva
nīvaraṇasampayuttā   ca   siyā   nīvaraṇasampayuttā   ceva   no  ca  nīvaraṇaṃ
siyā     na     vattabbā    nīvaraṇañceva    nīvaraṇasampayuttā    cātipi
nīvaraṇasampayuttā   ceva   no   ca   nīvaraṇantipi   .   soḷasa   dhātuyo
nīvaraṇavippayuttanīvaraṇiyā   dve   dhātuyo   siyā   nīvaraṇavippayuttanīvaraṇiyā
siyā    nīvaraṇavippayuttaanīvaraṇiyā    siyā    na    vattabbā    nīvaraṇa-
vippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi.
     [139]   Sattarasa   dhātuyo   no   parāmāsā   dhammadhātu  siyā
parāmāso  siyā  no  parāmāso  .  soḷasa  dhātuyo  parāmaṭṭhā  dve
dhātuyo   siyā   parāmaṭṭhā   siyā   aparāmaṭṭhā   .  soḷasa  dhātuyo
parāmāsavippayuttā   manoviññāṇadhātu   siyā   parāmāsasampayuttā   siyā
parāmāsavippayuttā     dhammadhātu    siyā    parāmāsasampayuttā    siyā
parāmāsavippayuttā     siyā    na    vattabbā    parāmāsasampayuttātipi
parāmāsavippayuttātipi  .  soḷasa  dhātuyo  na  vattabbā  parāmāsā ceva
parāmaṭṭhā  cāti  parāmaṭṭhā  ceva  no  ca  parāmāsā  manoviññāṇadhātu
Na   vattabbā   parāmāsā   ceva   parāmaṭṭhā  cāti  siyā  parāmaṭṭhā
ceva  no  ca  parāmāso  siyā  na  vattabbā  parāmaṭṭhā  ceva  no ca
parāmāsoti   dhammadhātu    siyā  parāmāso  ceva  parāmaṭṭhā  ca  siyā
parāmaṭṭhā  ceva  no  ca  parāmāso  siyā  na vattabbā parāmāso ceva
parāmaṭṭhā   cātipi  parāmaṭṭhā  ceva  no  ca  parāmāsotipi  .  soḷasa
dhātuyo   parāmāsavippayuttaparāmaṭṭhā   dve   dhātuyo  siyā  parāmāsa-
vippayuttaparāmaṭṭhā    siyā    parāmāsavippayuttaaparāmaṭṭhā   siyā   na
vattabbā        parāmāsavippayuttaparāmaṭṭhātipi       parāmāsavippayutta-
aparāmaṭṭhātipi.
     [140]   Dasa   dhātuyo   anārammaṇā  satta  dhātuyo  sārammaṇā
dhammadhātu   siyā   sārammaṇā  siyā  anārammaṇā  .  ekādasa  dhātuyo
no  cittā  satta  dhātuyo  cittā. Sattarasa dhātuyo acetasikā dhammadhātu
siyā   cetasikā   siyā   acetasikā   .  dasa  dhātuyo  cittavippayuttā
dhammadhātu   siyā   cittasampayuttā   siyā  cittavippayuttā  satta  dhātuyo
na   vattabbā   cittena   sampayuttātipi  cittena  vippayuttātipi  .  dasa
dhātuyo  cittavisaṃsaṭṭhā  dhammadhātu  siyā  cittasaṃsaṭṭhā  siyā  cittavisaṃsaṭṭhā
satta  dhātuyo  na  vattabbā  cittena  saṃsaṭṭhātipi  cittena visaṃsaṭṭhātipi.
Dvādasa  dhātuyo  no  cittasamuṭṭhānā  cha  dhātuyo  siyā  cittasamuṭṭhānā
siyā   no   cittasamuṭṭhānā   .   sattarasa   dhātuyo  no  cittasahabhuno
dhammadhātu   siyā   cittasahabhū  siyā  no  cittasahabhū  .  sattarasa  dhātuyo
No   cittānuparivattino   dhammadhātu   siyā   cittānuparivatti   siyā  no
cittānuparivatti  .  sattarasa  dhātuyo  no  cittasaṃsaṭṭhasamuṭṭhānā  dhammadhātu
siyā    cittasaṃsaṭṭhasamuṭṭhānā    siyā    no   cittasaṃsaṭṭhasamuṭṭhānā  .
Sattarasa    dhātuyo   no   cittasaṃsaṭṭhasamuṭṭhānasahabhuno   dhammadhātu   siyā
cittasaṃsaṭṭhasamuṭṭhānasahabhū     siyā    no    cittasaṃsaṭṭhasamuṭṭhānasahabhū   .
Sattarasa    dhātuyo    no    cittasaṃsaṭṭhasamuṭṭhānānuparivattino   dhammadhātu
siyā     cittasaṃsaṭṭhasamuṭṭhānānuparivatti     siyā     no    cittasaṃsaṭṭha-
samuṭṭhānānuparivatti   .   dvādasa   dhātuyo   ajjhattikā   cha  dhātuyo
bāhirā  .  nava  dhātuyo  upādā  aṭṭha  dhātuyo nupādā dhammadhātu siyā
upādā   siyā   nupādā   .   dasa   dhātuyo   upādinnā   saddadhātu
anupādinnā satta dhātuyo siyā upādinnā siyā anupādinnā.
     [141]   Sattarasa  dhātuyo  nupādānā  dhammadhātu  siyā  upādānaṃ
siyā   nupādānaṃ  .  soḷasa  dhātuyo  upādāniyā  dve  dhātuyo  siyā
upādāniyā  siyā  anupādāniyā  .  soḷasa  dhātuyo  upādānavippayuttā
dve   dhātuyo   siyā  upādānasampayuttā  siyā  upādānavippayuttā .
Dānavippayuttā   .   soḷasa   dhātuyo   na  vattabbā  upādānā  ceva
upādāniyā  cāti  upādāniyā  ceva  no  ca upādānā manoviññāṇadhātu
na  vattabbā  upādānañceva  upādāniyā  cāti  siyā  upādāniyā ceva
no  ca  upādānaṃ  siyā  na vattabbā upādāniyā ceva no ca upādānanti
dhammadhātu   siyā   upādānañceva   upādāniyā   ca  siyā  upādāniyā
Ceva  no  ca  upādānaṃ  siyā  na  vattabbā  upādānañceva upādāniyā
cātipi  upādāniyā  ceva  no  ca  upādānantipi  .  soḷasa  dhātuyo na
vattabbā      upādānā      ceva     upādānasampayuttā     cātipi
upādānasampayuttā   ceva   no   ca  upādānantipi  manoviññāṇadhātu  na
vattabbā     upādānañceva     upādānasampayuttā     cāti     siyā
upādānasampayuttā   ceva   no   ca   upādānaṃ   siyā   na  vattabbā
upādānasampayuttā    ceva   no   ca   upādānanti   dhammadhātu   siyā
upādānañceva    upādānasampayuttā    ca    siyā   upādānasampayuttā
ceva    no   ca   upādānaṃ   siyā   na   vattabbā    upādānañceva
upādānasampayuttā    cātipi    upādānasampayuttā    ceva    no   ca
upādānantipi    .    soḷasa    dhātuyo    upādānavippayuttaupādāniyā
dve   dhātuyo   siyā   upādānavippayuttaupādāniyā   siyā  upādāna-
vippayuttaanupādāniyā    siyā    na    vattabbā    upādānavippayutta-
upādāniyātipi upādānavippayuttaanupādāniyātipi.
     [142]  Sattarasa  dhātuyo  no  kilesā  dhammadhātu  siyā  kileso
siyā   no   kileso   .  soḷasa  dhātuyo  saṅkilesikā  dve  dhātuyo
siyā  saṅkilesikā  siyā  asaṅkilesikā  .  soḷasa  dhātuyo  asaṅkiliṭṭhā
dve   dhātuyo   siyā   saṅkiliṭṭhā   siyā   asaṅkiliṭṭhā   .   soḷasa
dhātuyo    kilesavippayuttā    dve   dhātuyo   siyā   kilesasampayuttā
siyā   kilesavippayuttā   .   soḷasa   dhātuyo   na  vattabbā  kilesā
Ceva  saṅkilesikā  cāti  saṅkilesikā ceva no ca kilesā manoviññāṇadhātu
na  vattabbā  kilesā  ceva  saṅkilesikā  cāti  siyā  saṅkilesikā ceva
no  ca  kileso  siyā  na  vattabbā  saṅkilesikā  ceva no ca kilesoti
dhammadhātu  siyā  kileso  ceva  saṅkilesikā  ca  siyā  saṅkilesikā ceva
no  ca  kileso  siyā  na  vattabbā  kileso  ceva  saṅkilesikā cātipi
saṅkilesikā ceva no ca kilesotipi.
     {142.1}  Soḷasa  dhātuyo  na  vattabbā  kilesā ceva saṅkiliṭṭhā
cātipi   saṅkiliṭṭhā   ceva   no   ca   kilesātipi  manoviññāṇadhātu  na
vattabbā  kileso  ceva  saṅkiliṭṭhā  cāti  siyā  saṅkiliṭṭhā ceva no ca
kileso  siyā  na  vattabbā  saṅkiliṭṭhā  ceva  no ca kilesoti dhammadhātu
siyā  kileso  ceva  saṅkiliṭṭhā  ca  siyā saṅkiliṭṭhā ceva no ca kileso
siyā  na  vattabbā  kileso  ceva  saṅkiliṭṭhā  cātipi  saṅkiliṭṭhā  ceva
no ca kilesotipi.
     {142.2}  Soḷasa dhātuyo na vattabbā kileso ceva kilesasampayuttā
cātipi   kilesasampayuttā  ceva  no  ca  kilesātipi  manoviññāṇadhātu  na
vattabbā   kileso  ceva  kilesasampayuttā  cāti  siyā  kilesasampayuttā
ceva   no   ca   kileso   siyā  na  vattabbā  kilesasampayuttā  ceva
no   ca   kilesoti   dhammadhātu   siyā  kileso  ceva  kilesasampayuttā
ca   siyā  kilesasampayuttā  ceva  no  ca  kileso  siyā  na  vattabbā
kileso   ceva   kilesasampayuttā   cātipi   kilesasampayuttā  ceva  no
Ca  kilesotipi  .  soḷasa  dhātuyo kilesavippayuttasaṅkilesikā dve dhātuyo
siyā    kilesavippayuttasaṅkilesikā    siyā    kilesavippayuttaasaṅkilesikā
siyā    na    vattabbā   kilesavippayuttasaṅkilesikātipi   kilesavippayutta-
asaṅkilesikātipi.
     [143]  Soḷasa  dhātuyo  na  dassanena  pahātabbā  dve  dhātuyo
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Soḷasa  dhātuyo  na  bhāvanāya  pahātabbā  dve  dhātuyo  siyā bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā  .  soḷasa  dhātuyo  na
dassanena  pahātabbahetukā  dve  dhātuyo  siyā dassanena pahātabbahetukā
siyā   na  dassanena  pahātabbahetukā  .  soḷasa  dhātuyo  na  bhāvanāya
pahātabbahetukā    dve   dhātuyo   siyā   bhāvanāya   pahātabbahetukā
siyā   na   bhāvanāya   pahātabbahetukā  .  paṇṇarasa  dhātuyo  avitakkā
manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā.
     {143.1}  Paṇṇarasa  dhātuyo  avicārā  manodhātu  savicārā  dve
dhātuyo  siyā  savicārā  siyā  avicārā  .  soḷasa  dhātuyo  appītikā
dve  dhātuyo  siyā  sappītikā  siyā  appītikā  .  soḷasa  dhātuyo  na
pītisahagatā   dve   dhātuyo  siyā  pītisahagatā  siyā  na  pītisahagatā .
Paṇṇarasa   dhātuyo   na   sukhasahagatā   tisso  dhātuyo  siyā  sukhasahagatā
siyā   na   sukhasahagatā   .   ekādasa   dhātuyo   na  upekkhāsahagatā
pañca       dhātuyo       upekkhāsahagatā       dve       dhātuyo
Siyā   upekkhāsahagatā   siyā  na  upekkhāsahagatā  .  soḷasa  dhātuyo
kāmāvacarā  dve  dhātuyo  siyā  kāmāvacarā  siyā  na  kāmāvacarā.
Soḷasa  dhātuyo  na  rūpāvacarā  dve  dhātuyo  siyā  rūpāvacarā siyā na
rūpāvacarā   .   soḷasa  dhātuyo  na  arūpāvacarā  dve  dhātuyo  siyā
arūpāvacarā   siyā   na   arūpāvacarā  .  soḷasa  dhātuyo  pariyāpannā
dve  dhātuyo  siyā  pariyāpannā  siyā  apariyāpannā . Soḷasa dhātuyo
aniyyānikā   dve   dhātuyo   siyā  niyyānikā  siyā  aniyyānikā .
Soḷasa  dhātuyo  aniyatā  dve  dhātuyo  siyā  niyatā  siyā  aniyatā.
Soḷasa  dhātuyo  sauttarā  dve  dhātuyo siyā sauttarā siyā anuttarā.
Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Dhātuvibhaṅgo samatto.
                        -------
                       Saccavibhaṅgo



             The Pali Tipitaka in Roman Character Volume 35 page 112-127. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=131&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=131&items=13&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2064              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2064              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :