ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [131]   Aṭṭhārasa   dhātuyo  cakkhudhātu  rūpadhātu  cakkhuviññāṇadhātu
sotadhātu     saddadhātu     sotaviññāṇadhātu     ghānadhātu     gandhadhātu
ghānaviññāṇadhātu       jivhādhātu       rasadhātu      jivhāviññāṇadhātu
kāyadhātu     phoṭṭhabbadhātu    kāyaviññāṇadhātu    manodhātu    dhammadhātu
manoviññāṇadhātu   .   aṭṭhārasannaṃ   dhātūnaṃ   kati  kusalā  kati  akusalā
kati abyākatā .pe. Kati saraṇā kati araṇā.
     [132]  Soḷasa  dhātuyo  abyākatā  dve  dhātuyo  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasa   dhātuyo  na  vattabbā
sukhāya    vedanāya   sampayuttātipi   dukkhāya   vedanāya   sampayuttātipi
adukkhamasukhāya   vedanāya   sampayuttātipi   pañca   dhātuyo  adukkhamasukhāya
vedanāya    sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya
sampayuttā    siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page113.

Siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā dhammadhātu siyā sukhāya vedanāya sampayuttā siyā dukkhāya vedanāya sampayuttā siyā adukkhamasukhāya vedanāya sampayuttā siyā na vattabbā sukhāya vedanāya sampayuttātipi dukkhāya vedanāya sampayuttātipi adukkhamasukhāya vedanāya sampayuttātipi. {132.1} Dasa dhātuyo nevavipākanavipākadhammadhammā pañca dhātuyo vipākā manodhātu siyā vipākā siyā nevavipākanavipākadhammadhammā dve dhātuyo siyā vipākā siyā vipākadhammadhammā siyā nevavipāka- navipākadhammadhammā . dasa dhātuyo upādinnupādāniyā saddadhātu anupādinnupādāniyā pañca dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā dve dhātuyo siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā . Soḷasa dhātuyo asaṅkiliṭṭhasaṅkilesikā dve dhātuyo siyā saṅkiliṭṭha- saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā. {132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā manoviññāṇadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi avitakkaavicārātipi . dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi

--------------------------------------------------------------------------------------------- page114.

Upekkhāsahagatātipi pañca dhātuyo upekkhāsahagatā kāyaviññāṇadhātu na pītisahagatā siyā sukhasahagatā na upekkhāsahagatā siyā na vattabbā sukhasahagatāti dve dhātuyo siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi . soḷasa dhātuyo nevadassanenanabhāvanāyapahātabbā dve dhātuyo siyā dassanena pahātabbā siyā bhāvanāya pahātabbā siyā nevadassanenanabhāvanāyapahātabbā . soḷasa dhātuyo nevadassanenanabhāvanāyapahātabbahetukā dve dhātuyo siyā dassanena pahātabbahetukā siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā. {132.3} Soḷasa dhātuyo nevaācayagāminonaapacayagāmino dve dhātuyo siyā ācayagāmino siyā apacayagāmino siyā nevaācayagāminonaapacayagāmino . soḷasa dhātuyo nevasekkhānāsekkhā dve dhātuyo siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā . soḷasa dhātuyo parittā dve dhātuyo siyā parittā siyā mahaggatā siyā appamāṇā . dasa dhātuyo anārammaṇā cha dhātuyo parittārammaṇā dve dhātuyo siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi . soḷasa dhātuyo majjhimā dve dhātuyo siyā hīnā siyā majjhimā siyā paṇītā . soḷasa dhātuyo aniyatā

--------------------------------------------------------------------------------------------- page115.

Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā. {132.4} Dasa dhātuyo anārammaṇā cha dhātuyo na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi dve dhātuyo siyā maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi . Dasa dhātuyo siyā uppannā siyā uppādino na vattabbā anuppannāti saddadhātu siyā uppannā siyā anuppannā na vattabbā uppādinīti cha dhātuyo siyā uppannā siyā anuppannā siyā uppādino dhammadhātu siyā uppannā siyā anuppannā siyā uppādinī siyā na vattabbā uppannātipi anuppannātipi uppādinītipi . sattarasa dhātuyo siyā atītā siyā anāgatā siyā paccuppannā dhammadhātu siyā atītā siyā anāgatā siyā paccuppannā siyā na vattabbā atītātipi anāgatātipi paccuppannātipi. {132.5} Dasa dhātuyo anārammaṇā cha dhātuyo paccuppannārammaṇā dve dhātuyo siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā . dasa dhātuyo anārammaṇā cha dhātuyo siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā dve dhātuyo siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā

--------------------------------------------------------------------------------------------- page116.

Siyā na vattabbā ajjhattārammaṇātipi bahiddhārammaṇātipi ajjhattabahiddhārammaṇātipi . rūpadhātu sanidassanasappaṭighā nava dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā. [133] Sattarasa dhātuyo na hetū dhammadhātu siyā hetu siyā na hetu . soḷasa dhātuyo ahetukā dve dhātuyo siyā sahetukā siyā ahetukā . soḷasa dhātuyo hetuvippayuttā dve dhātuyo siyā hetusampayuttā siyā hetuvippayuttā . soḷasa dhātuyo na vattabbā hetū ceva sahetukā cātipi sahetukā ceva na ca hetūtipi manoviññāṇadhātu na vattabbā hetu ceva sahetukā cātipi siyā sahetukā ceva na ca hetu siyā na vattabbā sahetukā ceva na ca hetūti dhammadhātu siyā hetu ceva sahetukā ca siyā sahetukā ceva na ca hetu siyā na vattabbā hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi. {133.1} Soḷasa dhātuyo na vattabbā hetu ceva hetusampayuttā cātipi hetusampayuttā ceva na ca hetūtipi manoviññāṇadhātu na vattabbā hetu ceva hetusampayuttā cāti siyā hetusampayuttā ceva na ca hetu siyā na vattabbā hetusampayuttā ceva na ca hetūti dhammadhātu siyā hetu ceva hetusampayuttā ca siyā hetusampayuttā ceva na ca hetu siyā na vattabbā hetu ceva hetusampayuttā cātipi hetusampayuttā ceva na ca hetūtipi . soḷasa dhātuyo na hetu ahetukā manoviññāṇadhātu siyā na hetu sahetukā siyā na hetu ahetukā dhammadhātu siyā na hetu sahetukā

--------------------------------------------------------------------------------------------- page117.

Siyā na hetu ahetukā siyā na vattabbā na hetu sahetukātipi na hetu ahetukātipi. [134] Sattarasa dhātuyo sappaccayā dhammadhātu siyā sappaccayā siyā appaccayā . sattarasa dhātuyo saṅkhatā dhammadhātu siyā saṅkhatā siyā asaṅkhatā . sattarasa dhātuyo anidassanā rūpadhātu sanidassanā . dasa dhātuyo sappaṭighā aṭṭha dhātuyo appaṭighā . Dasa dhātuyo rūpā satta dhātuyo arūpā dhammadhātu siyā rūpaṃ siyā arūpaṃ . soḷasa dhātuyo lokiyā dve dhātuyo siyā lokiyā siyā lokuttarā. Kenaci viññeyyā kenaci na viññeyyā. [135] Sattarasa dhātuyo no āsavā dhammadhātu siyā āsavo siyā no āsavo . soḷasa dhātuyo sāsavā dve dhātuyo siyā sāsavā siyā anāsavā . soḷasa dhātuyo āsavavippayuttā dve dhātuyo siyā āsavasampayuttā siyā āsavavippayuttā . soḷasa dhātuyo na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā manoviññāṇadhātu na vattabbā āsavo ceva sāsavā cāti siyā sāsavā ceva no ca āsavo siyā na vattabbā sāsavā ceva no ca āsavoti dhammadhātu siyā āsavo ceva sāsavā ca siyā sāsavā ceva no ca āsavo siyā na vattabbā āsavo ceva sāsavā cātipi sāsavā ceva no ca āsavotipi. Soḷasa dhātuyo na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page118.

Na vattabbā āsavo ceva āsavasampayuttā cāti siyā āsavasampayuttā yuttā ceva no ca āsavo siyā na vattabbā āsavasampayuttā ceva no ca āsavoti dhammadhātu siyā āsavo ceva āsavasampayuttā ca siyā āsavasampayuttā ceva no ca āsavo siyā na vattabbā āsavo ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavotipi . soḷasa dhātuyo āsavavippayuttasāsavā dve dhātuyo siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā siyā na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi. [136] Sattarasa dhātuyo no saññojanā dhammadhātu siyā saññojanaṃ siyā no saññojanaṃ . soḷasa dhātuyo saññojaniyā dve dhātuyo siyā saññojaniyā siyā asaññojaniyā . soḷasa dhātuyo saññojanavippayuttā dve dhātuyo siyā saññojanasampayuttā siyā saññojanavippayuttā . soḷasa dhātuyo na vattabbā saññojanā ceva saññojaniyā cāti saññojaniyā ceva no ca saññojanā manoviññāṇadhātu na vattabbā saññojanañceva saññojaniyā cāti siyā saññojaniyā ceva no ca saññojanaṃ siyā na vattabbā saññojaniyā ceva no ca saññojananti dhammadhātu siyā saññojanañceva saññojaniyā ca siyā saññojaniyā ceva no ca saññojanaṃ siyā na vattabbā saññojanañceva saññojaniyā cātipi saññojaniyā ceva no ca saññojanantipi . soḷasa dhātuyo na vattabbā

--------------------------------------------------------------------------------------------- page119.

Saññojanā ceva saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca saññojanātipi manoviññāṇadhātu na vattabbā saññojanañceva saññojanasampayuttā cāti siyā saññojanasampayuttā ceva no ca saññojanaṃ siyā na vattabbā saññojanasampayuttā ceva no ca saññojananti dhammadhātu siyā saññojanañceva saññojana- sampayuttā ca siyā saññojanasampayuttā ceva no ca saññojanaṃ siyā na vattabbā saññojanañceva saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca saññojanantipi . soḷasa dhātuyo saññojanavippayuttasaññojaniyā dve dhātuyo siyā saññojana- vippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā siyā na vattabbā saññojanavippayuttasaññojaniyātipi saññojana- vippayuttaasaññojaniyātipi. [137] Sattarasa dhātuyo no ganthā dhammadhātu siyā gantho siyā no gantho . soḷasa dhātuyo ganthaniyā dve dhātuyo siyā ganthaniyā siyā aganthaniyā . soḷasa dhātuyo ganthavippayuttā dve dhātuyo siyā ganthasampayuttā siyā ganthavippayuttā . soḷasa dhātuyo na vattabbā ganthā ceva ganthaniyā cāti ganthaniyā ceva no ca ganthā manoviññāṇadhātu na vattabbā gantho ceva ganthaniyā cāti siyā ganthaniyā ceva no ca gantho siyā na vattabbā ganthaniyā ceva no ca ganthoti dhammadhātu siyā gantho ceva ganthaniyā ca siyā ganthaniyā

--------------------------------------------------------------------------------------------- page120.

Ceva no ca gantho siyā na vattabbā gantho ceva ganthaniyā cātipi ganthaniyā ceva no ca ganthotipi . soḷasa dhātuyo na vattabbā ganthā ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi manoviññāṇadhātu na vattabbā gantho ceva ganthasampayuttā cāti siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā ganthasampayuttā ceva no ca ganthoti dhammadhātu siyā gantho ceva ganthasampayuttā ca siyā ganthasampayuttā ceva no ca gantho siyā na vattabbā gantho ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthotipi . soḷasa dhātuyo ganthavippayuttaganthaniyā dve dhātuyo siyā ganthavippayuttaganthaniyā siyā ganthavippayuttaaganthaniyā siyā na vattabbā ganthavippayuttaganthaniyātipi ganthavippayuttaaganthaniyātipi. [138] Sattarasa dhātuyo no oghā .pe. No yogā .pe. No nīvaraṇā dhammadhātu siyā nīvaraṇaṃ siyā no nīvaraṇaṃ . soḷasa dhātuyo nīvaraṇiyā dve dhātuyo siyā nīvaraṇiyā siyā anīvaraṇiyā . soḷasa dhātuyo nīvaraṇavippayuttā dve dhātuyo siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā . soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇiyā cāti nīvaraṇiyā ceva no ca nīvaraṇā manoviññāṇadhātu na vattabbā nīvaraṇañceva nīvaraṇiyā cāti siyā nīvaraṇiyā ceva no ca nīvaraṇaṃ siyā na vattabbā nīvaraṇiyā ceva no ca nīvaraṇanti dhammadhātu siyā nīvaraṇañceva nīvaraṇiyā ca siyā nīvaraṇiyā ceva no ca

--------------------------------------------------------------------------------------------- page121.

Nīvaraṇaṃ siyā na vattabbā nīvaraṇañceva nīvaraṇiyā cātipi nīvaraṇiyā ceva no ca nīvaraṇantipi . soḷasa dhātuyo na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi manoviññāṇadhātu na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cāti siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ siyā na vattabbā nīvaraṇasampayuttā ceva no ca nīvaraṇanti dhammadhātu siyā nīvaraṇañceva nīvaraṇasampayuttā ca siyā nīvaraṇasampayuttā ceva no ca nīvaraṇaṃ siyā na vattabbā nīvaraṇañceva nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇantipi . soḷasa dhātuyo nīvaraṇavippayuttanīvaraṇiyā dve dhātuyo siyā nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayuttaanīvaraṇiyā siyā na vattabbā nīvaraṇa- vippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi. [139] Sattarasa dhātuyo no parāmāsā dhammadhātu siyā parāmāso siyā no parāmāso . soḷasa dhātuyo parāmaṭṭhā dve dhātuyo siyā parāmaṭṭhā siyā aparāmaṭṭhā . soḷasa dhātuyo parāmāsavippayuttā manoviññāṇadhātu siyā parāmāsasampayuttā siyā parāmāsavippayuttā dhammadhātu siyā parāmāsasampayuttā siyā parāmāsavippayuttā siyā na vattabbā parāmāsasampayuttātipi parāmāsavippayuttātipi . soḷasa dhātuyo na vattabbā parāmāsā ceva parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page122.

Na vattabbā parāmāsā ceva parāmaṭṭhā cāti siyā parāmaṭṭhā ceva no ca parāmāso siyā na vattabbā parāmaṭṭhā ceva no ca parāmāsoti dhammadhātu siyā parāmāso ceva parāmaṭṭhā ca siyā parāmaṭṭhā ceva no ca parāmāso siyā na vattabbā parāmāso ceva parāmaṭṭhā cātipi parāmaṭṭhā ceva no ca parāmāsotipi . soḷasa dhātuyo parāmāsavippayuttaparāmaṭṭhā dve dhātuyo siyā parāmāsa- vippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayutta- aparāmaṭṭhātipi. [140] Dasa dhātuyo anārammaṇā satta dhātuyo sārammaṇā dhammadhātu siyā sārammaṇā siyā anārammaṇā . ekādasa dhātuyo no cittā satta dhātuyo cittā. Sattarasa dhātuyo acetasikā dhammadhātu siyā cetasikā siyā acetasikā . dasa dhātuyo cittavippayuttā dhammadhātu siyā cittasampayuttā siyā cittavippayuttā satta dhātuyo na vattabbā cittena sampayuttātipi cittena vippayuttātipi . dasa dhātuyo cittavisaṃsaṭṭhā dhammadhātu siyā cittasaṃsaṭṭhā siyā cittavisaṃsaṭṭhā satta dhātuyo na vattabbā cittena saṃsaṭṭhātipi cittena visaṃsaṭṭhātipi. Dvādasa dhātuyo no cittasamuṭṭhānā cha dhātuyo siyā cittasamuṭṭhānā siyā no cittasamuṭṭhānā . sattarasa dhātuyo no cittasahabhuno dhammadhātu siyā cittasahabhū siyā no cittasahabhū . sattarasa dhātuyo

--------------------------------------------------------------------------------------------- page123.

No cittānuparivattino dhammadhātu siyā cittānuparivatti siyā no cittānuparivatti . sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānā dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānā siyā no cittasaṃsaṭṭhasamuṭṭhānā . Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . Sattarasa dhātuyo no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammadhātu siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti siyā no cittasaṃsaṭṭha- samuṭṭhānānuparivatti . dvādasa dhātuyo ajjhattikā cha dhātuyo bāhirā . nava dhātuyo upādā aṭṭha dhātuyo nupādā dhammadhātu siyā upādā siyā nupādā . dasa dhātuyo upādinnā saddadhātu anupādinnā satta dhātuyo siyā upādinnā siyā anupādinnā. [141] Sattarasa dhātuyo nupādānā dhammadhātu siyā upādānaṃ siyā nupādānaṃ . soḷasa dhātuyo upādāniyā dve dhātuyo siyā upādāniyā siyā anupādāniyā . soḷasa dhātuyo upādānavippayuttā dve dhātuyo siyā upādānasampayuttā siyā upādānavippayuttā . Dānavippayuttā . soḷasa dhātuyo na vattabbā upādānā ceva upādāniyā cāti upādāniyā ceva no ca upādānā manoviññāṇadhātu na vattabbā upādānañceva upādāniyā cāti siyā upādāniyā ceva no ca upādānaṃ siyā na vattabbā upādāniyā ceva no ca upādānanti dhammadhātu siyā upādānañceva upādāniyā ca siyā upādāniyā

--------------------------------------------------------------------------------------------- page124.

Ceva no ca upādānaṃ siyā na vattabbā upādānañceva upādāniyā cātipi upādāniyā ceva no ca upādānantipi . soḷasa dhātuyo na vattabbā upādānā ceva upādānasampayuttā cātipi upādānasampayuttā ceva no ca upādānantipi manoviññāṇadhātu na vattabbā upādānañceva upādānasampayuttā cāti siyā upādānasampayuttā ceva no ca upādānaṃ siyā na vattabbā upādānasampayuttā ceva no ca upādānanti dhammadhātu siyā upādānañceva upādānasampayuttā ca siyā upādānasampayuttā ceva no ca upādānaṃ siyā na vattabbā upādānañceva upādānasampayuttā cātipi upādānasampayuttā ceva no ca upādānantipi . soḷasa dhātuyo upādānavippayuttaupādāniyā dve dhātuyo siyā upādānavippayuttaupādāniyā siyā upādāna- vippayuttaanupādāniyā siyā na vattabbā upādānavippayutta- upādāniyātipi upādānavippayuttaanupādāniyātipi. [142] Sattarasa dhātuyo no kilesā dhammadhātu siyā kileso siyā no kileso . soḷasa dhātuyo saṅkilesikā dve dhātuyo siyā saṅkilesikā siyā asaṅkilesikā . soḷasa dhātuyo asaṅkiliṭṭhā dve dhātuyo siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . soḷasa dhātuyo kilesavippayuttā dve dhātuyo siyā kilesasampayuttā siyā kilesavippayuttā . soḷasa dhātuyo na vattabbā kilesā

--------------------------------------------------------------------------------------------- page125.

Ceva saṅkilesikā cāti saṅkilesikā ceva no ca kilesā manoviññāṇadhātu na vattabbā kilesā ceva saṅkilesikā cāti siyā saṅkilesikā ceva no ca kileso siyā na vattabbā saṅkilesikā ceva no ca kilesoti dhammadhātu siyā kileso ceva saṅkilesikā ca siyā saṅkilesikā ceva no ca kileso siyā na vattabbā kileso ceva saṅkilesikā cātipi saṅkilesikā ceva no ca kilesotipi. {142.1} Soḷasa dhātuyo na vattabbā kilesā ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva no ca kilesātipi manoviññāṇadhātu na vattabbā kileso ceva saṅkiliṭṭhā cāti siyā saṅkiliṭṭhā ceva no ca kileso siyā na vattabbā saṅkiliṭṭhā ceva no ca kilesoti dhammadhātu siyā kileso ceva saṅkiliṭṭhā ca siyā saṅkiliṭṭhā ceva no ca kileso siyā na vattabbā kileso ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva no ca kilesotipi. {142.2} Soḷasa dhātuyo na vattabbā kileso ceva kilesasampayuttā cātipi kilesasampayuttā ceva no ca kilesātipi manoviññāṇadhātu na vattabbā kileso ceva kilesasampayuttā cāti siyā kilesasampayuttā ceva no ca kileso siyā na vattabbā kilesasampayuttā ceva no ca kilesoti dhammadhātu siyā kileso ceva kilesasampayuttā ca siyā kilesasampayuttā ceva no ca kileso siyā na vattabbā kileso ceva kilesasampayuttā cātipi kilesasampayuttā ceva no

--------------------------------------------------------------------------------------------- page126.

Ca kilesotipi . soḷasa dhātuyo kilesavippayuttasaṅkilesikā dve dhātuyo siyā kilesavippayuttasaṅkilesikā siyā kilesavippayuttaasaṅkilesikā siyā na vattabbā kilesavippayuttasaṅkilesikātipi kilesavippayutta- asaṅkilesikātipi. [143] Soḷasa dhātuyo na dassanena pahātabbā dve dhātuyo siyā dassanena pahātabbā siyā na dassanena pahātabbā . Soḷasa dhātuyo na bhāvanāya pahātabbā dve dhātuyo siyā bhāvanāya pahātabbā siyā na bhāvanāya pahātabbā . soḷasa dhātuyo na dassanena pahātabbahetukā dve dhātuyo siyā dassanena pahātabbahetukā siyā na dassanena pahātabbahetukā . soḷasa dhātuyo na bhāvanāya pahātabbahetukā dve dhātuyo siyā bhāvanāya pahātabbahetukā siyā na bhāvanāya pahātabbahetukā . paṇṇarasa dhātuyo avitakkā manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā. {143.1} Paṇṇarasa dhātuyo avicārā manodhātu savicārā dve dhātuyo siyā savicārā siyā avicārā . soḷasa dhātuyo appītikā dve dhātuyo siyā sappītikā siyā appītikā . soḷasa dhātuyo na pītisahagatā dve dhātuyo siyā pītisahagatā siyā na pītisahagatā . Paṇṇarasa dhātuyo na sukhasahagatā tisso dhātuyo siyā sukhasahagatā siyā na sukhasahagatā . ekādasa dhātuyo na upekkhāsahagatā pañca dhātuyo upekkhāsahagatā dve dhātuyo

--------------------------------------------------------------------------------------------- page127.

Siyā upekkhāsahagatā siyā na upekkhāsahagatā . soḷasa dhātuyo kāmāvacarā dve dhātuyo siyā kāmāvacarā siyā na kāmāvacarā. Soḷasa dhātuyo na rūpāvacarā dve dhātuyo siyā rūpāvacarā siyā na rūpāvacarā . soḷasa dhātuyo na arūpāvacarā dve dhātuyo siyā arūpāvacarā siyā na arūpāvacarā . soḷasa dhātuyo pariyāpannā dve dhātuyo siyā pariyāpannā siyā apariyāpannā . Soḷasa dhātuyo aniyyānikā dve dhātuyo siyā niyyānikā siyā aniyyānikā . Soḷasa dhātuyo aniyatā dve dhātuyo siyā niyatā siyā aniyatā. Soḷasa dhātuyo sauttarā dve dhātuyo siyā sauttarā siyā anuttarā. Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti. Pañhāpucchakaṃ. Dhātuvibhaṅgo samatto. -------


             The Pali Tipitaka in Roman Character Volume 35 page 112-127. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=131&items=13&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=131&items=13&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=131&items=13&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=131              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2064              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2064              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :