ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [132]  Soḷasa  dhātuyo  abyākatā  dve  dhātuyo  siyā  kusalā
siyā   akusalā   siyā   abyākatā   .   dasa   dhātuyo  na  vattabbā
sukhāya    vedanāya   sampayuttātipi   dukkhāya   vedanāya   sampayuttātipi
adukkhamasukhāya   vedanāya   sampayuttātipi   pañca   dhātuyo  adukkhamasukhāya
vedanāya    sampayuttā    kāyaviññāṇadhātu    siyā   sukhāya   vedanāya
sampayuttā    siyā   dukkhāya   vedanāya   sampayuttā   manoviññāṇadhātu
Siyā  sukhāya  vedanāya  sampayuttā  siyā  dukkhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   dhammadhātu   siyā  sukhāya
vedanāya   sampayuttā   siyā   dukkhāya   vedanāya   sampayuttā   siyā
adukkhamasukhāya    vedanāya   sampayuttā   siyā   na   vattabbā   sukhāya
vedanāya     sampayuttātipi     dukkhāya     vedanāya     sampayuttātipi
adukkhamasukhāya vedanāya sampayuttātipi.
     {132.1}  Dasa  dhātuyo  nevavipākanavipākadhammadhammā  pañca dhātuyo
vipākā   manodhātu   siyā   vipākā   siyā  nevavipākanavipākadhammadhammā
dve  dhātuyo  siyā  vipākā  siyā  vipākadhammadhammā  siyā  nevavipāka-
navipākadhammadhammā   .   dasa   dhātuyo   upādinnupādāniyā   saddadhātu
anupādinnupādāniyā     pañca    dhātuyo    siyā    upādinnupādāniyā
siyā   anupādinnupādāniyā   dve   dhātuyo   siyā  upādinnupādāniyā
siyā     anupādinnupādāniyā     siyā    anupādinnaanupādāniyā   .
Soḷasa   dhātuyo  asaṅkiliṭṭhasaṅkilesikā  dve  dhātuyo  siyā  saṅkiliṭṭha-
saṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
     {132.2} Paṇṇarasa dhātuyo avitakkaavicārā manodhātu savitakkasavicārā
manoviññāṇadhātu    siyā   savitakkasavicārā   siyā   avitakkavicāramattā
siyā avitakkaavicārā dhammadhātu siyā savitakkasavicārā siyā avitakkavicāramattā
siyā avitakkaavicārā siyā na vattabbā savitakkasavicārātipi avitakkavicāramattātipi
avitakkaavicārātipi  .  dasa dhātuyo na vattabbā pītisahagatātipi sukhasahagatātipi
Upekkhāsahagatātipi   pañca   dhātuyo   upekkhāsahagatā   kāyaviññāṇadhātu
na  pītisahagatā  siyā  sukhasahagatā  na  upekkhāsahagatā  siyā  na vattabbā
sukhasahagatāti   dve   dhātuyo  siyā  pītisahagatā  siyā  sukhasahagatā  siyā
upekkhāsahagatā    siyā   na   vattabbā   pītisahagatātipi   sukhasahagatātipi
upekkhāsahagatātipi   .  soḷasa  dhātuyo  nevadassanenanabhāvanāyapahātabbā
dve   dhātuyo  siyā  dassanena  pahātabbā  siyā  bhāvanāya  pahātabbā
siyā     nevadassanenanabhāvanāyapahātabbā     .     soḷasa    dhātuyo
nevadassanenanabhāvanāyapahātabbahetukā      dve      dhātuyo     siyā
dassanena   pahātabbahetukā   siyā   bhāvanāya   pahātabbahetukā   siyā
nevadassanenanabhāvanāyapahātabbahetukā.
     {132.3}    Soḷasa    dhātuyo    nevaācayagāminonaapacayagāmino
dve    dhātuyo    siyā   ācayagāmino   siyā   apacayagāmino   siyā
nevaācayagāminonaapacayagāmino        .        soḷasa       dhātuyo
nevasekkhānāsekkhā   dve   dhātuyo   siyā  sekkhā  siyā  asekkhā
siyā    nevasekkhānāsekkhā   .   soḷasa   dhātuyo   parittā   dve
dhātuyo   siyā   parittā   siyā   mahaggatā  siyā  appamāṇā  .  dasa
dhātuyo   anārammaṇā   cha   dhātuyo   parittārammaṇā   dve   dhātuyo
siyā   parittārammaṇā   siyā   mahaggatārammaṇā  siyā  appamāṇārammaṇā
siyā     na     vattabbā     parittārammaṇātipi     mahaggatārammaṇātipi
appamāṇārammaṇātipi   .   soḷasa   dhātuyo   majjhimā   dve   dhātuyo
siyā   hīnā  siyā  majjhimā  siyā  paṇītā  .  soḷasa  dhātuyo  aniyatā
Dve dhātuyo siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā.
     {132.4}   Dasa  dhātuyo  anārammaṇā  cha  dhātuyo  na  vattabbā
maggārammaṇātipi    maggahetukātipi    maggādhipatinotipi    dve   dhātuyo
siyā   maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino  siyā
na   vattabbā   maggārammaṇātipi   maggahetukātipi   maggādhipatinotipi  .
Dasa  dhātuyo  siyā  uppannā  siyā  uppādino  na vattabbā anuppannāti
saddadhātu   siyā   uppannā  siyā  anuppannā  na  vattabbā  uppādinīti
cha  dhātuyo  siyā  uppannā  siyā  anuppannā  siyā uppādino dhammadhātu
siyā   uppannā  siyā  anuppannā  siyā  uppādinī  siyā  na  vattabbā
uppannātipi   anuppannātipi   uppādinītipi   .   sattarasa  dhātuyo  siyā
atītā   siyā   anāgatā   siyā   paccuppannā  dhammadhātu  siyā  atītā
siyā   anāgatā   siyā   paccuppannā   siyā   na  vattabbā  atītātipi
anāgatātipi paccuppannātipi.
     {132.5}  Dasa  dhātuyo  anārammaṇā cha dhātuyo paccuppannārammaṇā
dve   dhātuyo   siyā   atītārammaṇā   siyā   anāgatārammaṇā   siyā
paccuppannārammaṇā      siyā     na     vattabbā     atītārammaṇātipi
anāgatārammaṇātipi    paccuppannārammaṇātipi    siyā    ajjhattā   siyā
bahiddhā   siyā   ajjhattabahiddhā   .   dasa   dhātuyo   anārammaṇā  cha
dhātuyo    siyā    ajjhattārammaṇā    siyā    bahiddhārammaṇā    siyā
ajjhattabahiddhārammaṇā     dve     dhātuyo    siyā    ajjhattārammaṇā
siyā        bahiddhārammaṇā        siyā        ajjhattabahiddhārammaṇā
Siyā     na     vattabbā     ajjhattārammaṇātipi     bahiddhārammaṇātipi
ajjhattabahiddhārammaṇātipi     .     rūpadhātu    sanidassanasappaṭighā    nava
dhātuyo anidassanasappaṭighā aṭṭha dhātuyo anidassanaappaṭighā.



             The Pali Tipitaka in Roman Character Volume 35 page 112-116. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=132&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=132&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=132&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=132&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2064              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2064              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :