ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [143]  Soḷasa  dhātuyo  na  dassanena  pahātabbā  dve  dhātuyo
siyā   dassanena   pahātabbā   siyā   na   dassanena   pahātabbā  .
Soḷasa  dhātuyo  na  bhāvanāya  pahātabbā  dve  dhātuyo  siyā bhāvanāya
pahātabbā   siyā   na   bhāvanāya   pahātabbā  .  soḷasa  dhātuyo  na
dassanena  pahātabbahetukā  dve  dhātuyo  siyā dassanena pahātabbahetukā
siyā   na  dassanena  pahātabbahetukā  .  soḷasa  dhātuyo  na  bhāvanāya
pahātabbahetukā    dve   dhātuyo   siyā   bhāvanāya   pahātabbahetukā
siyā   na   bhāvanāya   pahātabbahetukā  .  paṇṇarasa  dhātuyo  avitakkā
manoviññāṇadhātu savitakkā dve dhātuyo siyā savitakkā siyā avitakkā.
     {143.1}  Paṇṇarasa  dhātuyo  avicārā  manodhātu  savicārā  dve
dhātuyo  siyā  savicārā  siyā  avicārā  .  soḷasa  dhātuyo  appītikā
dve  dhātuyo  siyā  sappītikā  siyā  appītikā  .  soḷasa  dhātuyo  na
pītisahagatā   dve   dhātuyo  siyā  pītisahagatā  siyā  na  pītisahagatā .
Paṇṇarasa   dhātuyo   na   sukhasahagatā   tisso  dhātuyo  siyā  sukhasahagatā
siyā   na   sukhasahagatā   .   ekādasa   dhātuyo   na  upekkhāsahagatā
pañca       dhātuyo       upekkhāsahagatā       dve       dhātuyo
Siyā   upekkhāsahagatā   siyā  na  upekkhāsahagatā  .  soḷasa  dhātuyo
kāmāvacarā  dve  dhātuyo  siyā  kāmāvacarā  siyā  na  kāmāvacarā.
Soḷasa  dhātuyo  na  rūpāvacarā  dve  dhātuyo  siyā  rūpāvacarā siyā na
rūpāvacarā   .   soḷasa  dhātuyo  na  arūpāvacarā  dve  dhātuyo  siyā
arūpāvacarā   siyā   na   arūpāvacarā  .  soḷasa  dhātuyo  pariyāpannā
dve  dhātuyo  siyā  pariyāpannā  siyā  apariyāpannā . Soḷasa dhātuyo
aniyyānikā   dve   dhātuyo   siyā  niyyānikā  siyā  aniyyānikā .
Soḷasa  dhātuyo  aniyatā  dve  dhātuyo  siyā  niyatā  siyā  aniyatā.
Soḷasa  dhātuyo  sauttarā  dve  dhātuyo siyā sauttarā siyā anuttarā.
Soḷasa dhātuyo araṇā dve dhātuyo siyā saraṇā siyā araṇāti.
                      Pañhāpucchakaṃ.
                   Dhātuvibhaṅgo samatto.
                        -------
                       Saccavibhaṅgo



             The Pali Tipitaka in Roman Character Volume 35 page 126-127. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=143&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=143&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=143&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=143&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=143              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=2064              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=2064              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :