ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [922]   Tattha   katamā   indriyesu   aguttadvāratā  idhekacco
cakkhunā     rūpaṃ     disvā    nimittaggāhī    hoti    anubyañjanaggāhī
yatvādhikaraṇamenaṃ   cakkhundriyaṃ  asaṃvutaṃ  viharantaṃ  abhijjhādomanassā  pāpakā
akusalā  dhammā  anvāssaveyyuṃ  tassa  saṃvarāya  na  paṭipajjati  na  rakkhati
cakkhundriyaṃ   cakkhundriye   na   saṃvaraṃ   āpajjati  sotena  saddaṃ  sutvā
.pe.   ghānena   gandhaṃ   ghāyitvā   .pe.   jivhāya   rasaṃ  sāyitvā
.pe.   Kāyena   phoṭṭhabbaṃ   phusitvā   .pe.   manasā  dhammaṃ  viññāya
nimittaggāhī    hoti    anubyañjanaggāhī    yatvādhikaraṇamenaṃ    manindriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ   tassa   saṃvarāya   na   paṭipajjati   na  rakkhati  manindriyaṃ
manindriye   na   saṃvaraṃ  āpajjati  yā  imesaṃ  channaṃ  indriyānaṃ  agutti
agopanā  anārakkho  asaṃvaro  ayaṃ  vuccati  indriyesu  aguttadvāratā.
Tattha   katamā   bhojane   amattaññutā  idhekacco  appaṭisaṃkhā  ayoniso
āhāraṃ   āhāreti   davāya   madāya   maṇḍanāya  vibhūsanāya  yā  tattha
asantuṭṭhitā    amattaññutā    appaṭisaṅkhā    bhojane    ayaṃ    vuccati
bhojane amattaññutā.



             The Pali Tipitaka in Roman Character Volume 35 page 487-488. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=922&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=922&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=922&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=922&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=922              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12520              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12520              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :