ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [926]  Tattha  katamāni  tīṇi  akusalamūlāni  lobho  doso moho.
Tattha   katamo   lobho   yo   rāgo   sārāgo   anunayo   anurodho
nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā   ajjhosānaṃ
gedho   paligedho   saṅgo   paṅko   ejā   māyā   janikā  sañjananī
sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā   āyūhanī   dutiyā
paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā  paṭibandhu
āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā   saddāsā  gandhāsā  rasāsā
phoṭṭhabbāsā   lābhāsā   dhanāsā  puttāsā  jīvitāsā  jappā  pajappā
abhijappā    jappā    jappanā    jappitattaṃ    loluppaṃ    loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti   nikāmanā   patthanā   pihanā   sampatthanā  kāmataṇhā  bhavataṇhā
vibhavataṇhā   rūpataṇhā   arūpataṇhā   nirodhataṇhā   rūpataṇhā  saddataṇhā
gandhataṇhā      rasataṇhā     phoṭṭhabbataṇhā     dhammataṇhā     ogho
yogo   gantho   upādānaṃ  āvaraṇaṃ  nīvaraṇaṃ  chādanaṃ  bandhanaṃ  upakkileso

--------------------------------------------------------------------------------------------- page490.

Kileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ ayaṃ vuccati lobho. {926.1} Tattha katamo doso anatthaṃ me acarīti āghāto jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti āghāto jāyati piyassa me manāpassa anatthaṃ acari anatthaṃ carati anatthaṃ carissatīti āghāto jāyati appiyassa me amanāpassa atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati aṭṭhāne vā pana āghāto jāyati yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ assuropo anattamanatā cittassa ayaṃ vuccati doso. {926.2} Tattha katamo moho dukkhe aññāṇaṃ dukkhasamudaye aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ evarūpaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati moho. Imāni tīṇi akusalamūlāni.


             The Pali Tipitaka in Roman Character Volume 35 page 489-490. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=926&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=926&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=926              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12602              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12602              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :