[926] Tattha katamāni tīṇi akusalamūlāni lobho doso moho.
Tattha katamo lobho yo rāgo sārāgo anunayo anurodho
nandī nandīrāgo cittassa sārāgo icchā mucchā ajjhosānaṃ
gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī
sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā
paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu
āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā
phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā
abhijappā jappā jappanā jappitattaṃ loluppaṃ loluppāyanā
loluppāyitattaṃ puñcikatā sādhukamyatā adhammarāgo visamalobho
nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā
vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā
gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho
yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chādanaṃ bandhanaṃ upakkileso
Kileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ
dukkhappabhavo mārapāso mārabalisaṃ māravisayo taṇhānadī taṇhājālaṃ
taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ
ayaṃ vuccati lobho.
{926.1} Tattha katamo doso anatthaṃ me acarīti āghāto
jāyati anatthaṃ me caratīti āghāto jāyati anatthaṃ me carissatīti
āghāto jāyati piyassa me manāpassa anatthaṃ acari anatthaṃ
carati anatthaṃ carissatīti āghāto jāyati appiyassa me amanāpassa
atthaṃ acari atthaṃ carati atthaṃ carissatīti āghāto jāyati
aṭṭhāne vā pana āghāto jāyati yo evarūpo cittassa āghāto
paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso
padoso sampadoso cittassa byāpatti manopadoso kodho
kujjhanā kujjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā
byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ assuropo
anattamanatā cittassa ayaṃ vuccati doso.
{926.2} Tattha katamo moho dukkhe aññāṇaṃ dukkhasamudaye
aññāṇaṃ dukkhanirodhe aññāṇaṃ dukkhanirodhagāminiyā paṭipadāya
aññāṇaṃ pubbante aññāṇaṃ aparante aññāṇaṃ pubbantāparante
aññāṇaṃ idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ yaṃ
evarūpaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ
vuccati moho. Imāni tīṇi akusalamūlāni.
The Pali Tipitaka in Roman Character Volume 35 page 489-490.
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=926&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=35&item=926&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=35&i=926
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12602
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12602
Contents of The Tipitaka Volume 35
http://84000.org/tipitaka/read/?index_35
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com