ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
     [26]   Rūpaṃ  upalabbhati  sacchikaṭṭhaparamaṭṭhena  vedanā  ca  upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanāti   .  āmantā .
Puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati  sacchikaṭṭha-
paramaṭṭhenāti   .   āmantā   .   aññaṃ   rūpaṃ  añño  puggaloti .
Na hevaṃ vattabbe.
     {26.1}     Ājānāhi     niggahaṃ    hañci    rūpaṃ    upalabbhati
sacchikaṭṭhaparamaṭṭhena     vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena
aññaṃ   rūpaṃ   aññā   vedanā   puggalo   upalabbhati  sacchikaṭṭhaparamaṭṭhena
rūpañca    upalabbhati   sacchikaṭṭhaparamaṭṭhena   tena   vata   re   vattabbe
aññaṃ   rūpaṃ   añño   puggaloti   yaṃ   tattha   vadesi   vattabbe   kho
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena     rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhena    no
ca   vattabbe   aññaṃ   rūpaṃ   añño   puggaloti  micchā  no  ce  pana
Vattabbe   aññaṃ   rūpaṃ   añño   puggaloti   no   vata  re  vattabbe
rūpaṃ     upalabbhati     sacchikaṭṭhaparamaṭṭhena    vedanā    ca    upalabbhati
sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā   vedanā   puggalo  upalabbhati
sacchikaṭṭhaparamaṭṭhena    rūpañca    upalabbhati    sacchikaṭṭhaparamaṭṭhenāti    yaṃ
tattha    vadesi   vattabbe   kho   rūpaṃ   upalabbhati   sacchikaṭṭhaparamaṭṭhena
vedanā    ca    upalabbhati    sacchikaṭṭhaparamaṭṭhena   aññaṃ   rūpaṃ   aññā
vedanā    puggalo   upalabbhati   sacchikaṭṭhaparamaṭṭhena   rūpañca   upalabbhati
sacchikaṭṭhaparamaṭṭhena   no   ca   vattabbe   aññaṃ  rūpaṃ  añño  puggaloti
micchā .pe.



             The Pali Tipitaka in Roman Character Volume 37 page 19-20. http://84000.org/tipitaka/read/roman_item_s.php?book=37&item=26&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=37&item=26&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=26&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=26&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=26              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3116              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3116              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :