ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1561]  Yassa yattha kāmarāgānusayo ca paṭighānusayo ca mānānusayo
ca   diṭṭhānusayo   ca   vicikicchānusayo  ca  bhavarāgānusayo  ca  appahīnā
tassa   tattha   avijjānusayo   appahīnoti:   natthi   .  yassa  vā  pana
yattha    avijjānusayo   appahīno   tassa   tattha   kāmarāgānusayo   ca
paṭighānusayo   ca   mānānusayo   ca  diṭṭhānusayo  ca  vicikicchānusayo  ca
bhavarāgānusayo   ca   appahīnāti:   anāgāmissa  rūpadhātuyā  arūpadhātuyā
tassa   tattha   avijjānusayo   ca   mānānusayo   ca  bhavarāgānusayo  ca
appahīnā   no   ca   tassa   tattha  diṭṭhānusayo  ca  vicikicchānusayo  ca
appahīnā  kāmarāgānusayo  ca  paṭighānusayo  ca  na  vattabbā pahīnāti vā
appahīnāti   vā   tasseva   puggalassa   kāmadhātuyā   dvīsu   vedanāsu

--------------------------------------------------------------------------------------------- page733.

Tassa tattha avijjānusayo ca mānānusayo ca appahīnā no ca tassa tattha kāmarāgānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo appahīno no ca tassa tattha paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā dvinnaṃ puggalānaṃ rūpadhātuyā arūpadhātuyā tesaṃ tattha avijjānusayo ca mānānusayo ca bhavarāgānusayo ca appahīnā no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā tesaṃyeva puggalānaṃ kāmadhātuyā dvīsu vedanāsu tesaṃ tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca appahīnā no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā tesaṃyeva puggalānaṃ dukkhāya vedanāya tesaṃ tattha avijjānusayo ca paṭighānusayo ca appahīnā no ca tesaṃ tattha diṭṭhānusayo ca vicikicchānusayo ca appahīnā kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā puthujjanassa rūpadhātuyā arūpadhātuyā tassa tattha avijjānusayo ca mānānusayo ca

--------------------------------------------------------------------------------------------- page734.

Diṭṭhānusayo ca vicikicchānusayo ca bhavarāgānusayo ca appahīnā kāmarāgānusayo ca paṭighānusayo ca na vattabbā pahīnāti vā appahīnāti vā tasseva puggalassa kāmadhātuyā dvīsu vedanāsu tassa tattha avijjānusayo ca kāmarāgānusayo ca mānānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā paṭighānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā tasseva puggalassa dukkhāya vedanāya tassa tattha avijjānusayo ca paṭighānusayo ca diṭṭhānusayo ca vicikicchānusayo ca appahīnā kāmarāgānusayo ca mānānusayo ca bhavarāgānusayo ca na vattabbā pahīnāti vā appahīnāti vā. Pahīnavāraṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 38 page 732-734. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1561&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1561&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1561&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1561&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1561              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :