ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Abhidhamma Pitaka Vol 6 : Abhi. Yamakaṃ (2)
     [1445]   Yo   cakkhundriyaṃ   na  parijānittha  so  domanassindriyaṃ

--------------------------------------------------------------------------------------------- page552.

Nappajahissatīti: pañca puggalā cakkhundriyaṃ na parijānittha no ca domanassindriyaṃ nappajahissanti tayo puggalā cakkhundriyañca na parijānittha domanassindriyañca nappajahissanti . yo vā pana domanassindriyaṃ nappajahissati so cakkhundriyaṃ na parijānitthāti: arahā domanassindriyaṃ nappajahissati no ca cakkhundriyaṃ na parijānittha tayo puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānittha. [1446] Yo cakkhundriyaṃ na parijānittha so anaññātaññassāmītindriyaṃ na bhāvessatīti: ye puthujjanā maggaṃ paṭilabhissanti te cakkhundriyaṃ na parijānittha no ca anaññātaññassāmītindriyaṃ na bhāvessanti aṭṭha puggalā cakkhundriyañca na parijānittha anaññātaññassāmītindriyaṃ na bhāvessanti . yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so cakkhundriyaṃ na parijānitthāti: arahā anaññātaññassāmītindriyaṃ na bhāvessati no ca cakkhundriyaṃ na parijānittha aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānittha. [1447] Yo cakkhundriyaṃ na parijānittha so aññindriyaṃ na bhāvessatīti: satta puggalā cakkhundriyaṃ na parijānittha no ca aññindriyaṃ na bhāvessanti dve puggalā cakkhundriyañca na parijānittha aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ

--------------------------------------------------------------------------------------------- page553.

Na bhāvessati so cakkhundriyaṃ na parijānitthāti: arahā aññindriyaṃ na bhāvessati no ca cakkhundriyaṃ na parijānittha dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānittha. [1448] Yo cakkhundriyaṃ na parijānittha so aññātāvindriyaṃ na sacchikarissatīti: aṭṭha puggalā cakkhundriyaṃ na parijānittha no ca aññātāvindriyaṃ na sacchikarissanti ye puthujjanā maggaṃ na paṭilabhissanti te cakkhundriyañca na parijānittha aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so cakkhundriyaṃ na parijānitthāti: arahā aññātāvindriyaṃ na sacchikarissati no ca cakkhundriyaṃ na parijānittha ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti cakkhundriyañca na parijānittha. [1449] Yo domanassindriyaṃ nappajahittha so anaññātaññassāmītindriyaṃ na bhāvessatīti: ye puthujjanā maggaṃ paṭilabhissanti te domanassindriyaṃ nappajahittha no ca anaññātaññassāmītindriyaṃ na bhāvessanti cha puggalā domanassindriyañca nappajahittha anaññātaññassāmītindriyañca na bhāvessanti . yo vā pana anaññātaññassāmītindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti: tayo puggalā anaññātaññassāmītindriyaṃ na bhāvessanti no ca domanassindriyaṃ nappajahittha cha puggalā anaññātaññassāmītindriyañca

--------------------------------------------------------------------------------------------- page554.

Na bhāvessanti domanassindriyañca nappajahittha. [1450] Yo domanassindriyaṃ nappajahittha so aññindriyaṃ na bhāvessatīti: cha puggalā domanassindriyaṃ nappajahittha no ca aññindriyaṃ na bhāvessanti ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññindriyañca na bhāvessanti . Yo vā pana aññindriyaṃ na bhāvessati so domanassindriyaṃ nappajahitthāti: dve puggalā aññindriyaṃ na bhāvessanti no ca domanassindriyaṃ nappajahittha ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti domanassindriyañca nappajahittha. [1451] Yo domanassindriyaṃ nappajahittha so aññātāvindriyaṃ na sacchikarissatīti: cha puggalā domanassindriyaṃ nappajahittha no ca aññātāvindriyaṃ na sacchikarissanti ye puthujjanā maggaṃ na paṭilabhissanti te domanassindriyañca nappajahittha aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so domanassindriyaṃ nappajahitthāti: arahā aññātāvindriyaṃ na sacchikarissati no ca domanassindriyaṃ nappajahittha ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti domanassindriyañca nappajahittha. [1452] Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññindriyaṃ na bhāvessatīti: dve puggalā anaññātaññassāmītindriyaṃ

--------------------------------------------------------------------------------------------- page555.

Na bhāvittha no ca aññindriyaṃ na bhāvessanti ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññindriyañca na bhāvessanti . yo vā pana aññindriyaṃ na bhāvessati so anaññātaññassāmītindriyaṃ na bhāvitthāti: dve puggalā aññindriyaṃ na bhāvessanti no ca anaññātaññassāmītindriyaṃ na bhāvittha ye puthujjanā maggaṃ na paṭilabhissanti te aññindriyañca na bhāvessanti anaññātaññassāmītindriyañca na bhāvittha. [1453] Yo anaññātaññassāmītindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti: dve puggalā anaññātaññassāmītindriyaṃ na bhāvittha no ca aññātāvindriyaṃ na sacchikarissanti ye puthujjanā maggaṃ na paṭilabhissanti te anaññātaññassāmītindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so anaññātaññassāmītindriyaṃ na bhāvitthāti: arahā aññātāvindriyaṃ na sacchikarissati no ca anaññātaññassāmītindriyaṃ na bhāvittha ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti anaññātaññassāmītindriyañca na bhāvittha. [1454] Yo aññindriyaṃ na bhāvittha so aññātāvindriyaṃ na sacchikarissatīti: aṭṭha puggalā aññindriyaṃ na bhāvittha no ca aññātāvindriyaṃ na sacchikarissanti ye puthujjanā maggaṃ na paṭilabhissanti

--------------------------------------------------------------------------------------------- page556.

Te aññindriyañca na bhāvittha aññātāvindriyañca na sacchikarissanti . yo vā pana aññātāvindriyaṃ na sacchikarissati so aññindriyaṃ na bhāvitthāti: arahā aññātāvindriyaṃ na sacchikarissati no ca aññindriyaṃ na bhāvittha ye puthujjanā maggaṃ na paṭilabhissanti te aññātāvindriyañca na sacchikarissanti aññindriyañca na bhāvitthāti. Indriyayamakaṃ dasamaṃ niṭṭhitaṃ. Yamakappakaraṇaṃ pacchimaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 39 page 551-556. http://84000.org/tipitaka/read/roman_item_s.php?book=39&item=1445&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=39&item=1445&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=39&item=1445&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=39&item=1445&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=39&i=1445              Contents of The Tipitaka Volume 39 http://84000.org/tipitaka/read/?index_39

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :