ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [1]   Tena   samayena  buddho  bhagavā  uruvelāyaṃ  viharati  najjā
nerañjarāya   tīre   bodhirukkhamūle   paṭhamābhisambuddho  .  athakho  bhagavā
bodhirukkhamūle   sattāhaṃ   ekapallaṅkena   nisīdi   vimuttisukhapaṭisaṃvedī  .
Athakho   bhagavā   rattiyā   paṭhamaṃ   yāmaṃ  paṭiccasamuppādaṃ  anulomapaṭilomaṃ
manasākāsi
     {1.1}    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā        nāmarūpaṃ        nāmarūpapaccayā        saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti    evametassa    kevalassa    dukkhakkhandhassa   samudayo   hoti
avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho   saṅkhāranirodhā
viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā
saḷāyatananirodho      saḷāyatananirodhā      phassanirodho     phassanirodhā
vedanānirodho      vedanānirodhā      taṇhānirodho     taṇhānirodhā

--------------------------------------------------------------------------------------------- page2.

Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. {1.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yadā have pātubhavanti dhammā ātāpino jhāyato brāhmaṇassa athassa kaṅkhā vapayanti sabbā yato pajānāti sahetudhammanti.


             The Pali Tipitaka in Roman Character Volume 4 page 1-2. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=1&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=1&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=1&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :