Vinayapiṭake mahāvaggassa
paṭhamo bhāgo
----------
namo tassa bhagavato arahato sammāsambuddhassa.
Mahākhandhakaṃ
[1] Tena samayena buddho bhagavā uruvelāyaṃ viharati najjā
nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . athakho bhagavā
bodhirukkhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī .
Athakho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ
manasākāsi
{1.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ
saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā
taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti
avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā
saḷāyatananirodho saḷāyatananirodhā phassanirodho phassanirodhā
vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā
Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
{1.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
athassa kaṅkhā vapayanti sabbā
yato pajānāti sahetudhammanti.
[2] Athakho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
{2.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā
nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā
jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
{2.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
athassa kaṅkhā vapayanti sabbā
yato khayaṃ paccayānaṃ avedīti.
[3] Athakho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ
anulomapaṭilomaṃ manasākāsi
{3.1} avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa dukkhakkhandhassa samudayo hoti avijjāya tveva asesavirāganirodhā
saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā
nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā
phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
taṇhānirodhā
Upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
{3.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
vidhūpayaṃ tiṭṭhati mārasenaṃ
suriyova 1- obhāsayamantalikkhanti.
Bodhikathā niṭṭhitā 2-.
The Pali Tipitaka in Roman Character Volume 4 page 1-4.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=1&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=1&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=1&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=1&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]