[100] Tena kho pana samayena yo so annatitthiyapubbo
upajjhayena sahadhammikam vuccamano upajjhayassa vadam aropetva
tamyeva titthayatanam sankami . so puna 1- paccagantva bhikkhu upasampadam
yaci . bhagavato etamattham arocesum. Yo so bhikkhave annatitthiyapubbo
upajjhayena sahadhammikam vuccamano upajjhayassa vadam aropetva
tamyeva titthayatanam sankanto so agato na upasampadetabbo .
Yo [2]- bhikkhave annopi annatitthiyapubbo imasmim dhammavinaye
akankhati pabbajjam akankhati upasampadam tassa cattaro mase
parivaso databbo . evanca pana bhikkhave databbo . pathamam
kesamassum oharapetva kasayani vatthani acchadapetva
ekamsam uttarasangam karapetva bhikkhunam pade
@Footnote: 1 Si. ayam patho na hoti . 2 Po. Ma. so.
Vandapetva ukkutikam nisidapetva anjalim pagganhapetva
evam vadehiti vattabbo buddham saranam gacchami dhammam saranam gacchami
sangham saranam gacchami dutiyampi buddham saranam gacchami dutiyampi
dhammam saranam gacchami dutiyampi sangham saranam gacchami tatiyampi
buddham saranam gacchami tatiyampi dhammam saranam gacchami tatiyampi
sangham saranam gacchamiti . tena [1]- bhikkhave annatitthiyapubbena
sangham upasankamitva ekamsam uttarasangam karitva bhikkhunam pade
vanditva ukkutikam nisiditva anjalim paggahetva evamassa vacaniyo
aham bhante itthannamo annatitthiyapubbo imasmim dhammavinaye
akankhami upasampadam soham bhante sangham cattaro mase parivasam
yacamiti . dutiyampi yacitabbo tatiyampi yacitabbo . byattena
bhikkhuna patibalena sangho napetabbo
{100.1} sunatu me bhante sangho ayam itthannamo
annatitthiyapubbo imasmim dhammavinaye akankhati upasampadam
so sangham cattaro mase parivasam yacati . yadi sanghassa
pattakallam sangho itthannamassa annatitthiyapubbassa
cattaro mase parivasam dadeyya. Esa natti.
{100.2} Sunatu me bhante sangho ayam itthannamo
annatitthiyapubbo imasmim dhammavinaye akankhati upasampadam . so sangham
cattaro mase parivasam yacati. Sangho itthannamassa annatitthiyapubbassa
cattaro mase parivasam deti . yassayasmato khamati itthannamassa
@Footnote: 1 Yu. kho.
Annatitthiyapubbassa cattaro mase parivasassa danam so
tunhassa yassa nakkhamati so bhaseyya.
{100.3} Dinno sanghena itthannamassa annatitthiyapubbassa
cattaro mase parivaso . khamati sanghassa tasma tunhi. Evametam
dharayamiti . evam kho bhikkhave annatitthiyapubbo aradhako hoti.
Evam anaradhako.
{100.4} Kathanca bhikkhave annatitthiyapubbo anaradhako hoti.
Idha bhikkhave annatitthiyapubbo atikalena gamam pavisati atidiva
patikkamati. Evampi bhikkhave annatitthiyapubbo anaradhako hoti.
{100.5} Puna caparam bhikkhave annatitthiyapubbo vesiyagocaro va
hoti vidhavagocaro va hoti thullakumarikagocaro va hoti pandakagocaro
va hoti bhikkhunigocaro va hoti . evampi bhikkhave annatitthiyapubbo
anaradhako hoti.
{100.6} Puna caparam bhikkhave annatitthiyapubbo yani tani
sabrahmacarinam uccavacani kimkaraniyani 1- tattha na dakkho hoti
na analaso na tatrupayaya vimamsaya samannagato na alam katum
na alam samvidhatum . evam bhikkhave annatitthiyapubbo anaradhako
hoti.
{100.7} Puna caparam bhikkhave annatitthiyapubbo na tibbacchando
hoti uddese paripucchaya adhisile adhicitte adhipannaya .
Evampi bhikkhave annatitthiyapubbo anaradhako hoti.
{100.8} Puna caparam bhikkhave annatitthiyapubbo yassa titthayatana
sankanto hoti tassa satthuno tassa ditthiya tassa khantiya tassa ruciya tassa
@Footnote: 1 Ma. Yu. karaniyani. ito param idisameva.
Adayassa avanne bhannamane kupito hoti anattamano anabhiraddho
buddhassa va dhammassa va sanghassa va avanne bhannamane
attamano hoti udaggo abhiraddho yassa va pana titthayatana
sankanto hoti tassa satthuno tassa ditthiya tassa khantiya tassa
ruciya tassa adayassa vanne bhannamane attamano hoti
udaggo abhiraddho buddhassa va dhammassa va sanghassa va vanne
bhannamane kupito hoti anattamano anabhiraddho . idam bhikkhave
sanghatanikam annatitthiyapubbassa anaradhaniyasmim . evam kho
bhikkhave annatitthiyapubbo anaradhako hoti . evam anaradhako
kho bhikkhave annatitthiyapubbo agato na upasampadetabbo.
{100.9} Kathanca bhikkhave annatitthiyapubbo aradhako hoti .
Idha bhikkhave annatitthiyapubbo natikalena gamam pavisati natidiva
patikkamati. Evampi bhikkhave annatitthiyapubbo aradhako hoti.
{100.10} Puna caparam bhikkhave annatitthiyapubbo na vesiyagocaro
hoti na vidhavagocaro hoti na thullakumarikagocaro hoti na pandakagocaro
hoti na bhikkhunigocaro hoti . evampi bhikkhave annatitthiyapubbo
aradhako hoti.
{100.11} Puna caparam bhikkhave annatitthiyapubbo yani tani
sabrahmacarinam uccavacani kimkaraniyani tattha dakkho hoti analaso
tatrupayaya vimamsaya samannagato alam katum alam samvidhatum . evampi
bhikkhave annatitthiyapubbo aradhako hoti.
{100.12} Puna caparam bhikkhave annatitthiyapubbo tibbacchando hoti
uddese paripucchaya adhisile adhicitte adhipannaya . evampi bhikkhave
annatitthiyapubbo aradhako hoti.
{100.13} Puna caparam bhikkhave annatitthiyapubbo yassa
titthayatana sankanto hoti tassa satthuno tassa ditthiya
tassa khantiya tassa ruciya tassa adayassa avanne bhannamane
attamano hoti udaggo abhiraddho buddhassa va dhammassa va
sanghassa va avanne bhannamane kupito hoti anattamano
anabhiraddho yassa va pana titthayatana sankanto hoti tassa
satthuno tassa ditthiya tassa khantiya tassa ruciya tassa adayassa
vanne bhannamane kupito hoti anattamano anabhiraddho buddhassa
va dhammassa va sanghassa va vanne bhannamane attamano hoti
udaggo abhiraddho . idam bhikkhave sanghatanikam annatitthiyapubbassa
aradhaniyasmim . evam kho bhikkhave annatitthiyapubbo aradhako
hoti . evam aradhako kho bhikkhave annatitthiyapubbo agato
upasampadetabbo.
{100.14} Sace bhikkhave annatitthiyapubbo naggo agacchati
upajjhayamulakam civaram pariyesitabbam sace acchinnakeso agacchati
sangho apaloketabbo bhandukammaya . ye te bhikkhave aggika
jatilaka te agata upasampadetabba na tesam parivaso databbo.
Tam kissa hetu . kammavadino ete bhikkhave kiriyavadino .
Sace bhikkhave jatiya sakiyo annatitthiyapubbako 1-
@Footnote: 1 Ma. Yu. -pubbo.
Agacchati so agato upasampadetabbo na tassa parivaso
databbo. Imaham bhikkhave natinam avenikam pariharam dammiti.
Annatitthiyapubbakatha.
Sattamam bhanavaram.
The Pali Tipitaka in Roman Character Volume 4 page 143-148.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=100&items=1&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=100&items=1&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=100&items=1&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=100&items=1&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=100
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com