ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.
Sāvatthī   tadavasari   .   tatra  sudaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  kosalesu
janapadesu   udenena   upāsakena   saṅghaṃ   uddissa  vihāro  kārāpito
hoti   .  so  bhikkhūnaṃ  santike  dūtaṃ  pāheti  1-  āgacchantu  bhadantā
icchāmi   dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti .
Bhikkhū   evamāhaṃsu   bhagavatā   āvuso   paññattaṃ   na  vassaṃ  upagantvā
purimaṃ    vā    temāsaṃ   pacchimaṃ   vā   temāsaṃ   avasitvā   cārikā
pakkamitabbāti   āgametu   udeno  upāsako  yāva  bhikkhū  vassaṃ  vasanti
vassaṃ   vutthā   gamissanti   sace   panassa   accāyikaṃ   karaṇīyaṃ  tattheva
āvāsikānaṃ    bhikkhūnaṃ   santike   vihāraṃ   patiṭṭhāpetūti   .   udeno
upāsako   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  bhadantā  mayā
pahite   na  āgacchissanti  ahaṃ  hi  dāyako  kārako  saṅghupaṭṭhākoti .
Assosuṃ   kho   bhikkhū   udenassa   upāsakassa   ujjhāyantassa  khīyantassa
vipācentassa.
     {210.1}  Athakho  te  bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā   etasmiṃ   nidāne  [2]-  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
anujānāmi    bhikkhave   sattannaṃ   sattāhakaraṇīyena   pahite   gantuṃ   na
tveva    appahite    bhikkhussa    bhikkhuniyā   sikkhamānāya   sāmaṇerassa
sāmaṇeriyā    upāsakassa    upāsikāya   anujānāmi   bhikkhave   imesaṃ
sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
@Footnote: 1 Ma. Yu. pāhesi .   2 Ma. etasmiṃ pakaraṇe.
     {210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito
hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu  bhadantā
icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti  .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.3}  Idha  pana  bhikkhave  upāsakena  saṅghaṃ uddissa aḍḍhayogo
kārāpito  hoti  .pe.  pāsādo  kārāpito  hoti. Hammiyaṃ kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Jantāgharaṃ   kārāpitaṃ   hoti   .   jantāgharasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.4}   Idha   pana   bhikkhave   upāsakena   sambahule   bhikkhū
uddissa    .pe.    ekaṃ    bhikkhuṃ    uddissa    vihāro   kārāpito
hoti   .   aḍḍhayogo   kārāpito   hoti   .   pāsādo  kārāpito
Hoti   .   hammiyaṃ   kārāpitaṃ   hoti   .  guhā  kārāpitā  hoti .
Pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito hoti. Upaṭṭhānasālā
kārāpitā   hoti   .   aggisālā   kārāpitā   hoti   .  kappiyakuṭī
kārāpitā  hoti  .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito
hoti   .   caṅkamanasālā   kārāpitā   hoti  .  udapāno  kārāpito
hoti   .   udapānasālā   kārāpitā   hoti   .  jantāgharaṃ  kārāpitaṃ
hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī  kārāpitā
hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   so   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu   bhadantā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.5}   Idha   pana   bhikkhave  upāsakena  bhikkhunīsaṅghaṃ  uddissa
sambahulā    bhikkhuniyo    uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā
sikkhamānāyo     uddissa    ekaṃ    sikkhamānaṃ    uddissa    sambahule
sāmaṇere     uddissa     ekaṃ     sāmaṇeraṃ    uddissa    sambahulā
sāmaṇeriyo     uddissa     ekaṃ     sāmaṇeriṃ    uddissa    vihāro
kārāpito   hoti   .   aḍḍhayogo   kārāpito   hoti   .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā    kārāpitā    hoti    .    aggisālā    kārāpitā
Hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā hoti 1-.
Caṅkamo   kārāpito   hoti   .   caṅkamanasālā   kārāpitā  hoti .
Udapāno   kārāpito   hoti   .   udapānasālā  kārāpitā  hoti .
Pokkharaṇī    kārāpitā   hoti   .   maṇḍapo   kārāpito   hoti  .
Ārāmo   kārāpito   hoti  .  ārāmavatthuṃ  kārāpitaṃ  hoti  .  so
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu  bhadantā  icchāmi
dānañca   dātuṃ   dhammañca   sotuṃ   bhikkhū   ca   passitunti   .  gantabbaṃ
bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo kātabbo.
     {210.6}   Idha   pana   bhikkhave   upāsakena   attano  atthāya
nivesanaṃ   kārāpitaṃ   hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito
kārāpito   hoti   .  aṭṭo  kārāpito  hoti  .  māḷo  kārāpito
hoti   .   āpaṇo   kārāpito   hoti   .   āpaṇasālā  kārāpitā
hoti   .   pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ  hoti .
Guhā   kārāpitā   hoti   .   pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā   hoti  .  rasavatī  kārāpitā  hoti  .  vaccakuṭī  kārāpitā
hoti  .  caṅkamo  kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti.
Udapāno  kārāpito  hoti  .  udapānasālā kārāpitā hoti. Jantāgharaṃ
kārāpitaṃ   hoti   .   jantāgharasālā   kārāpitā  hoti  .  pokkharaṇī
kārāpitā  hoti  .  maṇḍapo  kārāpito  hoti  .  ārāmo kārāpito
@Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.
Hoti   .   ārāmavatthuṃ   kārāpitaṃ   hoti  .  puttassa  vā  vāreyyaṃ
hoti   dhītuyā   vā   vāreyyaṃ   hoti   gilāno  vā  hoti  abhiññātaṃ
vā   suttantaṃ   bhaṇati   .   so   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya
āgacchantu     bhadantā     imaṃ    suttantaṃ    pariyāpuṇissanti    purāyaṃ
suttanto   na   1-   palujjatīti   .  aññataraṃ  vā  panassa  kiccaṃ  hoti
karaṇīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  āgacchantu
bhadantā    icchāmi    dānañca    dātuṃ    dhammañca   sotuṃ   bhikkhū   ca
passitunti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  pahite  na  tveva
appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.7}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ  uddissa  vihāro
kārāpito  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.8}  Idha  pana  bhikkhave  upāsikāya  saṅghaṃ uddissa aḍḍhayogo
kārāpito   hoti  .  pāsādo  kārāpito  hoti  .  hammiyaṃ  kārāpitaṃ
hoti  .  guhā  kārāpitā  hoti  .  pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako
kārāpito   hoti   .  upaṭṭhānasālā  kārāpitā  hoti  .  aggisālā
kārāpitā  hoti  .  kappiyakuṭī  kārāpitā  hoti  .  vaccakuṭī kārāpitā
hoti   .   caṅkamo   kārāpito   hoti   .  caṅkamanasālā  kārāpitā
hoti     .    udapāno    kārāpito    hoti    .    udapānasālā
@Footnote: 1 Ma. Yu. nasaddo natthi.
Kārāpitā   hoti   .   jantāgharaṃ   kārāpitaṃ  hoti  .  jantāgharasālā
kārāpitā    hoti   .   pokkharaṇī   kārāpitā   hoti   .   maṇḍapo
kārāpito   hoti   .   ārāmo   kārāpito   hoti  .  ārāmavatthuṃ
kārāpitaṃ  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya āgacchantu
ayyā   icchāmi  dānañca  dātuṃ  dhammañca  sotuṃ  bhikkhū  ca  passitunti .
Gantabbaṃ    bhikkhave   sattāhakaraṇīyena   pahite   na   tveva   appahite
sattāhaṃ sannivaṭṭo kātabbo.
     {210.9}  Idha  pana  bhikkhave  upāsikāya  sambahule  bhikkhū uddissa
.pe.   ekaṃ   bhikkhuṃ  uddissa  bhikkhunīsaṅghaṃ  uddissa  sambahulā  bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ     uddissa     sambahulā    sāmaṇeriyo    uddissa    ekaṃ
sāmaṇeriṃ    uddissa   .pe.   attano   atthāya   nivesanaṃ   kārāpitaṃ
hoti  .  sayanigharaṃ  kārāpitaṃ  hoti  .  uddosito  kārāpito  hoti .
Aṭṭo   kārāpito   hoti   .   māḷo  kārāpito  hoti  .  āpaṇo
kārāpito   hoti   .   āpaṇasālā   kārāpitā   hoti  .  pāsādo
kārāpito   hoti   .   hammiyaṃ   kārāpitaṃ  hoti  .  guhā  kārāpitā
hoti   .  pariveṇaṃ  kārāpitaṃ  hoti  .  koṭṭhako  kārāpito  hoti .
Upaṭṭhānasālā   kārāpitā   hoti  .  aggisālā  kārāpitā  hoti .
Rasavatī   kārāpitā   hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo
kārāpito  hoti  .  caṅkamanasālā kārāpitā hoti. Udapāno kārāpito
Hoti  .  udapānasālā  kārāpitā  hoti . Pokkharaṇī kārāpitā hoti.
Maṇḍapo  kārāpito  hoti  .  ārāmo  kārāpito  hoti. Ārāmavatthuṃ
kārāpitaṃ  hoti  .  puttassa  vā  vāreyyaṃ  hoti  dhītuyā  vā vāreyyaṃ
hoti   gilānā  vā  hoti  abhiññātaṃ  vā  suttantaṃ  bhaṇati  .  sā  ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   āgacchantu   ayyā   imaṃ  suttantaṃ
pariyāpuṇissanti   purāyaṃ   suttanto   na   1-   palujjatīti   .  aññataraṃ
vā  panassā  kiccaṃ  hoti  karaṇīyaṃ  vā  .  sā  ce  bhikkhūnaṃ santike dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo.
     {210.10}  Idha  pana  bhikkhave  bhikkhunā  saṅghaṃ  uddissa  bhikkhuniyā
saṅghaṃ    uddissa    sikkhamānāya   saṅghaṃ   uddissa   sāmaṇerena   saṅghaṃ
uddissa    sāmaṇeriyā    saṅghaṃ   uddissa   sambahule   bhikkhū   uddissa
ekaṃ    bhikkhuṃ    uddissa   bhikkhunīsaṅghaṃ   uddissa   sambahulā   bhikkhuniyo
uddissa   ekaṃ   bhikkhuniṃ   uddissa   sambahulā   sikkhamānāyo   uddissa
ekaṃ    sikkhamānaṃ    uddissa   sambahule   sāmaṇere   uddissa   ekaṃ
sāmaṇeraṃ   uddissa   sambahulā   sāmaṇeriyo   uddissa  ekaṃ  sāmaṇeriṃ
uddissa   .pe.   attano   atthāya   vihāro   kārāpito   hoti .
Aḍḍhayogo   kārāpito   hoti   .   pāsādo   kārāpito   hoti .
Hammiyaṃ  kārāpitaṃ  hoti  .  guhā  kārāpitā  hoti . Pariveṇaṃ kārāpitaṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti   .   koṭṭhako   kārāpito  hoti  .  upaṭṭhānasālā  kārāpitā
hoti   .   aggisālā   kārāpitā   hoti   .   kappiyakuṭī  kārāpitā
hoti   .  vaccakuṭī  kārāpitā  hoti  .  caṅkamo  kārāpito  hoti .
Caṅkamanasālā   kārāpitā   hoti   .   udapāno  kārāpito  hoti .
Udapānasālā   kārāpitā   hoti   .   pokkharaṇī  kārāpitā  hoti .
Maṇḍapo    kārāpito   hoti   .   ārāmo   kārāpito   hoti  .
Ārāmavatthuṃ   kārāpitaṃ   hoti   .   sā   ce   bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya    āgacchantu    ayyā   icchāmi   dānañca   dātuṃ   dhammañca
sotuṃ   bhikkhū   ca   passitunti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 273-281. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=210&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=210&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=210&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=210&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :