[211] Tena kho pana samayena aññataro bhikkhu gilāno hoti.
So bhikkhūnaṃ santike dūtaṃ pāhesi ahaṃ hi gilāno āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ
pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa
sāmaṇeriyā anujānāmi bhikkhave imesaṃ pañcannaṃ sattāhakaraṇīyena
appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo.
{211.1} Idha pana bhikkhave bhikkhu gilāno hoti. So ce bhikkhūnaṃ
santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi
bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi
Pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ
vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi
vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
{211.2} Idha pana bhikkhave bhikkhussa anabhirati uppannā hoti.
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā
āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi
vā vūpakāsāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ
sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa kukkuccaṃ
uppannaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ
me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti .
Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite
kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssa
karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.3} Idha pana bhikkhave bhikkhussa diṭṭhigataṃ uppannaṃ hoti.
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi
vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo .
Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho .
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ
ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ
āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva
pahite parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā
gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.4} Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho hoti.
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho
āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ
ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti
sattāhaṃ sannivaṭṭo kātabbo.
{211.5} Idha pana bhikkhave bhikkhu mānattāraho hoti. So ce
bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mānattāraho āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmi vā
anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo
kātabbo.
{211.6} Idha pana bhikkhave bhikkhu abbhānāraho hoti. So ce
bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānāraho āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmi vā
@Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.
Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo
kātabbo.
{211.7} Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo
hoti tajjanīyaṃ vā niyassaṃ 1- vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā
ukkhepanīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho
me kammaṃ kattukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ
āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi
pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya vā
pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo.
{211.8} Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā
niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā .
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi
āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho
sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ
kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
{211.9} Idha pana bhikkhave bhikkhunī gilānā hoti . sā ce
bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi 2- gilānā āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā
pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ
@Footnote: 1 Yu. Rā. nissayaṃ . 2 Ma. hisaddo natthi.
Vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ
sannivaṭṭo kātabbo.
{211.10} Idha pana bhikkhave bhikkhuniyā anabhirati uppannā hoti.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.11} Idha pana bhikkhave bhikkhuniyā kukkuccaṃ uppannaṃ hoti.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā
dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.12} Idha pana bhikkhave bhikkhuniyā diṭṭhigataṃ uppannaṃ hoti.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpannā
Mānattārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti .
Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite
mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.14} Idha pana bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mūlāya paṭikassanārahā
āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.15} Idha pana bhikkhave bhikkhunī abbhānārahā hoti .
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānārahā
āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ
bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
{211.16} Idha pana bhikkhave bhikkhuniyā saṅgho kammaṃ kattukāmo
hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā
ukkhepanīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho
me kammaṃ kattukāmo āgacchantu ayyā icchāmi ayyānaṃ
āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi
pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya 1-
vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo .
Kataṃ vā panassā hoti saṅghena kammaṃ tajjanīyaṃ
@Footnote: 1 Po. lahutāya.
Vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā .
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi
āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ
bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu
kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho
taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
{211.17} Idha pana bhikkhave sikkhamānā gilānā hoti . Sā
ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave
sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā
pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ
vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ
sannivaṭṭo kātabbo.
{211.18} Idha pana bhikkhave sikkhamānāya anabhirati uppannā
hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti .
Sikkhā kupitā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya sikkhā
me kupitā āgacchantu ayyā icchāmi ayyānaṃ āgatanti .
Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite
sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo
kātabbo.
{211.19} Idha pana bhikkhave sikkhamānā upasampajjitukāmā hoti.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu
Ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā
anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo
kātabbo.
{211.20} Idha pana bhikkhave sāmaṇero gilāno hoti . So
ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi
gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā
pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ
sannivaṭṭo kātabbo.
{211.21} Idha pana bhikkhave sāmaṇerassa anabhirati uppannā
hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti .
Sāmaṇero vassaṃ pucchitukāmo hoti . so ce bhikkhūnaṃ santike dūtaṃ
pahiṇeyya ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū icchāmi
bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi
pageva pahite pucchissāmi vā ācikkhissāmi vāti sattāhaṃ
sannivaṭṭo kātabbo.
{211.22} Idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti.
So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu
bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā
Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo
kātabbo.
{211.23} Idha pana bhikkhave sāmaṇerī gilānā hoti. Sā ce
bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā
icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi
gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
{211.24} Idha pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti.
Kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . sāmaṇerī vassaṃ
pucchitukāmā hoti . sikkhaṃ samādayitukāmā hoti . sā ce bhikkhūnaṃ
santike dūtaṃ pahiṇeyya ahaṃ hi sikkhaṃ samādayitukāmā āgacchantu
ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena
appahitepi pageva pahite . sikkhāsamādānaṃ ussukkaṃ karissāmīti
sattāhaṃ sannivaṭṭo kātabboti.
The Pali Tipitaka in Roman Character Volume 4 page 281-289.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=211&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=211&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=211
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com