ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [212]  Tena  kho  pana  samayena aññatarassa bhikkhuno mātā gilānā
hoti  .  sā  puttassa  santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi
puttassa   āgatanti   .   athakho   tassa   bhikkhuno  etadahosi  bhagavatā
paññattaṃ    sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva
appahite      pañcannaṃ      sattāhakaraṇīyena      appahitepi     gantuṃ
pageva   pahite   ayañca   me   mātā   gilānā   sā  ca  anupāsikā
@Footnote: 1 Po. Ma. Yu. agacchatu me putto.
Kathaṃ  nu  kho  mayā  paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi    bhikkhave    sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   mātuyā   ca   pitussa   ca   anujānāmi   bhikkhave  imesaṃ
sattannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ   pageva  pahite  sattāhaṃ
sannivaṭṭo kātabbo.
     {212.1}  Idha  pana  bhikkhave  bhikkhussa  mātā  gilānā  hoti .
Sā   ce  puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilānā  āgacchatu
me    putto   icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {212.2}  Idha  pana  bhikkhave bhikkhussa pitā gilāno hoti. So ce
puttassa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu  me putto
icchāmi   puttassa   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {212.3}  Idha  pana  bhikkhave  bhikkhussa  bhātā  gilāno  hoti .
So    ce   bhātuno   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   gilāno
āgacchatu   me   bhātā   icchāmi   bhātuno   āgatanti   .   gantabbaṃ
Bhikkhave    sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ
sannivaṭṭo   kātabbo   .   idha  pana  bhikkhave  bhikkhussa  bhaginī  gilānā
hoti  .  sā  ce  bhikkhussa  1-  santike  dūtaṃ  pahiṇeyya ahaṃ hi gilānā
āgacchatu  me  bhātā  icchāmi  bhātuno  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo.
     {212.4}  Idha  pana  bhikkhave  bhikkhussa  ñātako  gilāno  hoti.
So   ce  bhikkhussa  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchatu
bhadanto    icchāmi    bhadantassa    āgatanti    .   gantabbaṃ   bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabbo  .  idha  pana  bhikkhave  bhikkhussa  2-  bhatiko  gilāno  hoti.
So   ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  gilāno  āgacchantu
bhikkhū   3-   icchāmi   bhikkhūnaṃ   4-   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   pahite   na   tveva   appahite   sattāhaṃ  sannivaṭṭo
kātabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 289-291. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=212&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=212&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=212&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=212&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=212              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :