ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [212]  Tena  kho  pana  samayena aññatarassa bhikkhuno mātā gilānā
hoti  .  sā  puttassa  santike dūtaṃ pāhesi ahaṃ hi gilānā [1]- icchāmi
puttassa   āgatanti   .   athakho   tassa   bhikkhuno  etadahosi  bhagavatā
paññattaṃ    sattannaṃ    sattāhakaraṇīyena    pahite    gantuṃ   na   tveva
appahite      pañcannaṃ      sattāhakaraṇīyena      appahitepi     gantuṃ
pageva   pahite   ayañca   me   mātā   gilānā   sā  ca  anupāsikā
@Footnote: 1 Po. Ma. Yu. agacchatu me putto.

--------------------------------------------------------------------------------------------- page290.

Kathaṃ nu kho mayā paṭipajjitabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo. {212.1} Idha pana bhikkhave bhikkhussa mātā gilānā hoti . Sā ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.2} Idha pana bhikkhave bhikkhussa pitā gilāno hoti. So ce puttassa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me putto icchāmi puttassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {212.3} Idha pana bhikkhave bhikkhussa bhātā gilāno hoti . So ce bhātuno santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ

--------------------------------------------------------------------------------------------- page291.

Bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa bhaginī gilānā hoti . sā ce bhikkhussa 1- santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchatu me bhātā icchāmi bhātuno āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {212.4} Idha pana bhikkhave bhikkhussa ñātako gilāno hoti. So ce bhikkhussa santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchatu bhadanto icchāmi bhadantassa āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa 2- bhatiko gilāno hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū 3- icchāmi bhikkhūnaṃ 4- āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 289-291. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=212&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=212&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=212&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=212&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=212              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :