ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [247]  Idha  pana  bhikkhave  tadahupavāraṇāya  bhikkhu  bhikkhussa pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
aparisuddhakāyasamācāro       aparisuddhavacīsamācāro      aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti
omadditvā saṅghena pavāretabbaṃ.
     {247.1}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā          parisuddhakāyasamācāro         aparisuddhavacīsamācāro
aparisuddhaājīvo    bālo    abyatto    na   paṭibalo   anuyuñjiyamāno
anuyogaṃ   dātunti   .  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ
mā vivādanti omadditvā saṅghena pavāretabbaṃ.
     {247.2}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā   parisuddhakāyasamācāro   parisuddhavacīsamācāro   aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā
saṅghena pavāretabbaṃ.
     {247.3}   Idha   pana  bhikkhave  tadahupavāraṇāya  bhikkhussa  pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā

--------------------------------------------------------------------------------------------- page349.

Parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo bālo abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena pavāretabbaṃ. {247.4} Idha pana bhikkhave tadahupavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti . tañce bhikkhuṃ aññe bhikkhū jānanti ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacīsamācāro parisuddhaājīvo paṇḍito byatto medhāvī paṭibalo anuyuñjiyamāno anuyogaṃ dātunti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]- ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]- ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti. {247.5} So evamassa vacanīyo jānāti panāyasmā sīlavipattiṃ jānāti ācāravipattiṃ jānāti diṭṭhivipattinti . so ce evaṃ vadeyya jānāmi kho ahaṃ āvuso sīlavipattiṃ jānāmi ācāravipattiṃ jānāmi diṭṭhivipattinti . so evamassa vacanīyo katamā panāvuso sīlavipatti katamā ācāravipatti katamā diṭṭhivipattīti . so ce evaṃ vadeyya cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ diṭṭhivipattīti . so evamassa vacanīyo yaṃ kho @Footnote:1-2-3 Ma. vā . 4 Ma. evamupari.

--------------------------------------------------------------------------------------------- page350.

Tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi diṭṭhena ṭhapesi sutena ṭhapesi parisaṅkāya ṭhapesīti . so ce evaṃ vadeyya diṭṭhena vā ṭhapemi sutena vā ṭhapemi parisaṅkāya vā ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi kinte diṭṭhaṃ kinti te diṭṭhaṃ kadā te diṭṭhaṃ kattha te diṭṭhaṃ pārājikaṃ ajjhāpajjanto diṭṭho saṅghādisesaṃ ajjhāpajjanto diṭṭho thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpajjanto diṭṭho kattha ca tvaṃ ahosi kattha cāyaṃ bhikkhu ahosi kiñci 1- tvaṃ karosi kiñcāyaṃ bhikkhu karotīti. {247.6} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi apica sutena pavāraṇaṃ ṭhapemīti . So evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi kinte sutaṃ kinti te sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ ajjhāpannoti sutaṃ saṅghādisesaṃ ajjhāpannoti sutaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti sutaṃ bhikkhussa sutaṃ bhikkhuniyā sutaṃ sikkhamānāya sutaṃ sāmaṇerassa sutaṃ sāmaṇeriyā sutaṃ upāsakassa sutaṃ upāsikāya sutaṃ rājūnaṃ sutaṃ rājamahāmattānaṃ sutaṃ titthiyānaṃ sutaṃ titthiyasāvakānaṃ sutanti . so ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno sutena pavāraṇaṃ @Footnote: 1 Po. Ma. Yu. kiñca.

--------------------------------------------------------------------------------------------- page351.

Ṭhapemi apica parisaṅkāya pavāraṇaṃ ṭhapemīti . so evamassa vacanīyo yaṃ kho tvaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi kiṃ parisaṅkasi kinti parisaṅkasi kadā parisaṅkasi kattha parisaṅkasi pārājikaṃ ajjhāpannoti parisaṅkasi saṅghādisesaṃ ajjhāpannoti parisaṅkasi thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti parisaṅkasi bhikkhussa sutvā parisaṅkasi bhikkhuniyā sutvā parisaṅkasi sikkhamānāya sutvā parisaṅkasi sāmaṇerassa sutvā parisaṅkasi sāmaṇeriyā sutvā parisaṅkasi upāsakassa sutvā parisaṅkasi upāsikāya sutvā parisaṅkasi rājūnaṃ sutvā parisaṅkasi rājamahāmattānaṃ sutvā parisaṅkasi titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti. {247.7} So ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi apica ahampi 1- na jānāmi kenapāhaṃ 2- imassa bhikkhuno pavāraṇaṃ ṭhapemīti . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ na ārādheti ananuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu anuyogena viññūnaṃ sabrahmacārīnaṃ cittaṃ ārādheti sānuvādo cudito bhikkhūti alaṃ vacanāya . so ce bhikkhave codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ. @Footnote: 1 Sī. Ma. Yu. ahaṃ . 2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ. @Sī. Ma. Yu. kena panāhaṃ.

--------------------------------------------------------------------------------------------- page352.

So ce bhikkhave codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave codako bhikkhu amūlakena thullaccayena pācittiyena pāṭidesanīyena dukkaṭena dubbhāsitena anuddhaṃsitaṃ paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti nāsetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti saṅghādisesaṃ āropetvā saṅghena pavāretabbaṃ . so ce bhikkhave cudito bhikkhu thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ajjhāpannoti paṭijānāti yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 348-352. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=247&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=247&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=247              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :