[249] Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe
udāhareyya suṇātu me bhante saṅgho idaṃ vatthuṃ paññāyati
na puggalo yadi saṅghassa pattakallaṃ vatthuṃ ṭhapetvā saṅgho
pavāreyyāti . so evamassa vacanīyo bhagavatā kho āvuso
visuddhānaṃ pavāraṇā paññattā sace vatthuṃ paññāyati na puggalo
idāneva naṃ vadehīti.
{249.1} Idha pana bhikkhave bhikkhu tadahupavāraṇāya saṅghamajjhe
udāhareyya suṇātu me bhante saṅgho ayaṃ puggalo paññāyati na
vatthuṃ yadi saṅghassa pattakallaṃ puggalaṃ ṭhapetvā saṅgho pavāreyyāti.
So evamassa vacanīyo bhagavatā kho āvuso samaggānaṃ pavāraṇā
paññattā sace puggalo paññāyati na vatthuṃ idāneva naṃ vadehīti.
{249.2} Idha pana bhikkhave bhikkhu tadahupavāraṇāya
saṅghamajjhe udāhareyya suṇātu me bhante saṅgho idaṃ
vatthuñca puggalo ca paññāyati yadi saṅghassa pattakallaṃ
Vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyāti . so evamassa
vacanīyo bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā
paññattā sace vatthuñca puggalo ca paññāyati idāneva naṃ
vadehīti . pubbe ce bhikkhave pavāraṇāya vatthuṃ paññāyati pacchā
puggalo kallaṃ vacanāya . pubbe ce bhikkhave pavāraṇāya puggalo
paññāyati pacchā vatthuṃ kallaṃ vacanāya . pubbe ce bhikkhave
pavāraṇāya vatthuñca puggalo ca paññāyati tañce katāya
pavāraṇāya ukkoṭeti ukkoṭanakaṃ pācittiyanti.
The Pali Tipitaka in Roman Character Volume 4 page 354-355.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=249&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=249&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=249&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=249&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=249
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com