[250] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā
bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu .
Tesaṃ samantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā
bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu mayaṃ tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti.
{250.1} Assosuṃ kho te bhikkhū amhākaṃ kira samantā aññe
bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā vassaṃ upagatā mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ
pavāraṇāya pavāraṇaṃ ṭhapessāmāti kathaṃ nu kho amhehi paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ.
{250.2} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā
bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ sāmantā
aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā
Bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti mayaṃ tesaṃ
bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmāti . anujānāmi
bhikkhave tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ kathaṃ
mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmāti . te ce bhikkhave bhikkhū
bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā [1]- āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi
bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ pavāretvā vattabbā
pavāritā kho mayaṃ āvuso yathā āyasmanto 2- maññanti tathā
karontūti.
{250.3} Te ce bhikkhave bhikkhū bhaṇḍanakārakā kalahakārakā
vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ
āvāsaṃ āgacchanti tehi bhikkhave āvāsikehi bhikkhūhi āsanaṃ
paññāpetabbaṃ pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipitabbaṃ
paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā 3- .
Tesaṃ vikkhitvā nissīmaṃ gantvā pavāretabbaṃ . pavāretvā vattabbā
pavāritā kho mayaṃ āvuso yathā āyasmanto maññanti tathā
karontūti . evañcetaṃ labhetha iccetaṃ kusalaṃ no ce labhetha
āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā
{250.4} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ
pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma
āgame kāḷe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā
@Footnote: 1 Ma. taṃ . 2 Ma. Yu. āyasmantā. evamupari . 3 Ma. paripucchitabbā.
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā
te bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti.
Te evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ
pavāraṇāya na tāva mayaṃ pavāressāmāti 1- . te ce bhikkhave
bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe
adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ āvāsikena [2]- bhikkhunā byattena
paṭibalena āvāsikā bhikkhū ñāpetabbā
{250.5} suṇantu me āyasmanto āvāsikā yadāyasmantānaṃ
pattakallaṃ idāni uposathaṃ kareyyāma pātimokkhaṃ uddiseyyāma
āgame juṇhe pavāreyyāmāti . te ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te
bhikkhū evaṃ vadeyyuṃ sādhu āvuso idāneva no pavārethāti 3-. Te
evamassu vacanīyā anissarā kho tumhe āvuso amhākaṃ pavāraṇāya
na tāva mayaṃ pavāressāmāti 4-. Te ce bhikkhave bhikkhū bhaṇḍanakārakā
kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi
juṇhaṃ anuvaseyyuṃ tehi bhikkhave bhikkhūhi sabbeheva āgame juṇhe
komudiyā cātumāsiniyā akāmā pavāretabbaṃ . tehi ce bhikkhave
bhikkhūhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti so
evamassa vacanīyo āyasmā kho gilāno gilāno ca ananuyogakkhamo
vutto bhagavatā āgamehi āvuso yāva arogo hosi arogo
@Footnote: 1 Ma. pavāreyyāmāti. 2 Ma. Yu. bhikkhave. 3 Ma. pavāreyyāthāti.
@4 Ma. pavāreyyāmāti.
Ākaṅkhamāno codessasīti . evañca vuccamāno codeti
anādariye pācittiyaṃ . tehi ce bhikkhave bhikkhūhi pavāriyamāne
agilāno gilānassa pavāraṇaṃ ṭhapeti so evamassa vacanīyo ayaṃ kho
āvuso bhikkhu gilāno gilāno ca ananuyogakkhamo vutto bhagavatā
āgamehi āvuso yāvāyaṃ bhikkhu arogo hoti arogaṃ ākaṅkhamāno
codessasīti . evañce vuccamāno codeti anādariye pācittiyaṃ .
Tehi ce bhikkhave bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ
ṭhapeti so evamassa vacanīyo āyasmantā kho gilānā gilāno
ca ananuyogakkhamo vutto bhagavatā āgamehi āvuso yāva
arogā hotha arogo arogaṃ ākaṅkhamāno codessasīti . evañce
vuccamāno codeti anādariye pācittiyaṃ . tehi ce bhikkhave
bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti . ubho
saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena
pavāretabbanti.
The Pali Tipitaka in Roman Character Volume 4 page 355-358.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=250&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=250&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=250&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=250&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=250
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com