[251] Tena kho pana samayena sambahulā sandiṭṭhā sambhattā
bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu .
Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro
phāsuvihāro adhigato hoti . athakho tesaṃ bhikkhūnaṃ etadahosi
amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ
aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma
Siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā
phāsuvihārā paribāhirā bhavissāma kathaṃ nu kho amhehi
paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ.
{251.1} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā
bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro
adhigato hoti . tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho samaggānaṃ
sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro
adhigato sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā
cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā
bhavissāmāti . anujānāmi bhikkhave tehi bhikkhūhi pavāraṇāsaṅgahaṃ
kātuṃ . evañca pana bhikkhave kātabbo . sabbeheva ekajjhaṃ
sannipatitabbaṃ . sannipatitvā byattena bhikkhunā paṭibalena
saṅgho ñāpetabbo
{251.2} suṇātu me bhante saṅgho amhākaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro
adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā
cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā
bhavissāma . yadi saṅghassa pattakallaṃ saṅgho pavāraṇāsaṅgahaṃ
kareyya idāni uposathaṃ kareyya pātimokkhaṃ uddiseyya āgame [1]-
komudiyā cātumāsiniyā pavāreyya. Esā ñatti.
{251.3} Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ
sammodamānānaṃ avivadamānānaṃ
@Footnote: 1 Ma. juṇhe. evamupari.
Viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni
pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ
mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . saṅgho
pavāraṇāsaṅgahaṃ karoti idāni uposathaṃ karissati pātimokkhaṃ
uddisissati āgame komudiyā cātumāsiniyā pavāressati .
Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ idāni uposathaṃ
karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā
pavāressati so tuṇhassa yassa nakkhamati so bhāseyya.
{251.4} Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ
karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā
pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
{251.5} Tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro
bhikkhu evaṃ vadeyya icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ atthi me
janapade karaṇīyanti . so evamassa vacanīyo sādhu āvuso pavāretvā
gacchāhīti . so ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno
pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso
pavāraṇāya na tāvāhaṃ pavāressāmīti . tassa ce bhikkhave
bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ
ṭhapeti ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ
kārāpetabbā . so ce bhikkhave bhikkhu janapade taṃ karaṇīyaṃ
Tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ
āgacchati tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro
bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo
anissaro kho me tvaṃ āvuso pavāraṇāya pavārito ahanti .
Tehi ce bhikkhave bhikkhūhi pavāriyamāne so bhikkhu aññatarassa
bhikkhuno pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā
samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti.
Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ.
Imamhi khandhake vatthu chacattāḷīsa.
-------
Tassuddānaṃ
The Pali Tipitaka in Roman Character Volume 4 page 358-361.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=251&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=251&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=251&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=251&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=251
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com