ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [251]   Tena  kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   kosalesu   janapadesu   aññatarasmiṃ  āvāse  vassaṃ  upagacchiṃsu .
Tesaṃ    samaggānaṃ    sammodamānānaṃ   avivadamānānaṃ   viharataṃ   aññataro
phāsuvihāro   adhigato   hoti   .   athakho   tesaṃ   bhikkhūnaṃ  etadahosi
amhākaṃ    kho    samaggānaṃ    sammodamānānaṃ    avivadamānānaṃ   viharataṃ
aññataro   phāsuvihāro   adhigato   sace   mayaṃ   idāni   pavāressāma

--------------------------------------------------------------------------------------------- page359.

Siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma kathaṃ nu kho amhehi paṭipajjitabbanti. Bhagavato etamatthaṃ ārocesuṃ. {251.1} Idha pana bhikkhave sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti . tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti . tatra ce bhikkhūnaṃ evaṃ hoti amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmāti . anujānāmi bhikkhave tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ . evañca pana bhikkhave kātabbo . sabbeheva ekajjhaṃ sannipatitabbaṃ . sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {251.2} suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . yadi saṅghassa pattakallaṃ saṅgho pavāraṇāsaṅgahaṃ kareyya idāni uposathaṃ kareyya pātimokkhaṃ uddiseyya āgame [1]- komudiyā cātumāsiniyā pavāreyya. Esā ñatti. {251.3} Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ @Footnote: 1 Ma. juṇhe. evamupari.

--------------------------------------------------------------------------------------------- page360.

Viharataṃ aññataro phāsuvihāro adhigato . sace mayaṃ idāni pavāressāma siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma . saṅgho pavāraṇāsaṅgahaṃ karoti idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati . Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati so tuṇhassa yassa nakkhamati so bhāseyya. {251.4} Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ karissati pātimokkhaṃ uddisissati āgame komudiyā cātumāsiniyā pavāressati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {251.5} Tehi ce bhikkhave bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ atthi me janapade karaṇīyanti . so evamassa vacanīyo sādhu āvuso pavāretvā gacchāhīti . so ce bhikkhave bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya na tāvāhaṃ pavāressāmīti . tassa ce bhikkhave bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetabbā . so ce bhikkhave bhikkhu janapade taṃ karaṇīyaṃ

--------------------------------------------------------------------------------------------- page361.

Tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati tehi ce bhikkhave bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti so evamassa vacanīyo anissaro kho me tvaṃ āvuso pavāraṇāya pavārito ahanti . Tehi ce bhikkhave bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti . ubho saṅghena samanuyuñjitvā samanuggāhitvā yathādhammaṃ kārāpetvā saṅghena pavāretabbanti. Pavāraṇākkhandhakaṃ niṭṭhitaṃ catutthaṃ. Imamhi khandhake vatthu chacattāḷīsa. -------


             The Pali Tipitaka in Roman Character Volume 4 page 358-361. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=251&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=251&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=251&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=251&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=251              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :