ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [36]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
uruvelā   tena   cārikaṃ  pakkāmi  .  athakho  bhagavā  maggā  okkamma
yena     aññataro     vanasaṇḍo    tenupasaṅkami    upasaṅkamitvā    taṃ
vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.
     Tena   kho   pana   samayena   tiṃsamattā   bhaddavaggiyā   sahāyakā
sapajāpatikā   tasmiṃ   3-   vanasaṇḍe  paricārenti  .  ekassa  pajāpati
nāhosi   .   tassatthāya  vesī  ānītā  ahosi  .  athakho  sā  vesī
tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha.
     {36.1}  Athakho  te  sahāyakā  sahāyakassa  veyyāvaccaṃ karontā
taṃ   itthiṃ   gavesantā   taṃ   vanasaṇḍaṃ   āhiṇḍantā   addasaṃsu  bhagavantaṃ
aññatarasmiṃ   rukkhamūle   nisinnaṃ   disvāna   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   etadavocuṃ   api   bhante   bhagavā  itthiṃ  4-
passeyyāti   .  kiṃ  pana  vo  kumārā  itthiyāti  .  idha  mayaṃ  bhante
tiṃsamattā    bhaddavaggiyā    sahāyakā   sapajāpatikā   imasmiṃ   vanasaṇḍe
paricārayimhā  5-  ekassa  pajāpati  nāhosi  tassatthāya  vesī  ānītā
ahosi  athakho  sā  bhante  vesī  amhesu  pamattesu paricārentesu bhaṇḍaṃ
@Footnote: 1 Ma. Yu. mahābandhanamuttomhi .    2 Po. -dhāyīti .   3 Yu. tasmiṃyeva .   4 Ma. Yu.
@Rā. ekaṃ itthiṃ .       5 Po. Ma. paricārimhā.
Ādāya   palāyittha   tena   1-   mayaṃ   bhante   sahāyakā  sahāyakassa
veyyāvaccaṃ    karontā    taṃ    itthiṃ    gavesantā    imaṃ   vanasaṇḍaṃ
āhiṇḍāmāti   .   taṃ   kiṃ   maññatha   vo   kumārā   katamaṃ   nu  kho
tumhākaṃ    varaṃ    yaṃ   vā   tumhe   itthiṃ   gaveseyyātha   yaṃ   vā
attānaṃ   gaveseyyāthāti   .   etadeva   bhante   amhākaṃ   varaṃ  yaṃ
mayaṃ   attānaṃ   gaveseyyāmāti   .   tenahi   vo   kumārā   nisīdatha
dhammaṃ   vo   desessāmīti   .   evaṃ  bhanteti  kho  te  bhaddavaggiyā
sahāyakā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  tesaṃ  bhagavā
anupubbikathaṃ     kathesi     seyyathīdaṃ     dānakathaṃ     sīlakathaṃ    saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {36.2}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte     udaggacitte    pasannacitte    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tesaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   te
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā   vesārajjappattā   aparappaccayā   satthu  sāsane  bhagavantaṃ
etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike  pabbajjaṃ labheyyāma
upasampadanti   .   etha   bhikkhavoti  bhagavā  avoca  svākkhāto  dhammo
@Footnote: 1 Po. Ma. te.
Caratha    brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .   sā   va
tesaṃ āyasmantānaṃ upasampadā ahosi.
                Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ.
                      Dutiyabhāṇavāraṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 4 page 43-45. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=36&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=36&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=36&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=36&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=541              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :