ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [99]  Chahi bhikkhave aṅgehi sanannāgatena bhikkhunā na upasampādetabbaṃ
na   nissayo   dātabbo   na  sāmaṇero  upaṭṭhāpetabbo  na  asekhena
sīlakkhandhena  samannāgato  hoti  na  asekhena  samādhikkhandhena samannāgato
hoti   na   asekhena   paññākkhandhena  samannāgato  hoti  na  asekhena
vimuttikkhandhena       samannāgato       hoti       na      asekhena

--------------------------------------------------------------------------------------------- page138.

Vimuttiñāṇadassanakkhandhena samannāgato hoti ūnadasavasso 1- hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.1} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samānnāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.2} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo attanā na asekhena sīlakkhandhena samannāgato hoti na paraṃ asekhe sīlakkhandhe samādapetā attanā na asekhena samādhikkhandhena samannāgato hoti na paraṃ asekhe samādhikkhandhe samādapetā attanā na asekhena paññākkhandhena samannāgato hoti na paraṃ asekhe paññākkhandhe samādapetā attanā na asekhena vimuttikkhandhena samannāgato hoti na paraṃ asekhe vimuttikkhandhe samādapetā attanā na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti na paraṃ asekhe @Footnote: 1 Po. onadasavasso. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page139.

Vimuttiñāṇadassanakkhandhe samādapetā ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.3} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo attanā asekhena sīlakkhandhena samannāgato hoti paraṃ asekhe sīlakkhandhe samādapetā attanā asekhena samādhikkhandhena samannāgato hoti paraṃ asekhe samādhikkhandhe samādapetā attanā asekhena paññākkhandhena samannāgato hoti paraṃ asekhe paññākkhandhe samādapetā attanā asekhena vimuttikkhandhena samannāgato hoti paraṃ asekhe vimuttikkhandhe samādapetā attanā asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti paraṃ asekhe vimuttiñāṇadassanakkhandhe samādapetā dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.4} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo assaddho hoti ahiriko hoti anottāpī hoti kusīto hoti muṭṭhassati hoti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na

--------------------------------------------------------------------------------------------- page140.

Sāmaṇero upaṭṭhāpetabbo. {99.5} Chahi bhikkhave aṅgehi samannagātena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo saddho hoti hirimā hoti ottāpī hoti āraddhaviriyo hoti upaṭṭhitassati hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.6} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo adhisīle sīlavipanno hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno hoti appassuto hoti duppañño hoti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.7} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo na adhisīle sīlavipanno hoti na ajjhācāre ācāravipanno hoti na atidiṭṭhiyā diṭṭhivipanno hoti bahussuto hoti paññavā hoti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.8} Aparehipi bhikkhave chahaṅgehi

--------------------------------------------------------------------------------------------- page141.

Samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā āpattiṃ na jānāti āpattiyā vuṭṭhānaṃ na jānāti ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.9} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā āpattiṃ jānāti āpattiyā vuṭṭhānaṃ jānāti dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.10} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme

--------------------------------------------------------------------------------------------- page142.

Vinetuṃ avivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.11} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo paṭibalo hoti antevāsiṃ vā saddhivihāriṃ vā abhisamācārikāya sikkhāya sikkhāpetuṃ ādibrahmacariyakāya sikkhāya vinetuṃ abhidhamme vinetuṃ abhivinaye vinetuṃ uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabbo. {99.12} Aparehipi bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ na jānāti garukaṃ āpattiṃ na jānāti ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubbayañjanaso ūnadasavasso hoti imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo. {99.13} Chahi bhikkhave aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo

--------------------------------------------------------------------------------------------- page143.

Dātabbo sāmaṇero upaṭṭhāpetabbo āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso dasavasso vā hoti atirekadasavasso vā imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ nissayo dātabbo sāmaṇero upaṭṭhāpetabboti. (upasampādetabbachakkasoḷasavāraṃ niṭṭhitaṃ .)


             The Pali Tipitaka in Roman Character Volume 4 page 137-143. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=99&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=99&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=99&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=99&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=99              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :