ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                         tatiyo bhāgo
                   anulomadukapaṭṭhānaṃ purimaṃ
                           ----------
           namo tassa bhagavato arahato sammāsambuddhassa.
                            Hetudukaṃ
                          paṭiccavāro
     [1]   Hetuṃ  dhammaṃ  paṭicca  hetu  dhammo  uppajjati  hetupaccayā:
alobhaṃ   paṭicca   adoso   amoho   adosaṃ   paṭicca  alobho  amoho
amohaṃ    paṭicca    alobho   adoso   lobhaṃ   paṭicca   moho   mohaṃ
paṭicca    lobho    dosaṃ    paṭicca    moho   mohaṃ   paṭicca   doso
paṭisandhikkhaṇe   .pe.   hetuṃ   dhammaṃ   paṭicca  nahetu  dhammo  uppajjati
hetupaccayā:   hetuṃ  dhammaṃ  paṭicca  sampayuttakā  khandhā  cittasamuṭṭhānañca
rūpaṃ  paṭisandhikkhaṇe  .pe.  hetuṃ  dhammaṃ  paṭicca  hetu  ca nahetu ca dhammā
uppajjanti   hetupaccayā:  alobhaṃ  paṭicca  adoso  amoho  sampayuttakā
ca   khandhā  cittasamuṭṭhānañca  rūpaṃ  .  cakkaṃ  bandhitabbaṃ  .  lobhaṃ  paṭicca
moho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ .pe. Paṭisandhikkhaṇe .pe.
     {1.1}  Nahetuṃ  dhammaṃ  paṭicca  nahetu dhammo uppajjati hetupaccayā:
nahetuṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca rūpaṃ .pe. Dve
khandhe   paṭicca   dve   khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  .pe.
Nahetuṃ   dhammaṃ   paṭicca   hetu   dhammo  uppajjati  hetupaccayā:  nahetū
khandhe   paṭicca   hetū   paṭisandhikkhaṇe   vatthuṃ  paṭicca  hetū  .  nahetuṃ
dhammaṃ   paṭicca   hetu   ca  nahetu  ca  dhammā  uppajjanti  hetupaccayā:
nahetuṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  hetu  ca  cittasamuṭṭhānañca
rūpaṃ  .pe.  dve  khandhe  paṭicca  dve  khandhā  hetu ca cittasamuṭṭhānañca
rūpaṃ paṭisandhikkhaṇe vatthuṃ paṭicca hetū sampayuttakā ca khandhā.
     {1.2}  Hetuñca  nahetuñca  dhammaṃ  paṭicca  hetu  dhammo  uppajjati
hetupaccayā:  alobhañca  sampayuttake  ca  khandhe paṭicca adoso amoho.
Cakkaṃ  bandhitabbaṃ  .  lobhañca  sampayuttake  ca khandhe paṭicca moho dosañca
sampayuttake    ca   khandhe   paṭicca   moho   paṭisandhikkhaṇe   alobhañca
vatthuñca   paṭicca   adoso   amoho   .pe.  hetuñca  nahetuñca  dhammaṃ
paṭicca   nahetu   dhammo  uppajjati  hetupaccayā:  nahetuṃ  ekaṃ  khandhañca
hetuñca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ  .pe.  dve
khandhe   ca   hetuñca   paṭicca   dve   khandhā   cittasamuṭṭhānañca   rūpaṃ
paṭisandhikkhaṇe vatthuñca hetuñca paṭicca sampayuttakā khandhā.
     {1.3}  Hetuñca  nahetuñca  dhammaṃ  paṭicca  hetu ca nahetu ca dhammā
Uppajjanti   hetupaccayā:   nahetuṃ   ekaṃ   khandhañca   alobhañca  paṭicca
tayo    khandhā    adoso    amoho   cittasamuṭṭhānañca   rūpaṃ   .pe.
Dve   khandhe   ca   alobhañca   paṭicca  dve  khandhā  adoso  amoho
cittasamuṭṭhānañca   rūpaṃ   .   cakkaṃ  bandhitabbaṃ  .  nahetuṃ  ekaṃ  khandhañca
lobhañca   paṭicca  tayo  khandhā  moho  ca  cittasamuṭṭhānañca  rūpaṃ  .pe.
Dve    khandhe    .pe.   paṭisandhikkhaṇe   vatthuñca   alobhañca   paṭicca
adoso amoho sampayuttakā ca khandhā .pe.



             The Pali Tipitaka in Roman Character Volume 42 page 1-3. http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12774              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12774              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :