ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
     [81]   Sahetuko   dhammo  sahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ  datvā  sīlaṃ  ...  uposathakammaṃ  ...  taṃ  paccavekkhati
pubbe     suciṇṇāni     paccavekkhati     jhānā    vuṭṭhahitvā    jhānaṃ
paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti   phalaṃ
paccavekkhanti  pahīne  kilese  ...  vikkhambhite kilese ... Pubbe ...
Sahetuke   khandhe   aniccato   ...   domanassaṃ  uppajjati  kusalākusale
niruddhe   sahetuko   vipāko  tadārammaṇatā  uppajjati  cetopariyañāṇena
sahetukacittasamaṅgissa       cittaṃ       jānanti      ākāsānañcāyatanaṃ
viññāṇañcāyatanassa       ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa
sahetukā        khandhā        iddhividhañāṇassa       cetopariyañāṇassa
pubbenivāsānussatiñāṇassa       yathākammūpagañāṇassa      anāgataṃsañāṇassa
ārammaṇapaccayena   paccayo  sahetuke  khandhe  ārabbha  sahetukā  khandhā
uppajjanti.
     {81.1}  Sahetuko  dhammo  ahetukassa  dhammassa  ārammaṇapaccayena
paccayo:   sahetuke   khandhe   aniccato   ...   domanassaṃ   uppajjati
kusalākusale    niruddhe   ahetuko   vipāko   tadārammaṇatā   uppajjati
sahetuke  khandhe  ārabbha  ahetukā  khandhā  ca  moho  ca uppajjanti.
Sahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa ārammaṇapaccayena
paccayo:   sahetuke   khandhe   ārabbha  vicikicchāsahagatā  uddhaccasahagatā
khandhā ca moho ca uppajjanti.
     {81.2}  Ahetuko  dhammo  ahetukassa  dhammassa  ārammaṇapaccayena
paccayo:  nibbānaṃ  āvajjanāya  ārammaṇapaccayena  paccayo:  cakkhuṃ  ...
Vatthuṃ  ...  ahetuke  khandhe ca mohañca aniccato ... Domanassaṃ uppajjati
kusalākusale    niruddhe   ahetuko   vipāko   tadārammaṇatā   uppajjati
rūpāyatanaṃ    cakkhuviññāṇassa   phoṭṭhabbāyatanaṃ   kāyaviññāṇassa   ahetuke
khandhe ca mohañca ārabbha ahetukā khandhā ca moho ca uppajjanti.
     {81.3}  Ahetuko  dhammo  sahetukassa  dhammassa  ārammaṇapaccayena
paccayo:    ariyā    nibbānaṃ    paccavekkhanti    nibbānaṃ   gotrabhussa
vodānassa    maggassa    phalassa    ārammaṇapaccayena   paccayo   ariyā
ahetuke  pahīne  kilese  paccavekkhanti pubbe ... Cakkhuṃ ... Vatthuṃ ...
Ahetuke   khandhe   ca   mohaṃ  ca  aniccato  ...  domanassaṃ  uppajjati
kusalākusale    niruddhe   sahetuko   vipāko   tadārammaṇatā   uppajjati
dibbena   cakkhunā   rūpaṃ   passanti   dibbāya  sotadhātuyā  saddaṃ  suṇanti
cetopariyañāṇena   ahetukacittasamaṅgissa  cittaṃ  jānanti  ahetukā  khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa     anāgataṃsañāṇassa     ārammaṇapaccayena    paccayo
ahetuke khandhe ca mohañca ārabbha sahetukā khandhā uppajjanti.
     {81.4}  Ahetuko  dhammo  sahetukassa  ca  ahetukassa  ca dhammassa
ārammaṇapaccayena  paccayo:  cakkhuṃ  ārabbha vicikicchāsahagatā uddhaccasahagatā
khandhā  ca  moho  ca  uppajjanti sotaṃ ... Vatthuṃ ... Ahetuke khandhe ca
mohañca  ārabbha  vicikicchāsahagatā  uddhaccasahagatā  khandhā  ca  moho  ca
uppajjanti   .  sahetuko  ca  ahetuko  ca  dhammā  sahetukassa  dhammassa
ārammaṇapaccayena   paccayo:  vicikicchāsahagate  uddhaccasahagate  khandhe  ca
mohañca ārabbha sahetukā khandhā uppajjanti.
     {81.5}    Sahetuko   ca   ahetuko   ca   dhammā   ahetukassa
dhammassa       ārammaṇapaccayena       paccayo:       vicikicchāsahagate
uddhaccasahagate     khandhe     ca     mohañca     ārabbha    ahetukā
Khandhā  ca  moho  ca  uppajjanti  .  sahetuko  ca  ahetuko  ca dhammā
sahetukassa   ca   ahetukassa   ca   dhammassa  ārammaṇapaccayena  paccayo:
vicikicchāsahagate  uddhaccasahagate  khandhe ca mohañca ārabbha vicikicchāsahagatā
uddhaccasahagatā khandhā ca moho ca uppajjanti.



             The Pali Tipitaka in Roman Character Volume 42 page 46-49. http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=81&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=81&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=81&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=81&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=81              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :