ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [162]   Cittasamuṭṭhānaṃ   dhammaṃ  paccayā   cittasamuṭṭhāno   dhammo
uppajjati   ārammaṇapaccayā:   tīṇi   paṭiccasadisā   .   nocittasamuṭṭhānaṃ
dhammaṃ   paccayā   nocittasamuṭṭhāno   dhammo  uppajjati  ārammaṇapaccayā:
cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ  ...  vatthuṃ paccayā cittaṃ.
Nocittasamuṭṭhānaṃ   dhammaṃ    paccayā    cittasamuṭṭhāno   dhammo  uppajjati
ārammaṇapaccayā:     cakkhuviññāṇaṃ     paccayā    sampayuttakā    khandhā
kāyaviññāṇaṃ   ...   cittaṃ  paccayā  sampayuttakā   khandhā  vatthuṃ paccayā
cittasamuṭṭhānā  khandhā paṭisandhikkhaṇe  dvepi.
     {162.1}  Nocittasamuṭṭhānaṃ dhammaṃ paccayā cittasamuṭṭhāno ca nocitta-
samuṭṭhāno  ca  dhammā  uppajjanti  ārammaṇapaccayā:  cakkhāyatanaṃ paccayā
cakkhuviññāṇaṃ   sampayuttakā   ca   khandhā   kāyāyatanaṃ ... Vatthuṃ  paccayā
cittaṃ  sampayuttakā  ca   khandhā   paṭisandhi  .  cittasamuṭṭhānañca  nocitta-
samuṭṭhānañca  dhammaṃ  paccayā  cittasamuṭṭhāno  dhammo  uppajjati ārammaṇa-
paccayā:  cittasamuṭṭhānaṃ  ekaṃ  khandhañca  cittañca  paccayā dve khandhā dve
Khandhe  ...  cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca paccayā dve khandhā dve
khandhe ... Paṭisandhikkhaṇe dvepi kātabbā.
     {162.2}   Cittasamuṭṭhānañca   nocittasamuṭṭhānañca   dhammaṃ  paccayā
nocittasamuṭṭhāno   dhammo   uppajjati   ārammaṇapaccayā:   cakkhuviññāṇa-
sahagate   khandhe  ca  cakkhāyatanañca  paccayā  cakkhuviññāṇaṃ  kāyaviññāṇa-
sahagate  ... Cittasamuṭṭhāne khandhe ca vatthuñca paccayā cittaṃ paṭisandhikkhaṇe
.pe.  cittasamuṭṭhānañca  nocittasamuṭṭhānañca  dhammaṃ  paccayā cittasamuṭṭhāno
ca  nocittasamuṭṭhāno  ca  dhammā uppajjanti ārammaṇapaccayā: cakkhuviññāṇa-
sahagataṃ  ekaṃ  khandhañca  cakkhāyatanañca  paccayā dve khandhā cakkhuviññāṇañca
dve khandhe ... Kāyaviññāṇasahagataṃ ... Cittasamuṭṭhānaṃ ekaṃ khandhañca vatthuñca
paccayā dve khandhā cittañca dve khandhe ... Paṭisandhi saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 92-93. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=162              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :