ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [170]   Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa    dhammassa
hetupaccayena   paccayo:   cittasamuṭṭhānā   hetū  sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo   paṭisandhi   .
Cittasamuṭṭhāno    dhammo    nocittasamuṭṭhānassa   dhammassa   hetupaccayena
paccayo:   cittasamuṭṭhānā    hetū    cittassa   hetupaccayena   paccayo
paṭisandhikkhaṇe   cittasamuṭṭhānā   hetū   cittassa   kaṭattā   ca   rūpānaṃ
hetupaccayena   paccayo   .   cittasamuṭṭhāno   dhammo   cittasamuṭṭhānassa
ca    nocittasamuṭṭhānassa    ca    dhammassa    hetupaccayena    paccayo:
cittasamuṭṭhānā   hetū   sampayuttakānaṃ   khandhānaṃ   cittassa   ca   citta-
samuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [171]    Cittasamuṭṭhāno    dhammo    cittasamuṭṭhānassa   dhammassa
ārammaṇapaccayena     paccayo:     cittasamuṭṭhāne    khandhe    ārabbha
cittasamuṭṭhānā   khandhā   uppajjanti   .   mūlaṃ  kātabbaṃ  cittasamuṭṭhāne

--------------------------------------------------------------------------------------------- page96.

Khandhe ārabbha cittaṃ uppajjati . mūlaṃ kātabbaṃ cittasamuṭṭhāne khandhe ārabbha cittasamuṭṭhānā khandhā ca cittañca uppajjanti. {171.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo cakkhuṃ ... vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nocittasamuṭṭhānacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ ... Ākiñcaññāyatanaṃ ... rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... Nocittasamuṭṭhānā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {171.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti paṭhamagamanasadisaṃ cakkhuṃ ... Vatthuṃ ... Nocittasamuṭṭhāne khandhe aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati. Saṅkhittaṃ . rūpāyatanaṃ cakkhuviññāṇa- sahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ... nocittasamuṭṭhānā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa .pe. anāgataṃsañāṇassa

--------------------------------------------------------------------------------------------- page97.

Āvajjanāya ārammaṇapaccayena paccayo. {171.3} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta- samuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: ariyā nibbānaṃ paccavekkhanti paṭhamagamanasadisaṃ nocittasamuṭṭhāne khandhe aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā ... rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ ... nocittasamuṭṭhānā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa .pe. Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: tīṇi ārabbha kātabbā. [172] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: cittasamuṭṭhānā khandhe garuṃ katvā cittasamuṭṭhāne khandhā uppajjanti . sahajātādhipati: cittasamuṭṭhānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . tīṇipi ārammaṇādhipatipi sahajātādhipatipi kātabbā . nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe.

--------------------------------------------------------------------------------------------- page98.

Nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā cittaṃ uppajjati. {172.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe. nocittasamuṭṭhāne khandhe garuṃ katvā assādeti abhinandati rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati: nocittasamuṭṭhānā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā .pe. Nocittasamuṭṭhāne khandhe garuṃ katvā .pe. Cittañca sampayuttakā ca khandhā uppajjanti . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati tīṇi ārammaṇādhipatiyeva. [173] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa anantarapaccayena paccayo: tīṇi vuṭṭhānaṃ natthi . nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa anantarapaccayena paccayo: purimaṃ purimaṃ cittaṃ pacchimassa .pe. nirodhā vuṭṭhahantassa nevasaññā- nāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo . itare dve gaṇanā imassa sadisāyeva kātabbā . cittasamuṭṭhāno ca

--------------------------------------------------------------------------------------------- page99.

Nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa anantara- paccayena paccayo: tīṇi kātabbā vuṭṭhānaṃ natthi. [174] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa sahajātapaccayena paccayo: paṭiccasadisaṃ . aññamaññapaccayena paccayo: paṭiccasadisaṃ. Nissayapaccayena paccayo: paccayasadisaṃ. [175] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: tīṇi pañhā kātabbā . Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... Bhojanaṃ ... Senāsanaṃ ... Cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... Bhojanaṃ ... Senāsanaṃ ... Cittaṃ cittassa upanissayapaccayena paccayo. {175.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... Bhojanaṃ ... Senāsanaṃ ... Cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... Bhojanaṃ ... Senāsanaṃ ... cittaṃ saddhāya .pe. maggassa phalasamāpattiyā upanissayapaccayena paccayo . nocittasamuṭṭhāno dhammo citta- samuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa upanissaya- paccayena paccayo: ārammaṇūpanissayo anantarūpanissayo

--------------------------------------------------------------------------------------------- page100.

Pakatūpanissayo .pe. pakatūpanissayo: utuṃ ... bhojanaṃ ... Senāsanaṃ ... cittaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu ... bhojanaṃ ... senāsanaṃ ... Cittaṃ cittasamuṭṭhānānaṃ khandhānaṃ cittassa ca upanissayapaccayena paccayo . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: tīṇi. [176] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ: cittasamuṭṭhāne rūpe .pe. Phoṭṭhabbe aniccato vipassati .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇasahagatānaṃ khandhānaṃ purejātapaccayena paccayo. {176.1} Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ cittasamuṭṭhāne rūpe .pe. phoṭṭhabbe aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . cittasamuṭṭhāno dhammo

--------------------------------------------------------------------------------------------- page101.

Cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ: cittasamuṭṭhāne rūpe .pe. phoṭṭhabbe aniccato vipassati .pe. assādeti abhinandati taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo phoṭṭhabbāyatanaṃ .... {176.2} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. Ārammaṇa- purejātaṃ: cakkhuṃ .pe. Vatthuṃ ... kāyaṃ ... rūpe .pe. phoṭṭhabbe aniccato .pe. taṃ ārabbha cittaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ ... . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu cittassa purejātapaccayena paccayo . Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ aniccato .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ phoṭṭhabbāyatanaṃ ... . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyāyatanaṃ ... vatthu cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena

--------------------------------------------------------------------------------------------- page102.

Paccayo. {176.3} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta- samuṭṭhānassa ca dhammassa purecātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ aniccato .pe. taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti dibbena cakkhunā ... dibbāya sotadhātuyā ... Rūpāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ phoṭṭhabbāyatanaṃ ... . Vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa sampayuttakānañca khandhānaṃ kāyāyatanaṃ ... vatthu cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo . Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ. {176.4} Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittasamuṭṭhānānaṃ khandhānaṃ purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca ... cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇasahagatānaṃ khandhānaṃ cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca ... . Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Cittasamuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca ... cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca kāyāyatanañca ....

--------------------------------------------------------------------------------------------- page103.

{176.5} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . citta- samuṭṭhānaṃ rūpāyatanañca vatthu ca cittassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca vatthu ca ... cittasamuṭṭhānaṃ rūpāyatanañca cakkhāyatanañca cakkhu- viññāṇassa sampayuttakānañca khandhānaṃ purejātapaccayena paccayo cittasamuṭṭhānaṃ phoṭṭhabbāyatanañca .... [177] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa pacchājātapaccayena paccayo: pacchājātā: cittasamuṭṭhānā khandhā purejātassa imassa cittasamuṭṭhānassa kāyassa pacchājātapaccayena paccayo iminākāreneva pacchājāto vitthāretabbo . Āsevanapaccayena paccayo: nava. [178] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cittasamuṭṭhānā cetanā

--------------------------------------------------------------------------------------------- page104.

Cittassa kammapaccayena paccayo . nānākhaṇikā: cittasamuṭṭhānā cetanā vipākassa cittassa kaṭattā ca rūpānaṃ kammapaccayena paccayo . cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta- samuṭṭhānassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: cittasamuṭṭhānā cetanā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: cittasamuṭṭhānā cetanā vipākānaṃ khandhānaṃ cittassa ca kaṭattā ca rūpānaṃ kammapaccayena paccayo. [179] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vipākapaccayena paccayo: nava. [180] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo: cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhi . mūlaṃ kātabbaṃ cittasamuṭṭhānā āhārā cittassa āhārapaccayena paccayo paṭisandhikkhaṇe cittasamuṭṭhāno kabaḷiṃkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo . mūlaṃ kātabbaṃ cittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittassa ca cittasamuṭṭhānañca rūpānaṃ āhārapaccayena paccayo paṭisandhi. {180.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa āhārapaccayena paccayo: paṭisandhikkhaṇe nocittasamuṭṭhānā

--------------------------------------------------------------------------------------------- page105.

Āhārā kaṭattārūpānaṃ āhārapaccayena paccayo nocittasamuṭṭhāno kabaḷiṃkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhāra- paccayena paccayo . mūlaṃ kātabbaṃ nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhi . mūlaṃ kātabbaṃ paṭisandhikkhaṇe nocittasamuṭṭhānā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. {180.2} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa āhārapaccayena paccayo: cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhi . Mūlaṃ kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā kaṭattārūpānaṃ āhārapaccayena paccayo cittasamuṭṭhāno ca nocittasamuṭṭhāno ca kabaḷiṃkāro āhāro imassa nocittasamuṭṭhānassa kāyassa āhārapaccayena paccayo . mūlaṃ kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. [181] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo: tīṇi . nocittasamuṭṭhāno dhammo nocitta- samuṭṭhānassa dhammassa indriyapaccayena paccayo: paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page106.

Nocittasamuṭṭhānā indriyā kaṭattārūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo . mūlaṃ kātabbaṃ nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyindriyaṃ ... . mūlaṃ kātabbaṃ paṭisandhikkhaṇe nocittasamuṭṭhānā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo cakkhundriyaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ indriya- paccayena paccayo kāyindriyaṃ .... {181.1} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa indriyapaccayena paccayo: cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe cakkhundriyañca upekkhindriyañca cakkhuviññāṇasahagatānaṃ khandhānaṃ kāyindriyañca sukhindriyañca kāyindriyañca dukkhindriyañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo . mūlaṃ kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā kaṭattārūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa kāyindriyaṃ ... . mūlaṃ kātabbaṃ paṭisandhikkhaṇe cittasamuṭṭhānā ca nocittasamuṭṭhānā ca indriyā

--------------------------------------------------------------------------------------------- page107.

Sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo cakkhundriyañca upekkhindriyañca cakkhuviññāṇassa sampayuttakānañca khandhānaṃ indriyapaccayena paccayo kāyindriyañca ... . jhānapaccayena paccayo: tīṇi maggapaccayena paccayo: tīṇi sampayuttapaccayena paccayo: pañca. [182] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa vippayutta- paccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātaṃ: paṭisandhikkhaṇe saṅkhittaṃ . Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo: pacchājātaṃ. Saṅkhittaṃ. {182.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ. Sahajātaṃ: paṭisandhikkhaṇe cittaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo cittaṃ vatthussa vatthu cittassa vippayuttapaccayena paccayo. Purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu cittassa vippayuttapaccayena paccayo . pacchājātā: nocitta- samuṭṭhānā khandhā purejātassa imassa nocittasamuṭṭhānassa kāyassa vippayuttapaccayena paccayo . nocittasamuṭṭhāno dhammo citta- samuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ

--------------------------------------------------------------------------------------------- page108.

Pacchājātaṃ. Saṅkhittaṃ. {182.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ. Saṅkhittaṃ. [183] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . saṅkhittaṃ . Cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . saṅkhittaṃ . Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Saṅkhittaṃ . nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ .

--------------------------------------------------------------------------------------------- page109.

Saṅkhittaṃ. {183.1} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ . saṅkhittaṃ . cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa atthi- paccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ... Saṅkhittaṃ. {183.2} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocittasamuṭṭhānassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: cakkhuviññāṇa- sahagatā khandhā ca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo kāyaviññāṇasahagatā ... . sahajātā: cittasamuṭṭhānā ... Paccayavārasadisā paṭisandhipi pavattipi kātabbā sabbesampi pañhānaṃ . Pacchājātā: cittasamuṭṭhānā khandhā ca cittañca purejātassa imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā: cittasamuṭṭhānā khandhā ca cittañca kabaḷiṃkāro āhāro ca imassa nocittasamuṭṭhānassa kāyassa atthipaccayena paccayo . pacchājātā: cittasamuṭṭhānā khandhā ca cittañca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {183.3} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . sahajāto: cakkhuviññāṇasahagato ... saṅkhittaṃ . paccayavāro sahajātavārasadiso

--------------------------------------------------------------------------------------------- page110.

Sahajātapadā sabbe kātabbā . natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [184] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava purejāte nava pacchājāte nava āsevane nava kamme tīṇi vipāke nava sabbattha nava indriye nava jhāne tīṇi magge tīṇi sampayutte pañca vippayutte nava .pe. Avigate nava. [185] Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇa- paccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . cittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta- paccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo:. Cittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājāta- paccayena paccayo: kammapaccayena paccayo:. {185.1} Nocittasamuṭṭhāno dhammo nocittasamuṭṭhānassa dhammassa

--------------------------------------------------------------------------------------------- page111.

Ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo:. {185.2} Nocittasamuṭṭhāno dhammo cittasamuṭṭhānassa ca nocitta- samuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā- jātapaccayena paccayo: . Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā- jātapaccayena paccayo:. {185.3} Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā nocitta- samuṭṭhānassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchā- jātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:. Cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā cittasamuṭṭhānassa ca nocittasamuṭṭhānassa ca dhammassa ārammaṇapaccayena paccayo: sahajāta- paccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena

--------------------------------------------------------------------------------------------- page112.

Paccayo: pacchājātapaccayena paccayo:. [186] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [187] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe dve naupanissaye tīṇi namagge tīṇi nasampayutte dve navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. [188] Nahetupaccayā ārammaṇe nava ... adhipatiyā nava . Anulomagaṇanā kātabbā. ... Avigate nava. Cittasamuṭṭhānadukaṃ niṭṭhitaṃ. ------------------


             The Pali Tipitaka in Roman Character Volume 43 page 95-112. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=170&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=170&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=170&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=170&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=170              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :