ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [267]    Ajjhattikaṃ    dhammaṃ    paccayā    ajjhattiko    dhammo
uppajjati     ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ
Kāyāyatanaṃ  ...  .  ajjhattikaṃ  dhammaṃ  paccayā  bāhiro  dhammo uppajjati
ārammaṇapaccayā:       cakkhāyatanañca      cakkhuviññāṇañca      paccayā
cakkhuviññāṇasahagatā    khandhā    kāyāyatanañca    ...   cittaṃ   paccayā
sampayuttakā   khandhā   paṭisandhikkhaṇe   .pe.   ajjhattikaṃ  dhammaṃ  paccayā
ajjhattiko   ca   bāhiro   ca   dhammā   uppajjanti   ārammaṇapaccayā:
cakkhāyatanaṃ     paccayā     cakkhuviññāṇaṃ    sampayuttakā    ca    khandhā
kāyāyatanaṃ   ...  .  bāhiraṃ  dhammaṃ  paccayā  bāhiro  dhammo  uppajjati
ārammaṇapaccayā:   bāhiraṃ   ekaṃ   khandhaṃ   paccayā  dve  khandhā  dve
khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā bāhirā khandhā.
     {267.1}  Bāhiraṃ  dhammaṃ   paccayā   ajjhattiko   dhammo uppajjati
ārammaṇapaccayā:   bāhire   khandhe   paccayā   cittaṃ vatthuṃ paccayā cittaṃ
paṭisandhikkhaṇe   dvepi   kātabbā  .  bāhiraṃ  dhammaṃ  paccayā  ajjhattiko
ca  bāhiro  ca   dhammā   uppajjanti   ārammaṇapaccayā:  vatthuṃ  paccayā
cittaṃ   sampayuttakā   ca  khandhā  paṭisandhikkhaṇe  ekaṃ   .   ajjhattikañca
bāhirañca  dhammaṃ  paccayā  ajjhattiko  dhammo  uppajjati  ārammaṇapaccayā:
cakkhuviññāṇasahagate   khandhe   ca   cakkhāyatanañca   paccayā   cakkhuviññāṇaṃ
kāyaviññāṇasahagate ....
     {267.2}    Ajjhattikañca   bāhirañca   dhammaṃ   paccayā   bāhiro
dhammo       uppajjati       ārammaṇapaccayā:       cakkhuviññāṇasahagataṃ
ekaṃ       khandhañca      cakkhāyatanañca     cakkhuviññāṇañca     paccayā
dve    khandhā    dve    khandhe    ...    kāyaviññāṇasahagataṃ   ...
Bāhiraṃ    ekaṃ    khandhañca    cittañca   paccayā   dve   khandhā  dve
khandhe    ...    cittañca    vatthuñca    paccayā    bāhirā    khandhā
paṭisandhikkhaṇe       dvepi       kātabbā       .      ajjhattikañca
bāhirañca    dhammaṃ    paccayā   ajjhattiko   ca   bāhiro   ca   dhammā
uppajjanti       ārammaṇapaccayā:       cakkhuviññāṇasahagataṃ       ekaṃ
khandhañca    cakkhāyatanañca    paccayā    dve    khandhā   cakkhuviññāṇañca
dve khandhe .... Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 157-159. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=267&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=267&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=267&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=267&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=267              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :