ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                         Upādinnadukaṃ
                          paṭiccavāro
     [340]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
hetupaccayā:  upādinnaṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe   upādinnaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca
rūpaṃ  dve  khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca khandhā ekaṃ
mahābhūtaṃ   ...   mahābhūte  paṭicca  kaṭattārūpaṃ  upādārūpaṃ  .  upādinnaṃ
dhammaṃ   paṭicca   anupādinno  dhammo  uppajjati  hetupaccayā:  upādinne
khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  upādinnaṃ  dhammaṃ  paṭicca upādinno
ca   anupādinno   ca  dhammā  uppajjanti  hetupaccayā:  upādinnaṃ  ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {340.1}    Anupādinnaṃ    dhammaṃ   paṭicca   anupādinno   dhammo
uppajjati    hetupaccayā:    anupādinnaṃ   ekaṃ   khandhaṃ   paṭicca   tayo
Khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ekaṃ  mahābhūtaṃ
paṭicca   ...   mahābhūte   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  upādārūpaṃ .
Upādinnañca      anupādinnañca      dhammaṃ      paṭicca     anupādinno
dhammo   uppajjati   hetupaccayā:   upādinne   khandhe   ca   mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [341]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
ārammaṇapaccayā:   upādinnaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve
khandhe   ...    paṭisandhikkhaṇe  vatthuṃ   paṭicca  khandhā   .   anupādinnaṃ
dhammaṃ    paṭicca    anupādinno    dhammo   uppajjati   ārammaṇapaccayā:
anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ....
     [342]   Anupādinnaṃ  dhammaṃ  paṭicca  anupādinno  dhammo  uppajjati
adhipatipaccayā:   anupādinnaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  citta-
samuṭṭhānañca  rūpaṃ  dve  khandhe  ... Ekaṃ mahābhūtaṃ paṭicca ... Mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. Saṅkhittaṃ.
     [343]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   ekaṃ
anantare    dve    samanantare    dve    sahajāte  pañca  aññamaññe
dve    nissaye    pañca    upanissaye    dve    purejāte    dve
āsevane   ekaṃ   kamme   pañca   vipāke   pañca    āhāre  pañca
indriye    pañca   jhāne   pañca   magge   pañca   sampayutte   dve
vippayutte    pañca   atthiyā   pañca   natthiyā   dve   vigate   dve
Avigate pañca.
     [344]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   upādinnaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe  ...  ahetukapaṭisandhikkhaṇe  upādinnaṃ  ekaṃ  khandhaṃ  paṭicca
tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Khandhe paṭicca vatthu vatthuṃ
paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte  paṭicca kaṭattārūpaṃ
upādārūpaṃ  asaññasattānaṃ  ekaṃ  mahābhūtaṃ  paṭicca  ...  mahābhūte  paṭicca
kaṭattārūpaṃ   upādārūpaṃ  .  upādinnaṃ  dhammaṃ  paṭicca  anupādinno  dhammo
uppajjati   nahetupaccayā:   ahetuke   upādinne   khandhe paṭicca citta-
samuṭṭhānaṃ rūpaṃ.
     {344.1}   Upādinnaṃ   dhammaṃ  paṭicca  upādinno  ca  anupādinno
ca   dhammā   uppajjanti  nahetupaccayā:  ahetukaṃ  upādinnaṃ  ekaṃ  khandhaṃ
paṭicca  tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ....
Anupādinnaṃ   dhammaṃ   paṭicca   anupādinno   dhammo   uppajjati   nahetu-
paccayā:   ahetukaṃ   anupādinnaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe ...  ekaṃ  mahābhūtaṃ ... Mahābhūte
paṭicca   cittasamuṭṭhānaṃ  rūpaṃ   upādārūpaṃ   bāhiraṃ  ...  āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ  ...  mahābhūte  paṭicca  upādārūpaṃ
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato    moho    .    upādinnañca    anupādinnañca    dhammaṃ
paṭicca    anupādinno    dhammo   uppajjati   nahetupaccayā:   ahetuke
Upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [345]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
naārammaṇapaccayā:     paṭisandhikkhaṇe     upādinne    khandhe    paṭicca
kaṭattārūpaṃ  khandhe  paṭicca  vatthu  ekaṃ  mahābhūtaṃ   ... Mahābhūte  paṭicca
kaṭattārūpaṃ   upādārūpaṃ   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  ...  mahābhūte
paṭicca   kaṭattārūpaṃ  upādārūpaṃ  .  upādinnaṃ  dhammaṃ  paṭicca  anupādinno
dhammo    uppajjati   naārammaṇapaccayā:   upādinne   khandhe    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ    .    anupādinnaṃ    dhammaṃ   paṭicca  anupādinno
dhammo    uppajjati   naārammaṇapaccayā:   anupādinne   khandhe   paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  ekaṃ   mahābhūtaṃ  ...  bāhiraṃ ...  āhārasamuṭṭhānaṃ
...  utusamuṭṭhānaṃ   ekaṃ   mahābhūtaṃ  ... Mahābhūte  paṭicca upādārūpaṃ.
Upādinnañca    anupādinnañca    dhammaṃ    paṭicca    anupādinno   dhammo
uppajjati   naārammaṇapaccayā:   upādinne   khandhe   ca  mahābhūte   ca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [346]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
naadhipatipaccayā:    .    ...   naanantarapaccayā:    nasamanantarapaccayā:
naaññamaññapaccayā: naupanissayapaccayā:.
     [347]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
napurejātapaccayā:   arūpe  upādinnaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  ...  paṭisandhikkhaṇe   upādinnaṃ   ekaṃ   khandhaṃ paṭicca tayo
Khandhā   kaṭattā   ca   rūpaṃ   yāva   asaññasattā   .  upādinnaṃ  dhammaṃ
paṭicca   anupādinno   dhammo   uppajjati  napurejātapaccayā:  upādinne
khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   anupādinnaṃ   dhammaṃ   paṭicca
anupādinno   dhammo   uppajjati   napurejātapaccayā:  arūpe  anupādinnaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe ... Anupādinne  khandhe
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    ekaṃ   mahābhūtaṃ   yāva   asaññasattā
utusamuṭṭhānaṃ     .     upādinnañca    anupādinnañca    dhammaṃ    paṭicca
anupādinno     dhammo    uppajjati    napurejātapaccayā:    upādinne
khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. ... Napacchājāta-
paccayā: naāsevanapaccayā:.
     [348]   Anupādinnaṃ  dhammaṃ  paṭicca  anupādinno  dhammo  uppajjati
nakammapaccayā:    anupādinne   khandhe   paṭicca   anupādinnā   cetanā
bāhiraṃ  ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. Mahābhūte paṭicca
upādārūpaṃ.
     [349]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
navipākapaccayā:   asaññasattānaṃ   ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca
kaṭattārūpaṃ   upādārūpaṃ   .   anupādinnaṃ   dhammaṃ   paṭicca   anupādinno
dhammo   uppajjati   navipākapaccayā:   anupādinnaṃ   ekaṃ   khandhaṃ  paṭicca
tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe ... Ekaṃ mahābhūtaṃ
yāva utusamuṭṭhānaṃ.
     [350]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
naāhārapaccayā:   asaññasattānaṃ   ekaṃ   mahābhūtaṃ  ...  .  anupādinnaṃ
dhammaṃ   paṭicca    anupādinno    dhammo    uppajjati   naāhārapaccayā:
bāhiraṃ ... Utusamuṭṭhānaṃ ... .pe.
     [351]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
naindriyapaccayā:   asaññasattānaṃ   mahābhūte   paṭicca   rūpajīvitindriyaṃ .
Anupādinnaṃ   dhammaṃ   paṭicca   anupādinno   dhammo  uppajjati  naindriya-
paccayā: bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe.
     [352]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
najhānapaccayā:   pañcaviññāṇasahagataṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
dve   khandhe  ...   asaññasattānaṃ   .pe.   anupādinnaṃ  dhammaṃ  paṭicca
anupādinno   dhammo   uppajjati  najhānapaccayā:  bāhiraṃ  ...  āhāra-
samuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe.
     [353]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
namaggapaccayā: nahetusadisaṃ moho natthi. ... Nasampayuttapaccayā:.
     [354]   Upādinnaṃ   dhammaṃ  paṭicca  anupādinno  dhammo  uppajjati
navippayuttapaccayā:   arūpe  upādinnaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve  khandhe  ...  asaññasattānaṃ  ekaṃ mahābhūtaṃ paṭicca .... Anupādinnaṃ
dhammaṃ    paṭicca    anupādinno   dhammo   uppajjati   navippayuttapaccayā:
arūpe  anupādinnaṃ  ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  dve khandhe ...
Bāhiraṃ  ...  āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. ... Nonatthi-
paccayā: novigatapaccayā:.
     [355]   Nahetuyā   pañca    naārammaṇe   cattāri   naadhipatiyā
pañca    naanantare    cattāri    nasamanantare    cattāri   naaññamaññe
cattāri   naupanissaye   cattāri   napurejāte   cattāri   napacchājāte
pañca   naāsevane   pañca   nakamme  ekaṃ  navipāke  dve  naāhāre
dve   naindriye   dve   najhāne   dve  namagge  pañca  nasampayutte
cattāri navippayutte dve nonatthiyā cattāri novigate cattāri.
     [356]  Hetupaccayā  naārammaṇe  cattāri  ...  naadhipatiyā pañca
napurejāte    cattāri    napacchājāte    pañca    naāsevane   pañca
nakamme   ekaṃ   navipāke   ekaṃ   nasampayutte   cattāri  navippayutte
dve nonatthiyā cattāri novigate cattāri.
     [357]  Nahetupaccayā   ārammaṇe   dve  ...  anantare  dve
samanantare   dve   sahajāte   pañca   aññamaññe  dve  nissaye  pañca
upanissaye   dve   purejāte   dve   āsevane  ekaṃ  kamme  pañca
vipāke pañca magge ekaṃ sampayutte dve .pe. Avigate pañca.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 43 page 205-211. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=340&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=340&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=340              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :