ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [340]   Upādinnaṃ   dhammaṃ   paṭicca  upādinno  dhammo  uppajjati
hetupaccayā:  upādinnaṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā dve khandhe ...
Paṭisandhikkhaṇe   upādinnaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca
rūpaṃ  dve  khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca khandhā ekaṃ
mahābhūtaṃ   ...   mahābhūte  paṭicca  kaṭattārūpaṃ  upādārūpaṃ  .  upādinnaṃ
dhammaṃ   paṭicca   anupādinno  dhammo  uppajjati  hetupaccayā:  upādinne
khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  upādinnaṃ  dhammaṃ  paṭicca upādinno
ca   anupādinno   ca  dhammā  uppajjanti  hetupaccayā:  upādinnaṃ  ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {340.1}    Anupādinnaṃ    dhammaṃ   paṭicca   anupādinno   dhammo
uppajjati    hetupaccayā:    anupādinnaṃ   ekaṃ   khandhaṃ   paṭicca   tayo

--------------------------------------------------------------------------------------------- page206.

Khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati hetupaccayā: upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [341] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati ārammaṇapaccayā: upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca khandhā . anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati ārammaṇapaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [342] Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati adhipatipaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā citta- samuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ paṭicca ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. Saṅkhittaṃ. [343] Hetuyā pañca ārammaṇe dve adhipatiyā ekaṃ anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane ekaṃ kamme pañca vipāke pañca āhāre pañca indriye pañca jhāne pañca magge pañca sampayutte dve vippayutte pañca atthiyā pañca natthiyā dve vigate dve

--------------------------------------------------------------------------------------------- page207.

Avigate pañca. [344] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nahetupaccayā: ahetuke upādinne khandhe paṭicca citta- samuṭṭhānaṃ rūpaṃ. {344.1} Upādinnaṃ dhammaṃ paṭicca upādinno ca anupādinno ca dhammā uppajjanti nahetupaccayā: ahetukaṃ upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nahetu- paccayā: ahetukaṃ anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca upādārūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati nahetupaccayā: ahetuke

--------------------------------------------------------------------------------------------- page208.

Upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [345] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naārammaṇapaccayā: paṭisandhikkhaṇe upādinne khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā: upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā: anupādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ ... bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca upādārūpaṃ. Upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati naārammaṇapaccayā: upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [346] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naadhipatipaccayā: . ... naanantarapaccayā: nasamanantarapaccayā: naaññamaññapaccayā: naupanissayapaccayā:. [347] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati napurejātapaccayā: arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo

--------------------------------------------------------------------------------------------- page209.

Khandhā kaṭattā ca rūpaṃ yāva asaññasattā . upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā: upādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā: arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Anupādinne khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ yāva asaññasattā utusamuṭṭhānaṃ . upādinnañca anupādinnañca dhammaṃ paṭicca anupādinno dhammo uppajjati napurejātapaccayā: upādinne khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. ... Napacchājāta- paccayā: naāsevanapaccayā:. [348] Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati nakammapaccayā: anupādinne khandhe paṭicca anupādinnā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. Mahābhūte paṭicca upādārūpaṃ. [349] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati navipākapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati navipākapaccayā: anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ekaṃ mahābhūtaṃ yāva utusamuṭṭhānaṃ.

--------------------------------------------------------------------------------------------- page210.

[350] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naāhārapaccayā: asaññasattānaṃ ekaṃ mahābhūtaṃ ... . anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naāhārapaccayā: bāhiraṃ ... Utusamuṭṭhānaṃ ... .pe. [351] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati naindriyapaccayā: asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ . Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati naindriya- paccayā: bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. [352] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati najhānapaccayā: pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... asaññasattānaṃ .pe. anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati najhānapaccayā: bāhiraṃ ... āhāra- samuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. [353] Upādinnaṃ dhammaṃ paṭicca upādinno dhammo uppajjati namaggapaccayā: nahetusadisaṃ moho natthi. ... Nasampayuttapaccayā:. [354] Upādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati navippayuttapaccayā: arūpe upādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca .... Anupādinnaṃ dhammaṃ paṭicca anupādinno dhammo uppajjati navippayuttapaccayā: arūpe anupādinnaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...

--------------------------------------------------------------------------------------------- page211.

Bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... .pe. ... Nonatthi- paccayā: novigatapaccayā:. [355] Nahetuyā pañca naārammaṇe cattāri naadhipatiyā pañca naanantare cattāri nasamanantare cattāri naaññamaññe cattāri naupanissaye cattāri napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke dve naāhāre dve naindriye dve najhāne dve namagge pañca nasampayutte cattāri navippayutte dve nonatthiyā cattāri novigate cattāri. [356] Hetupaccayā naārammaṇe cattāri ... naadhipatiyā pañca napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke ekaṃ nasampayutte cattāri navippayutte dve nonatthiyā cattāri novigate cattāri. [357] Nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane ekaṃ kamme pañca vipāke pañca magge ekaṃ sampayutte dve .pe. Avigate pañca. Sahajātavāro paṭiccavārasadiso. Paccayavāro


             The Pali Tipitaka in Roman Character Volume 43 page 205-211. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=340&items=18&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=340&items=18&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=340&items=18&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=340              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :